________________
शब्दरत्नमहोदधिः ।
प्रावृट्कालवहा—प्रास]
प्रावृट्कालवहा स्त्री. (प्रावृषि काले वहति, वह + अच् + टाप्) ते नाभे खेड नही.
प्रावृडत्यय पुं. (प्रावृषः अत्ययः) वर्षाऋतु वीती ४वी ते, शर६ऋतु.
प्रावृड्ज पुं. (प्रावृषि जायते, जन्+ड) वरसाह साथै तोझनी पवन-अंझावात (त्रि.) वर्षाऋतुमा उत्पन थयेस.
प्रावृत न. ( प्र + आ + वृ + कर्मणि क्त) सारी रीते ढांडेसखोल वस्त्र (त्रि. प्र + आ + वृ + क्त) वाटेल, ढांडेल, ઓઢેલ વસ્ત્ર.
प्रावृति स्त्री. ( प्र + आ + वृ + करणे क्तिन्) वाड, डिल्लो, ચોતરફ વેષ્ટન.
प्रावृत्तिक पुं. ( प्रवृत्तौ तद्धरणे हितः ठक् ) प्रवृत्तिખબરઅંતર લઈ જનાર-લાવનાર દૂત. प्रावृष, प्रावृषा स्त्री. ( प्रवृष्यतेऽत्र, प्र+वृष् क्विप् दीर्घः / प्रकृष्यतेऽत्र, प्र+वृष् + आधारे दीर्घः हलन्तत्वात् टाप्) वर्षााण-श्रावण अने
आधारे
क्विप्
वो कलापिनां प्रावृषि पश्य नृत्यम् - रघु० ६ । ५१ । - प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन्मृच्छ० ५११८ ।
प्रावृषायणी स्त्री. (प्रावृषा अयनं यस्याः गौरा. ङीष् ) कपिकच्छू वनस्पति-वय-जी-डींया. प्रावृषिक पुं. (प्रावृषि कार्याति शब्दायते कै+क) भोर
पक्षी (त्रि. प्रावृषि भवः ठक् ) वर्षाऋतुमा थनार. प्रावृषिकी स्त्री. (प्रावृषिक + स्त्रियां ङीष्) भोर पक्षिणी
ढेल. (स्त्री. प्रावृषि भवा, ठक् + ङीप् ) वर्षाऋतुमा થનારી વનસ્પતિ વગેરે.
प्रावृषिज पुं. (प्रावृषि जायते, जन्+ड अलुक् समा.) वरसाह साथै तोझनी पवन-वात (त्रि प्रावृषि जायते जन्+ड) वर्षाऋतुमां उत्पन्न थयेल. प्रावृषीण त्रि. (प्रावृषि भवः बा. ख ) वर्षााणमां
थनार.
प्रावृषेण्य त्रि. (प्रावृषि भवः, प्रावृष् + एण्य) वर्षाणमां २. (त्रि. प्रावृषि दीयते कार्यं वा एण्य) वर्षाणां આપવા યોગ્ય કર વગેરે, વર્ષાકાળમાં કરવા યોગ્ય
भ - सा किं शक्या जनयितुमिह प्रावृषेण्येन... वारिदेन भामिनी ० १ । ३० । प्रावृषेण्यं पयोवाहं विद्युदैरावताविवरघु० १ । ३६ । (पुं. प्रावृषि भवः एण्य) जनुं झाड, झुट४वृक्ष, धाराऽहज, (न.) पुण्डनया, जहुया.
Jain Education International
१५४१
प्रावृषेण्या स्त्री. (प्रावृषि भवा, एन्य +टाप्) राती सारोडी, कपिकच्छू वनस्पति-वयजी.
प्रावृषेय (पुं.) खेड हेशनुं नाम (त्रि. प्रावृषायां भवः, प्रावृषा + ढक् ) वर्षा[अणमां थनार.
प्रावृष्य त्रि. ( प्रावृषि भवः यत्) वर्षाणमां थनार. (पुं. प्रावृषि भवः बा. यत्) धारा जनुं झाड, કુટજવૃક્ષ, વિકકંત-વિક્લો વૃક્ષ. प्रावेण्यभ् (न.) सुंदर अनी शास.
प्रावेशन त्रि. ( प्रवेशने दीयते कार्यं वा व्युष्टा० अण्) प्रवेशमां खपातुं, प्रवेशमां रातुं (न. प्र+आ+ विश्+ ल्युट) शिल्पशाला.
प्रावेशिक त्रि. ( प्रवेशाय साधु ठञ) पेसवाना हितनुं
साधन.
प्राव्राज्य न. ( प्रव्राज + ष्यञ् ) संन्यास दीक्षा, संन्यासपशु. प्राश पुं., प्राशन न. (प्र+अश्+घञ्) अत्र वगेरेनुं અત્યન્ત ભોજન, સારી રીતે જમવું તે. प्राशक त्रि., प्राशु पुं. (प्र+अश् + ण्वुल् / प्र+अश् भोजने + उण्) सारी रीते ४भनार, लो४न ४२नार. प्राशनीय न. (प्र+अश् + अनीयर् ) लो४न, आहार. प्राशव्य त्रि. (प्राशवे हितः यत्) सारी राते लक्षण
કરવામાં ઉપયોગી, અત્યન્ત ભક્ષણને લાયક. प्राशित त्रि. ( प्र + अ भोजने + कर्मणि क्त) सारी रीते
भेस, लोटन उरेल. (न. प्र+अश् भोजने + भावे क्त) जावु, लक्षण, पितृयज्ञमां तर्पश- प्राशितं पितृतर्पणम् प्राशित्र (न.) यज्ञमां ब्रह्माने उद्देशी आापवानी खेड
लाग
प्राशु (अव्य.) अत्यन्त शीघ्र, घशी ४ तावण. प्राशृङ्ग त्रि. ( प्रकृष्टं शृङ्गमस्य वेदे दीर्घः) भोटां શિંગડાંવાળું, મોટા શિખરવાળું.
प्राश्निक पुं. (प्रश्नाय तदुत्तरदानाय साधु ठक् ) सभ्य, समास - अहो ! प्रयोगाभ्यन्तरः प्राश्निकः - मालवि० १ । (त्रि.) प्रश्नोत्तर खापवामां ही-सारं. प्राश्रीपुत्र (पुं.) यदुर्वेधना वंशनो ते नाभे खेड ऋषि प्राश्य अव्य. (प्र+अश् + ल्यप्) लो४न अरीने, भीने. प्राष्टवर्ण त्रि. (प्रकर्षेण अष्टः प्राप्तो वर्णः) खनेड
प्रारना रंगवाणुं, रंगबेरंगी.
प्रास, प्रासक पुं. (प्रास्यते क्षिप्यते, प्र+अस्+घञ्/ प्रास+ संज्ञायां स्वार्थे वा कन्) भालो, भासानी
For Private & Personal Use Only
www.jainelibrary.org