________________
१५४२ शब्दरत्नमहोदधिः।
[प्रासङ्ग-प्रियकी समा, -प्रासास्त्रं तु चतुर्हस्तं दण्डबुघ्नं क्षुराननम्- | प्रास्थिकी स्त्री. (प्रास्थिक+स्त्रियां डीप) भ . शुक्रनीतौ । प्राशक श६ मी.
પ્રસ્થ જેટલું ધાન્ય વવાય તેવી ભૂમિ. प्रासङ्ग पुं. (प्रसज्यते, प्र+सङ्ग्+घञ् दीर्घः) नवा | प्राह पुं. (प्रकर्षण आहेति शब्दोऽत्र) नृत्यो५२८,
જોતરવાના વાછરડાની ખાંધ ઉપર નાંખવાની એક । नृत्यानु शिक्ष. પ્રકારની ધૂંસરી.
प्राहुण, प्राहुणक पुं. (प्राधुर्ण पृषो./प्राहुण+स्वार्थे क) प्रासाङ्गिक त्रि. (प्रसङ्गादागतः ठञ्) प्रसंगथी. प्राप्त । मतिथि, परो.
थयेन- प्रासङ्गिकीनां विषयः कथानाम्- उत्तर० २।६। प्राह अव्य. (प्रकृष्टमर्हत्यत्र तिष्ठ. अव्ययी.) स॥२॥ પ્રસંગથી આવેલ, ઋતુ અનુકૂળ, ઉપાખ્યાન વિષયક. हिवसवाणु, भोट हिवसवाणु. (पुं. प्रथमं च तदहश्च प्रासाङ्य पुं. (प्रासङ्गं वहति, प्रासङ्+यत्) धूसरीन अच् समा. अह्नादेशः णत्वम्) हिवसनी पडेतो. भागવહેનાર બળદ.
પ્રથમ ભાગ. प्रासाद पुं. (प्रसीदत्यस्मिन्, प्र+सद्+आधारे घञ् दीर्घः) प्रार् अव्य. (प्रथमं च तदहश्च अच् समा. अह्नादेशः
विमदिर, २.४८, वेदी, भवन- भिक्षुः कुटीयति णत्वम् नि. एदन्तत्वम्) हवसनो पूर्वमा प्रासादे -सिद्धा० ।
प्राढेतन त्रि. (प्राणे भवः ट्यु तुट च) हिवासना प्रथम प्रासादकुक्कुट पुं. (प्रासादे कुक्कुट इव) ५।२j, भूत२.
પ્રહરમાં થનાર, દિવસના પૂર્વ ભાગમાં થનાર. प्रासादपृष्ठ न. (प्रासादस्य पृष्ठम्) पासादस्य पष्ठमsation | प्राहृतनी स्त्री. (प्राहणेतन+स्त्रियां ङीप) हिवसन
वेदी 6५२1 અગાશી, ઝરૂખો, દેવમંદિર અથવા રાજમહેલની
| पूर्वभागमा थनारी. અગાશી.
प्राहेतमाम्, प्राहेतराम् अव्य. (अतिशयेन प्राणे, तमप् प्रासादशृङ्ग न. (प्रासादस्य शृङ्गम्) मानी. टोय,
। आमु/(अव्य. अतिशयेन प्राणे तरप् आमु) छ। દેવમંદિર વગેરેનું શિખર.
ldsm, पढियु.
| प्रिय त्रि. (प्रीणाति, प्री तर्पणे+क) प्रय- प्रियमाचरितं प्रासिक पुं. (प्रासः प्रहरणमस्य ठक्) मादा 43 युद्ध
लते त्वया मे-विक्रम० १।१७। वायु, सुं६२२ना२. प्रासूतिक त्रि. (प्रसूति+ठक्) प्रसव. साधे. संचित,
तामूचतुस्ते प्रियमप्यमिथ्याम्-रघु० १४।६। -अहो !
प्रियदर्शनः कुमारः -उत्तर०.५। (पुं.) पति- स्त्रीणामाद्यं બાળકના જન્મ સાથે સંબદ્ધ.
प्रणयवचनं विभ्रमो हि प्रियेषु-मेघ० २८। -प्रिये प्रास्त त्रि. (प्र+अस्+क्त) 63j, 3, डा२
चारुशीले प्रिये रम्यशीले प्रिये-गीत० १० । २वामी, કાઢી મૂકેલ, નિવસિત કરેલ.
भरथार, प्रिय मृग, ®43 औषधि. प्रास्तारिक त्रि. (प्रस्तारे व्यवहरति ठक्) प्रस्तारमi.
प्रियंवद त्रि. (प्रियं वदति. वद्+खच्+मुम्) भाई-मधुर વ્યવહાર કરનાર,
कोसनार. (पुं.) जेयर, त. नामे मे गंध. प्रास्थानिक त्रि. (प्रस्थाने साधु ठञ्) प्रथा समायर्नु,
| प्रियंवदा स्त्री. (प्रियंवद+स्त्रियां टाप्) ते ना. म. પ્રયાણ સમયનું મંગલ દ્રવ્ય-શંખ-દહીં વગેરે.
छन्६, सन्तानी में सी- उद्यानमुज्जिहानायाः प्रास्थिक त्रि. (प्रस्थस्य वापः ठञ्) ठेभ में प्रस्थ
प्रियका यत्र पादपाः-रामा० २०७१।१२।। सना बवाय ते तर वगैरे. (त्रि. प्रस्थं सम्भवति प्रियक पुं. (प्रिय+स्वार्थे क संज्ञायां कन् वा) में. (स्वस्मिन् समावेशयति) पचति वा ठञ्) पोतानामा
જાતનો મૃગ, એક જાતનું ઝાડ, કાંગનું ઝાડ, કદંબનું એક પ્રસ્થ જેટલું સમાવનાર, એક પ્રસ્થ ધાન્ય રાંધનાર,
वृक्ष, धाम वृक्ष, मम२], उस.२, मशन वृक्ष, (त्रि. प्रस्थेन क्रीतं ठज) प्रस्थायी शहर
કાર્તિકસ્વામીનો એક અનુચર. (त्रि. प्रस्थपरिमाणमस्य ठञ्) में प्रस्थान भा५र्नु, प्रियकार त्रि. (प्रियं करोति, कृ+अण) प्रिय ४२८२, मे. प्रस्थान दो. धान्यनो ढगलो. (पुं. प्रस्थस्य वडास. १२ना२. निमित्तं संयोग उत्पातो वा ठञ्) से प्रस्थ निमित्त प्रियकी स्री. (प्रियक+स्त्रियां जाति. ङीष्) में तनी સંયોગ અથવા ઉત્પાત.
मृगली.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org