________________
१५४०
शब्दरत्नमहोदधिः। [प्रारम्भणीय-प्रावृट्काल त्रियामा तरुणयति निजं नीलिमानं बिभर्ति वनेषु- । प्रालम्बिका स्री. (प्रालम्ब+संज्ञायां कन्+टापि अत मा० ५।६। म. -आगमैः सदृशारम्भः प्रारम्भ- | इत्वम्) (2ी. सुधी4.25ती. सोनानी 680. अथवा सदृशोदयः-रघु० १।१५। -फलानुमेयाः प्रारम्भा संस्कारा | सोनानी २. प्राक्तना इव-रघु० १।२०। 51.51४, व्यवसाय. | प्रालय न. (प्रकर्षेण लीयते, प्र+आ+ली+यत् आत्वे (त्रि. प्रकृष्टः आरम्भो यस्य) सारी सते. सामवाणु, एत्वम् प्रलयाय हितं अण् नि. एत्वं वा) 63, उमयो..
ईशाचलप्रालेयप्लवनेच्छया-गीत० १। - प्रालेयशीतप्रारम्भणीय त्रि. (प्र+आ+रभ् अनीयर् मुम्) भामना मचलेश्वरमीश्वरोऽपि (अधिशेते) -शिशु० ४।६४ । પ્રયોજનવાળું.
प्रालयकर, प्रालेयकिरण, प्रालेयांशु पुं. प्रालेयं करोति, प्रारिप्सित त्रि. (प्र+आ+रभ+सन्+क्त) टेनी ग्रंथ कृ+अच्/प्रालेयानि किरणानि यस्य/प्रालेयं अंशौ વગેરે સારી રીતે આરંભ કરવાની ઇચ્છા થયેલી છે यस्य) यंद्र, ७५२. प्रालेयाद्रि पुं. (प्रालेयस्य हिमस्य
अद्रिः) हिमालय पर्वत. प्रारोह त्रि. (प्ररोहः शीलमस्य छत्रा. ण) गवाना प्रावट पुं. (प्र+अव+अट्+अच् शक.) यव, ४५. स्वभाववाणु, .
प्रावण न. (प्र+आ+वन् संभक्तौ+करणे ध) anी, प्रार्ण न. त्रि. (प्रकृष्टमृणं वृद्धिः/प्रकृष्टं ऋणं यस्य)
मुरथी, डोस, 4143.. ઘણું જ દેવું, અત્યન્ત કરજ, ભારે કરજદાર, બહુ
प्रावणि स्त्री. (प्र+अव+अनि णत्वम्) सरी शते. २६५५.. हेवाहा२.
प्रावर पुं. (प्र+आ+वृ+करणे अप्) वार, यारे त२र्नु प्रार्थन न., प्रार्थना स्त्री. (प्र+अर्थ+ल्युट /प्र+अर्थ+
વેષ્ટન, ઈટો વગેરેથી બનાવેલો કિલ્લો, કોટ, ઉત્તરીય णिच् + युच्+टाप्) अतिशय यायत, प्रार्थना -
वस्त्र, ते. नामनी मे. शि. लब्धावकाशा मे प्रार्थना, -न दुरवापेयं खलु प्रार्थना
प्रावरण न., प्रावार, प्रावारक पुं. (प्र+आ+वृ+करणे शकुं० १। यायना- ये वर्धन्ते धनपतिपुरः प्रार्थना
ल्युट्/प्र+आ+वृ+करणे घञ्/प्र+आ+ वृ+भावे दुःखभाजः-भर्तृ० ३।४७। डिंसा ४२वी. ते, माना,
घ) मा२७।६न, वस्त्र-1913, उत्तरीय वस्त्र,
अत्यन्त. माव२५. सारी शत. ij -यदीच्छसि ईछ, प्रयप्रार्थना- कदाचित् प्रार्थनामन्तःपुरेभ्यः
लम्बदशा विशालं प्रावारकं सूत्रशतैर्हि युक्तम्कथयेत्-शकुं० २। गलन मे अंग, तनी मुद्रा.
मृच्छ० ८।२२। -जातीकुसुमवासितः प्रावारकोऽप्रार्थनीय त्रि. (प्र+अर्थ+कर्मणि अनीयर) प्रार्थन२।
नुप्रेषितः-मृच्छ० । योग्य, यायन। 52414045. (पुं. प्र+अर्थ +अनीयर)
प्रावारकर्ण पुं. (पावारयुक्तौ कर्णी यस्य) 2. तना द्वा५२युग.
धुव. प्रार्थित त्रि. (प्रार्थ्यते स्म, प्र+अर्थ+क्त) प्रार्थना ४२८..
प्रावारकीट पुं. (प्रावारस्य कीट:) .5 dो ... યાચના કરેલ, કહેલ, શત્રુએ કેદ કરેલ, ઠાર મારેલું,
प्रावारिक पुं. (प्रावार+ठक्) उत्तरीय वस्त्री. बनावना२. हिंसा ४२..
प्रावास त्रि. (प्रवासे दीयते कार्यं वा व्युष्टा. अण्) प्रार्थितवत् त्रि. (प्र+अर्थ+ क्तवतु) प्रार्थना ४२तुं, यायन પ્રવાસમાં અપાતું, પ્રવાસમાં કરવા યોગ્ય કાર્ય વગેરે. २.
प्रावासिक त्रि. (प्रवासाय प्रभवति ठञ्) प्रवास, साधन. प्रालम्ब न. (प्रकर्षणालम्बते, प्र+आ+लम्बू, प्र+आ+
(त्रि. प्रवासे साधु ठञ्) प्रवासमi. सा. लम्ब्+अच्) मा ५२वी. हय. सुधी. 4.25d.
प्रावितृ त्रि. (प्र+अव्+तृच्) ५व.न. ४२८२, स.२. शत. भाय -प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृत- रक्ष ४२॥२. चारुवक्त्रः-रघु० ६।१४। -मुक्ता प्रालम्बेषु-का० ५२। प्रावीण्य न. (प्रवीणस्य भावः ध्यञ्) दुशणता, डोशियारी, (त्रि.) सत्यंत. 423, p. 423, - प्रालम्बद्विगुणित- | Ayाता- आविष्कृतं कथाप्रावीण्यं वत्सेन-उत्तर० ४। चामरप्रहासः-वेणी० २।२८ । भोतमान २, स्त्रीना. प्रावृटकाल, प्रावृट्समय पुं. (प्रावृषः कालः/प्रावृषः स्तन.
समयः) alim, arleतुनो समय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org