________________
बाहुत्र-बाह्यादि शब्दरत्नमहोदधिः।
१५८३ बाहुत्र पुं. न., बाहुत्राण न. (बाहुं त्रायते त्रै+क/बाहू | बाहुली स्री. (बहुलनक्षत्रयुक्ता पौर्णीमासी अण्+डीप्)
त्रायतेऽनेन, त्रै+करणे ल्युट) 2. Miधवानु, जन्तर, કાર્તિક માસની પૂનમ. હાથનું રક્ષક.
बाहुलेय पुं. (बहुलानामपत्यं पुमान् ढक्) ति: स्वामी.. बाहुदन्त, बाहुदन्तक पुं. (बहवः चत्वारो दन्ता अस्य/ बाहुलोह (न.) iसु. बहवश्चत्वारो दन्ता अस्य, स्वार्थे अण्+कप्) भैरावत | बाहुल्य न. (बहुलस्य भावः ष्यञ्) बहुप, घuj. हाथी..
बाहुवीर्य न. (बाह्वोः वीर्यम्) मुर्नु, ५२८, पाहुनु बाहुदन्तक पुं. (बाहुदन्तकः उपचारात् इन्द्रः तेन
प्रोक्तमण) नैति. तव्योनी स्मृति३५. ईन्द्र मा. | बाहुशालिन् त्रि. (बाहुभ्यां शालते तद्विक्रमाधिक्येन નિરૂપણ કરેલું તે એક નીતિશાસ્ત્ર.
__ श्लाघते शाल+णिनि) बाहुना मावि रवाणु, बाहुदन्तिन, बाहुदन्तेय पुं. (बाहुदन्तोऽस्यास्ति इनि/ अत्यन्त बामण युत, शिव, भीमसेन. ___ बहुदन्तश्चतुर्दन्त ऐरावतस्तमर्हति बा. ठः) इन्द्र. । बाहुसम्भव पुं. (बाहू ब्रह्मबाहू सम्भवोऽस्य) क्षत्रिय. बाहुदा स्री. (बाहू दत्तवती या, बाहु+दा+क+टाप्) (त्रि. बाहुना सम्भवति, सम्+भू+अच्) लाईथी. પરીક્ષિતની એક સ્ત્રી, તે નામે એક નદી.
उत्पन्न थनार. बाहुपाश पुं. (बाह्वोर्पाशः) भल्लयुद्धमा धेशको ४ | बाहुसहस्रभृत् पुं. (बाहुसहस्रं बिभर्ति, भृ+क्विप् तुक्) આલિંગન કરાય તેવી સ્થિતિ.
आत्तवीय-सस न.. बाहुप्रहरण न. (बाहुभ्यां प्रहरणम्) पाहुया. मामारी बाहू (द्वि. ब.) माद्रा नक्षत्र..
१२वी.. (त्रि. बाहुः प्रहरणं यस्य) डायथा मारामारी बाहूत्क्षेपम् (अव्य.) मुसीने यी रीने. -बाहूत्क्षेप કરનાર યોદ્ધો વગેરે.
क्रन्दितुं च प्रवृत्ता-शकुं० ५।३०।। बाहुबल न. (बाह्वोः बलम्) यj, २.
बाह्य त्रि. (बहिर्भवः, ष्यञ्) मा.डा. थनार- 'बाह्योद्यानबाहुभूषण न., बाहुभूषा स्त्री. (बाह्वोः भूषणम्/बाह्वोः । स्थितहरशिरश्चन्द्रिकाधौतहाः ' -मेघदूते ७। महारर्नु
भुजयोभूषा) डायनी-मानो नो मान्य. महा२ २३८- विरहः किमिवानुतापयेद् बद बाहुभेदिन् पुं. (बाहुं भिनत्ति, बाहु+भिद्+णिनि) विष्णु बायैर्विषयैर्विपश्चितम्-रघु० ८।८९।
(त्रि.) पाने. मेहन२, डायने. तोउना२. बाह्यकर्ण (पु.) ते. नामनो . ना. बाहुमात्र त्रि. (बाहुः प्रमाणमस्य, बाहु+मात्रच्) में बाह्यका स्त्री. (बाह्य+के+क+टाप्) यंद्रवंशन ममान હાથના માપનું.
રાજાની કન્યા. बाहुमूल न. (बाह्वोः मूलम्) भूण-मग. बाह्यकुण्ड (पुं.) मे. नागनु नाम. बाहुयुद्ध न. (बाहुभ्यां युद्धम्) K43 युद्ध ४२j . बाह्यनामन् (त्रि.) बहानु नाम' भेटले. पत्रनी में बाहुल, बाहुलक पुं. (बहुलानां कृत्तिकानामयं स्वामी બાજુએ નામ અને ઠેકાણે લખ્યું હોય તે-સરનામું
अण्/बाहुल+ स्वार्थे क) भनिन, यित्रानु, आउ. मुद्रा० १। विदेशी, अयो, मौरी- बार(पुं. बाहुली पौर्णमासी यत्र मासे बाहुली+अण्) जातास्तदोरुपमानबाह्याः-कमा० ११३६। समाथीयान्द्र ति. भास.. (त्रि. बहुलेन निवृत्तम् संक. अण) uतिथी मलित अपरियित बाह्यः, बाह्यम्, बाह्येन, ५९43 सिद्ध थनार, साध्य. (न. बहुलस्य बाह्ये (अव्य.) बडा२, मा२-. बा. भावः अण) पडुप, घuj. (न. बाहुं लाति, | बाह्याश्व पुं. (बाह्यः अश्वो यस्य) ते नामनो में. ला+क) हाथर्नु पन्त२.
ચન્દ્રવંશનો રાજા. बाहुलक न. (बहुलेन बहुलग्रहणेन निवृत्तं अण् बाहुल+ बाह्यादि पुं. (बाह्यः आदिर्यस्य) uीय व्या४२५.
संज्ञायां कन्) व्या४२५१ प्रसिद्ध होप. विनानु विधान प्रसिद्ध मे. श०६. स च-बाहु, उपबाहु, उपचाकु, वगैरे. - बाहुलकाच्छन्दसि-व्या० ।
निवाकु, शिवाकु, वटाकु, उपबिन्दु, वृषली, वृकला, बाहुलिका स्त्री. (बहुल+भावे वुञ्+टाप्) पडल, चूडा, बलाका, मूषिका, कुशला, छगला, ध्रुवका, બહુલભાવ.
धुवका, सुमित्रा, दुर्मित्रा, पुष्करसद्, अनुहरत्, देवशर्मन्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org