________________
जङ्घाचारण-जटाल]
जङ्घाचारण पुं. (जै. को.) तयविशेषथी प्राप्त थयेली શક્તિવાળા, લબ્ધિધારી ચારણ મુનિ. जङ्घाचारणा स्त्री. (जै. को.) ते नामनी खेड सब्धि, જેના પ્રભાવથી આકાશમાં ઊંચે ઊડી શકાય. जङ्घात्राण न. (जङ्घा त्रायतेऽनेन त्रा + ल्युट् ) भंधियो, જાંઘનું રક્ષણ કરનાર બખ્તર. जङ्घाप्रहत त्रि. (जङ्घा तद्गतिः प्रहताऽस्य) भंगतिवाणु, ઉતાવળે નહીં ચાલી શકનાર. जङ्घाप्रहृत त्रि. (बङवा प्रहतास्य) गंधनो व्यापार જેનો બંધ પડેલ છે તે.
शब्दरत्नमहोदधिः ।
जङ्घाबन्धु, जङ्गारथ पुं. (जङ्घा बन्धु रथ इव यस्य ) તે નામનો એક ઋષિ.
जङ्घारि पुं. (जंधा अरिरिवास्य) विश्वामित्र मुनि, ते નામનો વિશ્વામિત્રનો પુત્ર.
जङ्गाल त्रि. (जङ्घा वेगवती अस्त्यस्य लच्) वेगवाणी भंधवानी, छोउनार- जाह्नवीज्या जगन्माता जप्या जङ्घालवीचिका - काशीखण्डे २९ । ६४ । (पुं.) इरिए, એણ, કુરંગ, સાબર વગેરે ચાલવામાં વેગથી-દોડનારાં पशुख.
जङ्घाशूल न. ( जङ्घायाः शूलमिव ) अंधमां साथणमां पीडा डरनार भेड भतनो शूणरोग- हरीतकी शृङ्गवेरं देवदारु च चन्दनम् । क्वाथयेच्छागदुग्घेन अपामार्गस्य मूलकम् ।। जङ्घाशूलमूरूस्तम्भं सप्तरात्रे तु नाशयेत्
भाव० प्रकाशः ।
जङ्गासंतार्य त्रि. अंध सुधीना पाशी भेट अंडु णाशय. जङ्गिल त्रि. ( अतिशयवेगवती जङ्घाऽस्त्यस्य इलच्) વેગવાળી સાથળોવાળો.
जज् (भ्वा. पर. अ. सेट् / जजति) इदित् जञ्जति) યુદ્ધ કરવું.
जज पुं. (जज्+अक्) योद्धो, बडवैयो, सउनारी. जजौजस् न. ( जजस्य ओजः) बडवानी शक्ति, जण, भेर, युद्ध डरवानी शक्ति.
जज्झ (भ्वा पर. अ. सेट् जज्झति ) शब्६ ४२वो. जज्ञि त्रि. (ज्ञा-जन् + किन् द्वित्वं च ) भानार, उत्पन्न थयेस..
जज्ज त्रि. (जजि+अच्) युद्ध ४२नार, वडनार. (न. जज् + भावे घञ्) बउवु, युद्ध, योधन. जञ्जन त्रि. (जन्+यङ् लुक् + अच्) जगतुं, प्रकाशतुं भवसंत
पुनर्भुन्मवाणुं,
Jain Education International
८८१
जञ्जपूक त्रि. (पुनः पुनरतिशयेन वा जपतीति जप्+ यङ् + ऊक) અતિશય જપ કરવાના स्वभाववाणुं, वारंवार ४५ ४२नार (पुं.) तपस्वी. जञ्जभ्यमान त्रि. (जभ्+ यङ् + शानच्) शरीर नमावीने
ફાટેલા મુખવાળું, શરીર નમાવીને મોં ફાડનાર. जट् (भ्वा. पर. अ. सेट्-जटति) वाजनुं ४21 ठेवु थवुं, खेड थ, समूह३ये थ.
जटा स्त्री. (जटति परस्परं संलग्ना भवतीति जट्+अच् यद्वा जायते इति जन्+उणा टन् अन्त्यलोपश्च) शनी ४21 - जटाश्च बिभृयान्नित्यम्-मनु० ६ | ६ | परस्पर वणगेला देश- असंव्यापि शकुन्तनीडनिचितं विभ्रज्जटामण्डलम् -श० ७।११। तपस्विनी शिजा, જટામાંસી નામની વનસ્પતિ, કચૂરો નામની વનસ્પતિ, ऽपिङ२छू-ऽवय ौंया नामनी वनस्पति, भूण, शान, महादेवनी ४21- जटाजूटग्रन्थो यदसि विनिबद्धा पुरभिदा गङ्गाल० । शतावरी नामनी वनस्पति, खेड प्रहारनो वेध्याह, वडनी वडवार्ड- जटा नेयं वेणी कृतकचकलापो न गरलम् उद्भटः । जटाचीर पुं. ( जटासहितं चीरं वसनमस्य) शिव महादेव. जटाजूट पुं. (जटानां जूटो बन्धः) ४टानी समूह.
जटाजूटग्रन्थि द्रढयति रघूणां परिवृढ:- महानाटके । जटाज्वाल पुं. (जटेव ज्वालाऽस्य) प्रदीप, छीवो. जटाटङ्क, जटाटीर पुं. (जटा टङ्क इवाऽस्य / जटामति अट् + ईरन्) महादेव, शिव.
जटाधर पुं. (जटां धारयति धृ + अ ) शिव, महादेव, जुनी साधु - त्रिनेत्रश्च विषण्णाङ्गो मणिविद्धो जटाधरः । -महा० १३ । १७ । १२६ । वउनु आउ, छक्षिशमां खावेलो खेड देश-द्वाक्षिणात्य प्रदेश. (त्रि. ) ४२ धारा ४२नार जटामांसी, जटावती स्त्री. (जटामन्यते मन्+स दीर्घश्च /
जटा + मतुप् + ङीप् ) ते नामनी खेड वनस्पति. जटायु, जटायुस् पुं. (जटां याति या + कु/जटं
संहतमायुरस्य) ते नामनुं खेड गीध पक्षी, गुगण - जटायुः कालनिर्यासः कौशिको गुग्गुलुः पुरः- मेदनी । जटारुद्रा स्त्री. ( जटया रुद्र इव) ते नामनी खेड वनस्पति जटाल पुं., जटालु, जटावत् त्रि. (जटा + अस्त्यस्य
जटा+लच्/ जटा + आलुच् / जटा अस्त्यस्य जटा + मतुप् मस्य वः) वउनुं आउ, वनस्पति, ड्यूरो, गुगण, पीयूनुं आउ (त्रि.) ४टावा.
For Private & Personal Use Only
www.jainelibrary.org