________________
१५४४
हिता । सुलभाः पुरुषा राजन् ! सततं प्रियवादिनः
पञ्च० २।१७४ ।
प्रियवादिनी स्त्री. (प्रियवादिन् + स्त्रियां ङीप् ) प्रिय બોલનારી સ્ત્રી.
प्रियव्रत पुं. (प्रियं व्रतमस्य ) स्वायंभुव मनुनो खेड पुत्र (त्रि. प्रियाणि व्रतानि यस्य) व्रत भेने प्रिय होय ते.
शब्दरत्नमहोदधिः ।
प्रियश्रवस् पुं. (प्रियं श्रवः श्रवणं यस्य) परमेश्वर. प्रियसख पुं. (प्रियः सखा प्रियस्य सखा वा टच् समा.) प्रिय मित्र- आपृच्छस्व प्रियसखममं तुङ्गमालिङ्गय शैलम् - मेघ० १२ । जेरनुं झाड, प्रियनोभित्र प्रियसखी स्त्री. (प्रिया चासौ सखी च) वहाली सजी. प्रियसंगम पुं. ( प्रियस्य सङ्गमः) वहातानी समागम. प्रियसङ्गमन त्रि. (प्रिययोः सङ्गमनं यत्र ) प्रिय खने પ્રિયાનો જ્યાં સંગમ અથવા મેલાપ થાય છે એવું स्थान-हेश.
प्रियसत्य न. ( प्रियं च तत् सत्यं च) प्रिय जेवुं सत्य वाय. (त्रि. प्रियं सत्यं यस्य) सत्य भेने प्रिय होय ते, भेने सायुं वहासुं होय ते. प्रियसन्देश पुं. (प्रियं सन्दिशति, सम् + दिश् + अण्) पानुं . ( प्रियः सन्देशः, प्रियस्य सन्देशो वा ) પ્રિય એવો સન્દેશ, પ્રિયનો સંદેશો. प्रियसाल, प्रियसालक पुं. (प्रियश्चासौ सालश्च / प्रियसाल + स्वार्थे क) यारोजीनुं आउ. प्रिया स्त्री. (प्रिय + स्त्रियां टाप्) लाय, पत्नी पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किं पुरुषश्चुचुम्बे - कुमा०
३।३८ ।
प्रियाख्य त्रि. (प्रियं आख्याति, आ+ख्या + क) प्रिय કહેનાર, સારા સમાચાર કહેનાર. प्रियादि (पुं.) पाशिनीय व्याडरश' प्रसिद्ध रोड शब्द
. स च प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, भक्ति, सचिवा, स्वा, स्वसा, कान्ता, क्षान्ता, समा, चपला, दुहिता, वामना, तनया, सुन्दरीप्रिया इति । प्रियाम्बु पुं. (प्रियं पितॄणां प्रियमम्बु मूले सिक्तं जलमस्य) जानु आउ (त्रि. प्रियं अम्बु यस्य) पासी ने પ્રિય હોય તે.
प्रिया त्रि. (प्रियमर्हति अह् + अण्) प्रिय वाय वगेरेने योग्य, प्रिय वयनने साय. (पुं.) विष्णु.
Jain Education International
[प्रियवादिनी - प्रीति
प्रियाल पुं. (प्रियाय हिताय अलति, अल्+अच्) यारोजीनुं आउ- चारस्य च फलं पक्वं वृष्यं गौल्यालकं गुरु । तद्बीजं मधुरं वृष्यं पित्तदाहार्तिनाशनम्राजनिर्घण्टः ।
प्रियाला स्त्री. (प्रियाय अलति, अल्+अच्+टाप्) धरान,
द्राक्ष.
प्रियोदित त्रि. (प्रियाय प्रियेण वा उदितम् ) प्रिय-भाटे उहेसुं, वहाला भाटे जोसेसुं, वहासाने हेतु, (न. प्रियं च तत् उदितञ्च) प्रियवाय, सुंदर भाषा. ( तर्पणे भ्वा उभ. सक. अनिट् प्रयति-ते) संतुष्ट
प्री
, तृप्त, प्रेम उपभववो खुश 5. (क्रया. उभ. अनिट् प्रीणाति- प्रीणीते) तृप्त ४२, जुश वु - स० । - प्रीणाति यः सुचरितैः पितरं स पुत्रःभर्तृ २६८ | -सस्नुः पितृन् पिप्रियुरापगासुभट्टि० ३ | ३८ | तृप्त थवु, जुश थवु, २छ्वु, थाहवु - अ. । - कच्चिन्मनस्ते प्रीणाति वनवासे - महा० । (चुरा. उभ. स. अनिट् प्रीणयति - ते) प्रेम उपभववो, खुशबू (प्रोतो कान्तौ दिवा. सक. आत्म. अनिट- प्रीयते) २छ्वु, याहवु, प्रीति उरवीप्रकाममप्रीयत यज्वनां प्रियः शिशु० १।१७। प्री स्त्री. (प्री+क्विप्) प्रीति, प्रेम.
प्रीण त्रि. (प्री + णिच् + नुक् + कर्त्तरि अच्) प्रीतिद्वार5, जुशार, खानंध्हाय5. ( न प्री + णिच् + नुक् + करणे अच्) हांसी, मश्री.
प्रीणन न. ( प्री + णिच् + नुक् + ल्युट् ) प्रेम उपभववो - तदाराधनतो देवि ! सर्वेषां प्रीणनं भवेत् -महा० । खुश उखु, तृप्त 5. प्रीणस पुं. ( प्रीणि + बा० असच्) गेंडी. प्रीत त्रि. (प्री+कर्त्तरि क्त) प्रसन्न थयेस, जुश थयेस. - प्रीतोऽस्मि पुरुषव्याघ्र ! न भयं विद्यते तव - महा० ४।४०।२ । - प्रीताऽस्मि ते पुत्र ! वरं वृणीष्वरघु० २/६३ | तृप्त थयेल (न. प्रो+क्त) प्रेम, खानंह, संतोष, खुशी..
प्रीतमनस् प्रीतिमनस् त्रि. (प्रीतं मनो यस्य / प्रीति मनसि यस्य) प्रसन्न थयेला मनवाणु, भेना भनभां પ્રેમ હોય.
प्रीति स्त्री. (प्रीञ् तर्पणे+भावे क्तिन्) हर्ष, आनं भुवनालोकनप्रीतिः- कुमा० २।४५ । तृप्ति, खुशी, ते नाभे खेड योग, अमहेवनी स्त्रीनुं नाम सपत्नी संजाता रत्याः प्रीतिरिति श्रुता ।
For Private & Personal Use Only
-
www.jainelibrary.org