________________
जतु-जनङ्गम शब्दरत्नमहोदधिः।
८८३ जतु न. (जायते वृक्षादिभ्यः जन्+उ तोऽन्तादेशः) | प्रभाराम 6त्पन थj, अनु+जन् पाणथी. म.
स, सातो. -जिघ्रन् सोऽस्य वसागन्धं सपिर्जतु- -पुत्रिकायां कृतायांनु यदि पुत्रोऽनुजायते-मनु० ९।१३४, विमिश्रितम-महा० ११४७।१३ ।
- असौ कुमारस्तमजोऽनुजात:-रघु० ६।७८, जतुक न. (जतु इव कायति कै+क स्वार्थे क वा) सम्+अनु+जन् सारी रीते. मj, अभि+जन् डा, स, असतो.
मनिलाक्षीन. मj -कामात् क्रोधोऽभिजायते-भग० जतुका, जतुकृष्णा, जतुकृत् स्त्री. (जतुक+टाप्/ २।६२०, प्रति+जन् प्रति३५.४न्म, वि+जन् विशेष
जत्विव कृष्णा/जतुवत् संश्लेषं करोति कृ+क्विप्) કરીને ઉત્પન્ન થવું, વિરુદ્ધ જન્મવું, વિકાર થવો. એક જાતનું સુગંધી દ્રવ્ય, માળવા દેશમાં પ્રસિદ્ધ उप+जन् पेह थ, उत्पन. ५j, नी.xng, Guj. - ५- ५॥वती नामे. वनस्पति -पर्पटी रञ्जना कृष्णा उष्मणश्चपजायते -मनु० ११४५, -सङ्गस्तेषूपजायतेजतुका जननी जनीभावप्र० । अन्यत्र नी. नामथी भग० २१६२, (चुरा. उभय. स० सेट-जनयति, પણ ઓળખાય છે તે.
जनयते) पहा ४२, उत्पन्न ७२. जतुकारी स्त्री. (जतुकवत् संश्लेषमृच्छति ऋ+अण् । जन पुं. (जायते इति जन्+अच्) मनुष्यदा, मनुष्य,
गौरा. डोष्) भागवढे प्रसिद्ध ४ी. नामनु मे -क्व वयं क्व परोक्षमन्मथो मृगशाव: सममेधितो પ્રકારનું સુગંધી દ્રવ્ય, જતુકાલતા, ઉપરનો અર્થ જુઓ. जनः -श० २।१, -अयं जनो नाथ ! तव स्तवायजतुनी स्त्री. (जतु संश्लेषेण तद्रूपं नयति नी+क्विप्) अन्ययोगद्वा० २,घवत 4.5du द्वारा स्त्री अगर ચામાચીડિયું, છાપું.
પુરુષ બંનેને માટે એકવચન અથવા બહુવચનમાં जतुपुत्रक पुं. (जतुनिर्मितः पुत्र इव) 400, शे०४ना વપરાય છે અને ઉત્તમ પુરુષ પણ પ્રથમ પુરુષ રૂપે ___पासi-सोni. ३.
પ્રયોજાય છે. તે નામના એક અસુર जतुमणि पुं क्षुद्र विशेष- सहजं लक्ष्म चैकेषां | जनक पुं. (जनयतीति जन्+णिच्+ण्वुल) पिता, ५, __लक्ष्यो जतुमणिश्च सः -माधवकरः । .
તે નામના એક ઋષિ, નિમિવંશી એક વિદેહનોजतुमुख पुं. (जतुनेव संश्लिष्टं मुखमस्य) में तनी. રાજા-જનક રાજા, તે નામનો શંબરાસુરનો એક પુત્ર. ___iगर, योपानी 45२.
(त्रि.) 6त्पन २२, ८ ४२२. जतुरस पुं. (जतूनां रसः) भरतो.
जनकतनया, जनकनन्दिनी, जनकसुता, जनकात्मजा जतू स्त्री. (जतु+ऊङ्) याभायाउियु. .
स्त्री. (जनकस्य तनयेव तत्पाल्यत्वात्) श्रीरामनी जतूकर्ण पुं. ते. मनो अषि .
पत्नी सीता -यक्षश्चक्रे जनकतनया स्नानपुण्योदकेषु जतूका स्त्री. (जतुका निपातनात् दीर्घः) यामायउयुं, -मेघ० १, -लूनानि नूनं जनकात्मजार्थे दशाननेनापि
પદ્માવતી અગર જની નામનું એક સુગંધી દ્રવ્ય. दशाननानि-कश्चित् । जत्रु, जत्रुक न. (जायते बाहुरस्मात् जन्+रु नस्य जनकता स्त्री., जनकत्व न. (जनकस्य भावः तल् त्व)
तः/जत्रु स्वार्थ क) ४. अने, छातीनो सांधी, ઉત્પન્ન કરનારપણું, પિતાપણું. - iस.डी.
जनकराजकूप. पुं. ते नमन . तीर्थ. जत्वश्मक न. (जतुरूपमश्मकम्) Cult, eur, जनकसप्तरात्र पुं. (सप्तभिः रात्रिभिः साध्यः अण् सबतो.
तस्य लुक् अच्) 15 २0%ो. येल. सात. uत्रियी. जन् (जुहो. पर. अ. सेट-जजन्ति) पहा थ, म. साध्य से यश.
थवो, म, (दिवा. आ. अ. सेट-जायते) ४न्म, जनकारिन् पुं. (जनैः कीर्यते काकर्मणि णिनि) tal. पहा थj -अजनि ते वै पुत्रः-ऐतरेय०, · प्राणाद् जनकेश्वर पुं. (जनकेन स्थापितः ईश्वरः) 813 २८%ा.. वायुरजायत-ऋग्० १०।१०।१२, -अनिष्टादिष्टलाभेऽपि સ્થાપેલ એક શિવલિંગ. न गतिर्जायते शुभा-हितो० १।६, अति+जन् भोजन | जनगम पुं. (जनेभ्यो गच्छति बहिः गम्+खच् मुम् च) पेह थj, अधि+जन् अघि५६.6त्पन थj, वधारे यां .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org