________________
१५४३
प्रियकृत्-प्रियवादिन]
शब्दरत्नमहोदधिः। प्रियकृत्, प्रियङ्कर त्रि. (प्रियं करोति, कृ+क्विप् तुक | प्रियदत्ता (स्त्री.) हानम अपात पृथ्वी..
च/प्रियं करोति, कृ+खच्+ मुम्) प्रिय. १२न॥२- | प्रियदर्शन त्रि. (प्रियं दर्शनं यस्य) प्रा.लि.४२ हेपावन, प्रियङ्करो मे प्रिय इत्यनन्दत्-रघु० १४।४। वडा | सुंदर हेमावर्नु- अहो ! प्रियदर्शनः कुमारः-उत्तर० ५। કરનાર, ચાહેલું કરનાર મિત્ર વગેરે.
तत्तद् भूमिपतिः पन्यै दर्शयन् प्रियदर्शनः-रघु० १।४७। प्रियङ्करण त्रि. (अप्रियं प्रियं करोत्यनेन, कृ+करणे (पुं. प्रियं दर्शनमस्य) पोपट ५६०, २. वृक्ष,
भावे वा ख्युन्) भप्रियाने प्रिय ४२वानु, साधन, मुश धनविशेष -अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां २वंत.
प्रियदर्शनस्य-रघु० ५।५३। प्रियङ्करी स्त्री. (प्रियङ्कर+गौरादि. ङीष्) वनस्पति प्रियप्रायस् न. (प्रियस्य प्रायो बाहुल्यं यत्र) प्रिय
આહુવન, ધોળી ભોરિંગણી, બૃહજિવન્તી વનસ્પતિ, वाश्य. આસંધ વનસ્પતિ.
प्रियप्रेप्सत्, प्रियप्रेप्सु त्रि. (प्रियं प्रेप्सतीति, प्रियङ्गु स्री. (प्रिय+गम्+डु नि. मुम् च) sil, us, प्र+आप+ सन्+शतृ/प्रियं प्राप्तुमिच्छति, प्रिय+प्र+
पी५२, प्रियंगु वृक्ष- प्रियुगुश्यामाङ्गप्रकृतिरपि-मा० आप+सन्+3) प.तान प्रयायतन प्राप्त ३२वा ३९। (Secussविसमयाने त्र रेखा में 205i. | २७j -६२७॥२, प्रियन भेज याना२. प्रियङ्गु वृक्ष विशे. ५७५ सा. प्र. 6. छ-) | प्रियभाषण न., प्रियभाषिन् त्रि. (प्रियं च तत् भाषणं पादाघातादशोकस्तिलककुरबको वीक्षणालिङ्गनाभ्यां, | च/प्रियं भाषते, भाष्+ इन्) य. भोस त, मधुर स्त्रीणां स्पृशात् प्रियगुर्विकसति बकुलः सीधू वाध्य. (त्रि. प्रियं भाषणं यस्य) प्रिय-भाहुपासना२. गण्डूषसेकात् । मन्दारौ नर्मवाक्यात् पटुमृदुहसना- | प्रियभाषिणी स्त्री. (प्रियं भाषते, भाष्+ इन्+ ङीप्) च्चम्पको वक्त्रवातात् चूतो गीतान्नमेरुर्विकसति च प्रिय बोलनारी, भेन५६. पुरो नर्तनात् कर्णिकारः । ७, उस२.
प्रियमधु पुं. (प्रियं मधु मद्यं यस्य) १५२म, जगदेव.. प्रियजन पुं. (प्रियश्चासौ जनश्च) aslel मास, याउदा | (त्रि. प्रियं मधु यस्य) लेने ८३ प्रिय होय ते.
पुरुष- सखि ! दुरवगाहगहनो विदधानो विप्रियं | प्रियमाण त्रि. (प्री+शानच्) प्रसन्न यतुं, प्रेमाण, प्रेम..
प्रियजनेऽपि-आर्यासप्त० ६१६ । प्रौढत्भावनएन२. प्रियमाल्यानुलेपन त्रि. (प्रियं माल्यमनुलेपनं च यस्य) प्रियजीव पुं. (प्रियो जीवो यस्मिन्) श्योना वृक्ष. - પુષ્પની માળા તથા ચંદનલેપન જેને પ્રિય હોય તે. प्रियजीवक . (प्रियजीव+स्वार्थे क) सोधरनु ॐ3. प्रियमेध (पु.) अभी २0%नो मे पुत्र ते नामे मे प्रियतम त्रि. (अतिशयेन प्रियः तमप्) अत्यन्त प्रय
-शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः मेघ० ३१। प्रियंभविष्णु, प्रियंभावुक त्रि. (अप्रियः प्रियो भवति, (पुं.) पति, मरथार, मयूरशिप वृक्ष.
__ भू-कर्तरि खिष्णुच्/अप्रियः प्रियो भवति, भू+खुकञ्) प्रियतमा स्त्री. (प्रियतम+स्त्रियां टाप्) die प्रिय અપ્રિય પ્રિય થાય તે. पत्नी .
प्रियरूप त्रि. (प्रियं रूपमस्य) प्रिय-सुं६२ ३५वाणु. प्रियतर त्रि. (अतिशयेन प्रियः तरप्) अत्यन्त प्रिय, (न. प्रियं च तत् रूपं च) य३५, सुं४२ स्व३५.
वडाj- प्राणेभ्योऽपि प्रियतरो ज्येष्ठो भ्राता प्रियवचन त्रि. (प्रियं वचनं वैद्यकवचनं वा यस्य) गुरुश्च ते -गो० रामा० २।३९।७। मातिशय याडं. - પ્રિયવાદી, પ્રિય બોલનાર, આયુર્વેદ ઉપર પ્રેમ प्रियता स्त्री., प्रियत्व न. (प्रियस्य भावः तल्+टाप- घरावना२. श०. (न. प्रियं च तत् वचनं च) प्रियत्व) यां, स्नेही
સુંદર વચન. प्रियतोष पं. (प्रियस्य तोषः) प्रिय-वसाने संतोष. प्रियवर्णी, प्रियवल्ली स्त्री. (प्रियो वर्णो यस्याः गौरा. प्रियतोषण त्रि. (प्रियं तोषयति, तुष्+णिच्+ल्यु) वडादाने । ङीष्/प्रिया मनोज्ञा वल्ली) प्रियंगुन ता, सुंदर
संतोष. 641वनार. (पुं.) तिमी 'i 33. . | | देव. तिल- नारी पादौ स्वहस्तेन धारयेज्जधनोपरि ।। प्रियवादिन् त्रि. (प्रियं वदति, वद्+णिनि) प्रिय-सा स्तनापीडकरः कामी कामयेत् प्रियतोषणः-रतिमञ्जरी।। जोबना२- दुर्जनः प्रियवादी च नैतद् विश्वासकारणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org