________________
जन्मान्तर-जमदग्नि
शब्दरत्नमहोदधिः।
८८७
जन्मान्तर न. (अन्यज्जन्म मयू. स.) अन्य ४न्म, मनसा वापि चिन्तयेत् । विधियज्ञात् जपयज्ञो विशिष्टो
जी. ४-म -नूनं जन्मान्तरकृतं पापमाचरितं महत्- दशभिर्गुणैः । उपांशुः स्याच्छतगुणः साहस्रो मानसः महाभा० । -प्राणा जन्मान्तरे भयो न भवन्ति | स्मृतः ।। भवद्विधाः -पञ्च० २।१८५। ५२८.5.
जफ्न न. (जप्+ल्युट) ४५, ५. ४२वी, ४५- संन्यास जन्मान्तरीय त्रि. (जन्मातरे भवम्) 41. Tiwi एव वेदान्ते वर्तते जपनं प्रति -महा० १२।१९६।७। थना२.
जपनीय त्रि. (जप्+अनीयर्) °४५. ४२वा दाय., 44l जन्माष्टमी स्त्री. (जन्मनः अष्टमी) श्री.१४. ४म- | योग्य. श्राव। वह माम...
जपमाला स्त्री. (जपार्था माला) ४५. १२वानी भा. जन्मान्ध त्रि. (जन्मना अन्धः) ४न्मथी मधY.
जपयज्ञ पं. (जप एव यज्ञः) ५३५ यश. जन्मिन् पुं. (जन्मास्त्यस्य जन्मन्+इनि) ५, ®4, जपस्थान न. (जापार्थं स्थानम्) ४५ ४२वार्नु स्थान. -जन्मिनोऽस्य स्थितिं विद्वान् लक्ष्मीमिव चलाचलाम् ।
जपा स्त्री. (जपन्ति अनया जप्+अच+टाप्) सू६ भवान् मा स्म वधीत् न्याय्यं न्यायाधारा हि साधवः नामना सन 33, सूनुं स -सान्ध्यं तेजः -किराता० ११।३०। त्रि. ४न्मवाणु.
प्रतिनवजपापुष्परक्तं दधानः-मेघ०, -औड्पुष्पं जपा जन्मेजय पुं. (जनमेजय पृषो.) न.४५. २५%l.
चाथ त्रिसन्ध्या सारुणा हिता-भावप्र० । जन्य त्रि. (जन्+कर्तरि यत्) 64न यतुं -उग्रतेजा
जपाह्वा स्त्री. (जपेति आह्वा यस्याः) सूद नामनु, खूप.3. महातेजा जन्यो विजयकालवित् -महा० १३।१७।५६,
जपित त्रि. (जप्+क्त) पेट, हैन ४५ ४३८ छ ते, -जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम्ब्रह्मवैवर्ते । उत्पन्न 3२वा योग्य, उत्पन्न. ४२८२,
जपित्वा अव्य. (जप्+त्वा) ४५. शन. नवी ५२८. स्त्रीन संधी. (न. जन्+ भावे
जपिन् त्रि. (जप्+णिनि) ४५. ७२ना२. यत्) 2, हुन, ५६, युद्ध -तत्र जन्यं रघो|र
जप्य त्रि. (जप्+यत्) ४५ ४२वा योग्य, 64वा योग्य. पार्वतीयैर्गणैरभृत् -रघु० ४।७७. उत्पन्न थj-४न्म..
(न. जप्+भावे यत्) ४५- जप्येनैव तु संसिध्येद् (पुं. जन्-कर्तरि यत्) ड - निवृत्तसर्वेन्द्रियवृत्ति
ब्राह्मणो नात्र संशय:-मनु० । विभ्रमस्तुष्टाव जन्यं विसृजन् जनार्दनम्-भाग०
जबारु न. (जबमान् जरमाण रोहिन् पृषो.) ४५मान
रोडिए.४२माए। रोडिए. १।९।३१ । शरीर, मनुष्यनो Bause, पिता, ५.
जबाला स्त्री. सत्याभ. नी. भाता. (त्रि. जनाय हितं यम्) भासना हितन, मनुष्यने.
जम् (भ्वा. पर. अ.-जभति) भैथुन. ४२j, विषय લાભદાયક. जन्या स्त्री. (जायतेऽस्यां जन्+यत्+टाप्) भात, भा,
सेववी. (भ्वा. पर. अ. सेट-जम्भति) भैथुन सेवj.
(चुरा. उभ. अ. सेट-जम्भयति. जम्भयते) Muसुं भातानी.मनपरी -अथाङ्गराजादवतार्य चक्षुर्याहीति
uj (पर. सक. सेट) A 5२वो (भ्वा. आ. जन्यामवदत् कुमारी-रघु० ६.३० । सजी, प्रा.लि.
अ. सेट-जभते) u j जन्यु पुं. (जायते इति जन्+युच्) , अग्नि ,
जम् (भ्वा. पर. स. सेट-जमति) मो.न ७२j, j, RAL, उत्पन थj, उत्पत्ति. -अमृताया द्वितीयोऽयं
मा. जन्युर्हि मम सर्वथा-हरिवंशे १२३ १४९ । ।
जमज त्रि. द्वि. व. (यमज पृषो.) 33. ३५.४ मे.सु. जप (भ्वा. पर. सेट-जपति) थ्या२५८ ४२, मनमो.
उ.. लोस, ४५, ५.४५ो.
जमदग्नि पुं. (जमन् प्रज्वलितोऽग्निरिव) भृगुवंशन जप त्रि. (जपतीति जप्+अच्) ४५ ४२॥२, पोसनार,
ते नमन . ऋषि, ५२शुरामना पित -अत्रिश्चैव प्यारना२. (पुं. जप्यते इति जप्+भावे अप) ४५,
वशिष्ठश्च काश्यपस्च महानृषिः । गौतमश्च भरद्वाजो भंत्र वगेरेनु मावतन. -जपः स्यादक्षरावृत्ति
विश्वामित्रोऽथ कौशिकः ।। तथैव पुत्रो भगवानृचीकस्य मानसोपांशुवाचिकैः । मंत्रहिनी 406 -नोच्चैर्जपं च
महात्मनः । जमदग्निस्तु सप्तैते मुनयोऽत्र तथान्तरे ।। संकुर्याद् रहः कुर्यादतन्द्रितः । समाहितमनास्तूष्णीं
| - मार्कण्डेये ७९।९-१० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org