________________
प्रामाद्य-प्रारम्भ शब्दरत्नमहोदधिः।
१५३९ प्रामाद्य न. (प्रमाद्यत्यनेन, प्र+मद् भावे ण्य) प्रमा६. | स्वामिनं सेवमानः -मुद्रा० ४।२१। -प्रायो गच्छति (पुं. प्र+मद्+वा. करणे ण्यत्) सरऽसानु माउ, यत्र भाग्यरहितस्तस्यैव यान्त्यापदः-भर्तृ० । तवप्राज्ञ ? सरसो.
प्रसादाद्धि प्रायः प्राप्स्यामि जीवितम् - महा० २।९३। प्रामीत्य न. (प्र+मी+भावे क्तिन् तत्र साधु ष्यञ्) तपत, पुष्प , मधितर, अधिश, भाग
४२४, हे. (न. प्रमीतस्य भावः ष्यञ्) भ.२३. आशाबन्धः कुसुमसदृशः प्रायशो ह्यङ्गनानां सद्यःपाति प्रामोदिक त्रि. (प्रमोदः प्रयोजनमस्य ठक्) ४.४२७, प्रणयिहदय विप्रयोगे रुणद्धि-मेघ० १०। मान, २९.
प्रायाणिक त्रि. (प्रयाणाय हितं ठक्) प्रयाना तिर्नु, प्राय पुं. (प्र+अय्-इण् क+घञ्-अच् वा) भ२५५, अनशन પ્રયાણનું સાધન, પ્રયાણને ઉપયોગી શંખ-ચામર વગેરે.
शन भरत, ujuj रीने- कष्टप्रायं शरीरम्- प्रायिक त्रि. (प्रायेण भवः ठक्) घj रीने थना२. उत्तर० १। -शालीप्रायो देशः-पञ्च० ३। -कमला- | प्रायुद्धेषिन् पुं. (प्रायुधि प्रकृष्टयुद्धार्थं हेषते, हेष्+णिनि) मोदप्राया वनानिलाः-उत्तर० ३।२४। (न. प्र+ अश्व, घोड.. अय्+अच्) ५५५, पात.. (त्रि.) स.२j- वर्षशतप्रायं प्रायेण अव्य. (करणार्थे) मात२, सामान्य नियम दिनम्, अमृतप्रायं वचनम् स.६२१, पुष्ट, प... भु४- प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः-मेघ० । प्रायण न. (प्र+अय्+भावे ल्युट) शरीरको त्याग री -प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि
બીજે સ્થાને ગમન, જીવનમાર્ગ, પ્રારંભ, પ્રારંભ દિવસ. लब्धुमसुखानि विनान्तरायैः- किरा० ५।४९। प्रायणीय पं. (प्रायणं आरम्भदिनं तत्र विहितः छः) प्रायोग पुं. (प्रयुज्यते शकटादौ, प्र+युज्+कर्मणि घञ् અતિરાત્ર યાગ.
कुत्वम् दीर्घः) 3. वगैरेभ उवा योग्य बह प्रायशस अव्य. (प्राय+शस) घ रीने.
वगरे. प्रायश्चित्त न., प्रायश्चित्ति स्त्री. (प्रायस्य पापस्य चित्तं । प्रायोगिक त्रि. (प्रयोगं नित्यमर्हति ठञ्) प्रयुत-नित्य विशोधनं यस्मात्/प्रायस् तपसः वित्ति, चित्+भावे પ્રયોગને યોગ્ય, હંમેશાં વાપરવા લાયક. क्तिन्) पाप मात्रन नाशन साधनशस्त्रोत प्रायोज्य त्रि. (प्र+आ+युज्+णिच्-कर्मणि यत्) सारी 5- 'प्रायः पापं समुद्दिष्टं चित्तं तस्य विशोधनम् ।' शत. यो.४वा-उवा योग्य. (न. प्रायस् तपसः
पसः चित्तम निश्चयः) निश्चययत प्रायोपविष्ट त्रि. (प्रायाय अनशनमत्यवे उपविष्टः, भ, निश्चययुत. त५- प्रायो नाम तपः प्रोक्तं चित्तं उप+विश्+क्त) अनशन शन भरवा तैयार थये. निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति । प्रायोपवेश पुं., प्रायोपवेशन न. (प्रायाय अनशनमृत्यवे स्मृतम् । -तपो निश्चयसंयोगात् प्रायश्चित्तमितीर्यते ___ उपवेशः/-उपवेशनम्) अनशन उरीने. म२वा तैयार हेमाद्रिः ।
थत, भाम२५॥ मनशन- मया प्रायोपवेशनं कृतं प्रायश्चित्तविधि स्त्री. (प्रायश्चित्तेविधिः) अमु. ५।५४ _ विद्धि-पञ्च० ४ । - प्रायोपवेशनमतिर्नृपतिर्बभूव-रघु० ઉપર અમુક પ્રાયશ્ચિત્ત કરવાનો પ્રકાર.
८।१४। -प्रायोपवेशसदृशं व्रतमास्थितस्यप्रायश्चित्तिक, प्रायश्चित्तिन् त्रि. (प्रायश्चित्तं वेणी० ३।१९। - कर्त्तव्यत्वेनाऽस्त्यस्य ठक्/प्रायश्चित्तं कर्त्तव्यत्वेनाऽ- | प्रायोपेत त्रि. (प्रायः प्रायोपवेशः तेन उपेतः) अनशन
स्त्यस्य इनि) ने प्रायश्चित्त २वार्नु, डोय.ते, पायर्नु भ२५वाj. પરિશોધન કરનાર.
प्रारब्ध त्रि. न. (प्र+आ+रभ्+क्त/प्रकृष्टं आरब्धं प्रायश्चित्तीय त्रि. (प्रायश्चित्तस्येदं छ:) प्रायश्चित्तर्नु, स्वकार्यजनानाय येन) मारंभ, सारी रीते. १३ प्रायश्चित्त संबंधा.
अरे, डाहिनी भारंभ, अष्ट, नसीब-भाग्य, प्रायश्चित्तीयता स्त्री. (प्रायश्चित्तीयस्य भावः तल्+टाप्) પૂર્વજન્મનું કરેલું કર્મ. પ્રાયશ્ચિત્ત કરવાપણું.
प्रारब्धिं स्त्री. (प्र+आ+र+करणे क्तिच) थान. प्रायस्, प्रायशस् अव्य. (प्र+अय+असि/प्राय+शस्) बांधवानी होरी, भारंभ-२३मात.
घj रीन- प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः- प्रारम्भ पुं., प्रारम्भण न. (प्र+आ+रभ+ भावे घञ् कुमा० ६।२०। -प्रायो भृत्यास्त्यजान्ति प्रचलितविभवं । मुम् च/प्र+आ+रभ+ल्युट) १३मात- प्रारम्भेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org