________________
१५८४
शब्दरत्नमहोदधिः।
[बाहवृच्य-बिम्ब
अग्निशर्मन्, भद्रवर्मन्, सुशर्मन्, कुनामन्, सुनामन्, | बिन्दुतन्त्र (पुं.) शे४ सवी. त, सो18 प्रेसवार्नु पञ्चन्, सप्तन्, अष्टन्, अमितौजस्, सुधावत्, उदञ्चु, पाटियु-योपाट, पासो. शिरस्, माष, शराविन, मरीची, क्षेमवृद्धिन् शृङ्खलतोदिन्, | बिन्दुदेव पुं. (बिन्दुवर्णस्य देवः) शिव.. खरनादिन्, नगरमर्दिन्, प्राकारमर्दिन्, लोमन्, अजीगत, बिन्दुपत्र पुं. (बिन्दुचिह्नितं पत्रं यस्याः) मा ४५त्रनु 3. कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, गद, प्रद्युम्न, राम, बिन्दुपत्रक पुं. (बिन्दुपत्र+संज्ञायां कन्) . तनी. उदङ्क, उदक इति ।
मा. बाढच्य न. (बढच्+ष्यञ्) वेर्नु ५२५२त. बिन्दुपत्रा स्त्री. (बिन्दुचिह्नितं पत्रं यस्या) सक्ष्म 3-६. अध्ययन.
बिन्दुफल न. (बिन्दुयुक्तं फलम्) भोती, भौति.. बिट् (भ्व. प. स. सेट-बेटति) २४५ ४ो, uml
बिन्दुमाधव (पुं.) आशामा आवेद. .५0माधव मंदिर. माउधी, निह.
बिन्दुर त्रि. (बिन्दु+रा+क) बुद्धिमान, भसवाणु. बिटक पुं., बिटक न., बिटका स्त्री. (पिटक पृषो.)
बिन्दुरेखक पुं. (बिन्दुरूपा रेखा सूचिका यस्य कप्) કરંડીઓ ફોલ્લો, નેતર વગેરેના દાભડાનો સમૂહ. बिठ न. (बट्+क पृषो.) अन्तरीक्ष, 400A..
અનુસ્વાર અક્ષર, એક જાતનું પંખી. बिड न. (बिड पृषो) मे तनुं सव.
बिन्दुहद, बिन्दुसरस् न. (बिन्दुजातो हृदः/बिन्दुजातं बिडार, बिडाल, बिडारक, बिडालक पुं. (बिलाड
सरः) ofuननारे मावेलुं . सरोव२. पृषो./बिड्+कालच्, बवयोः रलयोरैकयात्/बिडार
बिब्बोक (पु.) गर्वन २रे प्रिय पार्थ त२६ +स्वार्थे कन) विला.
Getीनतार्नु प्रदर्शन- मनाक् प्रिय-कथालापे बिडोजस् पुं. (वेवेष्टि विट् व्यापकमोजो यस्य) छन्द्र
बिब्बोकोऽनादर क्रिया-प्रतापरुद्रे । -बिब्बोशकुं० ७।३४।
कस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः-सा० द० १३९ । बिद्, बिन्द् (भ्वा. प. स. सेट-बिन्दति) अवयव 81.५२४ ॥२ प्रेम. विषय संत- संशय्य २वा, विमा २वा.
क्षणमिति निश्चिकाय कश्चिद् बिब्बोकेर्बकसहवासिनां बिदल न. (बिदि+कलच् नि. नलोपः) am, अंश, परोक्षः-शिशु० ८।९। भाग
बिभीषण पुं. (भी+सन्+ल्युट) में राक्षसनु नाम, बिन्दवि पुं. (बिदि-अवयवे+बा. अवि) लिं, टी, मंश. રાવણનો ભાઈ. बिन्दवीय त्रि. (बिदि-अवयवे+अवि+छ) निन्दु संबंधी. बिभीतक पुं. (बिभीत+इवार्थे कन्) पार्नु 3बिन्दु पुं. (बिदि+उ इदित्वान्नुम्) अल्प , टी - ३५.
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । -विस्तीर्यते बिभ्रक्षत् त्रि. (भ्रस्ज्+सन्+शतृ) y४4-0.40 29, यशो लोके तैलबिन्दुरिवाम्भसि-मनु० ७।३३। - अधुना
નાશ કરવા ઇચ્છતું. (कुतूहलस्य) बिन्दुरपि नावशेषितः-शकुं० २।त. | बिभक्षु, बिभ्रज्जिषत्, बिभ्रज्जिषु त्रि. (भ्रस्ज्+सन्+उ/ નામે એક રાજા, રેખાગણિત પ્રસિદ્ધ એક પદાર્થ,
भ्रस्ज्+सन्+शत/भ्रस्+सन्+उ) y४वा-शेवा સાહિત્ય પ્રસિદ્ધ એક અર્થ પ્રકૃતિ, અનુસ્વાર સૂચક
ઇચ્છનાર, નાશ કરવા ચાહનાર. मे २४ा, भाई, -न रोमकूपौधमिषाज्जगत्कृता कृताश्च बिभ्रज्जिष पुं. (भ्रस्+सन्+3) मग्नि, यित्र वृक्ष. किं दूषणशून्यबिन्दवः -नै० १।२१। नान्य
बिम्ब पुं. न. (बी+बन् नि० साधु) सूर्य.31, मगर ચિશક્તિની એક અવસ્થા, એક બીજ.
यंद्रभ31- वदनेन निर्जितं तव निलीयते बिन्दुचित्रक पुं. (बिन्दुरूपं चित्रमस्य कप्) में तना
चन्द्रबिम्बमम्बुधरे-सुभा० । गो२ भं31. होय
त्यां, ठेभ- नितम्बबिम्बम्, श्रोणीबिम्बः । . वृक्षर्नु बिन्दुजाल, बिन्दुजालक न. (बिन्दूनाम् जालम्/ बिन्दुजाल+संज्ञायां कन्) बिन्दुओनो. समूड, tथानी.
ફળ. પાકેલા એ ફળની તરુણીઓના હોઠ સાથે તુલના સૂંઢ ઉપર ટપકાંનો સમૂહ.
रायछ, भ- रक्ता शोकरुचा विशेषितगुणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org