________________
८८२
जटाला स्त्री. (जटा+लच्+टाप्) वनस्पति ४टामांसी. जटावल्ली स्त्री. (जटेव वल्ली) वनस्पति रुद्र४टा, ગંધમાંસી નામની વનસ્પતિ. जटासुर पुं. (जटायुक्तोऽसुरः ) ते नामनो खेड असुर, જટાસુર જ્યાં રહેતો તે દેશ. जटासुरवध पुं. (जटासुरस्य वधमङ्गीकृत्य कृतो ग्रन्थः
अण्) 'महाभारत'ना वनपर्वमांनुं खेड पेटा पर्व. जटि पुं. ( जट् +इन्) वउनु आउ, समूह, पीपरनुं आउ
(स्त्री. जटति परस्परं संलग्ना भवतीति) ४२८, समूह, એકઠા ચોંટી ગયેલા કેશ, વનસ્પતિ જટામાંસી, પીપરનું वृक्ष
जटिन् पुं. (जटाऽस्त्यस्य इनि) पीपरनुं झाड, वडनु आडे, शिव भटाधारी तापस, महादेव (त्रि. ) ४टावाणुं - ज्वालाजिह्वः करालश्च शितकेशो जटी हरि:महा० ९।४५1५८ ।
जटिल पुं. (जटा + अस्त्यर्थे इलच् ) सिंह, ब्रह्मयारी, वउनु आड, राहुग्रड, ४टाधारी तापस विवेश कश्चिज्जटिलस्तपोवनम् - कु० । (त्रि. ) ४21वाणुं, खव्यवस्थित- विजानन्त्योऽप्येते वयमिह विपज्जालजटिलान्, न मुञ्चामः कामानहह गहनो मोहमहिमाभर्तृ० ३।२९ ।
शब्दरत्नमहोदधिः ।
-
जटिला स्त्री. (जटा + इलच्+टाप्) वनस्पति ४टामांसी. વનસ્પતિ વેખંડ, વનસ્પતિ વજ, પીપ૨, વનસ્પતિ अय्या वृक्ष, हमन5 वृक्ष, ४टावाणी स्त्री. ऋषिपत्नीजटिला च तपस्विनी - अमरः २ ।४ । १३४ । श्रयते हि पुराणेऽपि जटिला नाम गौतमी । ऋषीनध्यासितवती सप्त धर्मभृताम्बरा ।। - महा० १ १९७ । १४ । जटिली स्त्री. (जंटा+इलच् + ङीप् ) सिंहए . जटी स्त्री. ( जट्+इन् + ङीष्) पींपरनुं आउ, वउनु आउ, જટામાંસી નામની વનસ્પતિ.
Jain Education International
जटुल, जडुल पुं. (जट्+उलच्, जटुल पृषो० टस्य डो वा) शरीरना उपर अजा तस ठेवी अध. जठर पुं. न. ( जायते जन्तुर्गर्भो मलो वा यस्मिन् जट्+अरः ठान्तादेशः ) पेट, ३६२ - पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् - हितो० २।४४ । देश विशेष आग्नेय्यां दिशि कोशल-कलिङ्ग- बङ्गोपबङ्गजठराङ्गाः - बृहत्संहि० १४ ।८ । पर्वत विशेष. (त्रि. जटति एकत्रीभवतीति जट्+अरः ठान्तादेशः ) घायेस, जांघेल, ४४ - इदानीमस्माकं जठरकमठपृष्ठकठिना मनोवृत्तिस्तत् किं व्यसनिविमुखैव क्षपयसि - शान्ति-शतकम् - ४ । १३ ।
[जटाला-जतविल
जठरज्वाला स्त्री. (जठरस्य ज्वाला) ३६२मां भवाना, पेटमा आण.
जठरनुद् पुं. (जठरं नुदति रेचनाय नुद् + क्विप्) गरभाजी નામની વનસ્પતિ. जठरयन्त्रणा स्त्री. (जठरस्य यन्त्रणा) पेटमा पीउ आवे छे ते.
जठरव्यथा स्त्री. (जठरे व्यथा) पेटमा धतुं दुःख. जठराग्नि, जठरानल पुं. (जठरस्थितोऽग्निः - अनलः )
પેટમાં રહેલ અગ્નિ જેનાથી ખાધેલું પચે છે. जठरामय पुं. (जठरस्य आमयः) पेटना रोग, ३६२ रोग-४जोहर वगेरे.
जठल न. (जठरं सादृश्योनाऽस्त्यस्य अच् रस्य लः) પેટના જેવું કોઈ જલાશય.
as त्रि. (जलति बुद्धिशक्तिमाच्छादयतीति जल्+अच् लस्य डः) भूर्ज, भंहमतिवाणुं, जहेर, ज्ञान ग्रह ४२वामां असमर्थ, हिमथी हरी गयेल, मूंगुं -नापृष्टः कस्यचिद् ब्रूयाद् न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक आचरेत्- मनु० २।११० । खत्यंत शीतल. -परामृशन् हर्षजडेन पाणिना तदीयमङ्ग कुलिशव्रणान्तिकम् - रघु० ३ । ६८ । (न. जलति लोकान् जीवयतीति) पाएगी, सीसुं. जडक्रिय त्रि. (जडस्य हिमक्लिष्टस्येव क्रीडाऽस्य )
કોઈપણ કામમાં ઘણો વખત લગાડનાર, દીર્ઘસૂત્રી. जडता स्त्री, जडत्व न. ( जडस्य भावः तल्-त्व)
उप भूर्जता -अनयदासनरज्जुपरिग्रहे भुजलतां जडतामबलाजन:-रघु० ९ ४६ ।
जडभरत पुं. (जडो मूक इव भरतः ) ते नामे खेड
યોગી કે જે આંગિરસ પ્રવરનો પુત્ર હતો. जडा स्त्री. (जडं करोति जड + णिच्+अण्+टाप्) भोंय
खांजली, शुङ्कुशींजी-डौंया नामनी वनस्पति. डिमन् पुं. (जडस्य भावः इमनीच्) ४डता, भडपशु - इष्टानिष्टोपरि ज्ञानं यत्र प्रश्रेष्वनुत्तरम् । दर्शनश्रवणाभावो जडिमा सोऽभिधीयते उज्ज्वलनीलमणिः । भूर्जता, शीतसता.
जीकृत त्रि. (as + वि + कृ + क्त) रोगथी भेनी इंद्रियદેહાવયવ વગેરે જડ થયેલ છે તે.
जतविल त्रि. (जंतुना निवृत्तादि काशा० इल) समांथी બનાવેલ દ્રવ્ય, લાખનો કચરો વગેરે.
For Private & Personal Use Only
www.jainelibrary.org