SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ प्राणिपीडन–प्रातिकूल्य] प्राणिपीडन न, प्राणिपीडा स्त्री. (प्राणिनां पीडनम् / प्राणिनः पीडा ) प्रशीने पीडा-दु:ख हे ते, प्राशने पीडते. शब्दरत्नमहोदधिः । प्राणिमातृ स्त्री. (प्राणिनां मातेव गर्भदातृत्वात्) खेड જાતની ક્ષુપ વનસ્પતિ. प्राणिहित त्रि. (प्राणिनां हितम्) प्राशीना डितनुं प्राशना હિતનું સાધન. प्राणीत्य न. ( प्रणीतस्य प्रयुक्तस्य भावः ष्यञ् ) ७८, ४२४, हेवुवु. प्राणेश पुं., प्रणेशा स्त्री, प्राणेश्वर पुं., प्राणेश्वरी स्त्री. (प्राणानामीशः / प्राणानामीशा / प्राणानामीश्वरः / प्राणानामीश्वरी) पति, स्वाभी, वायु, पत्नी, लाय . प्राण्यङ्ग न. ( प्राणिनः अङ्गम् ) प्राशीनुं अंग-हाथ-पत्र वगेरे.. प्रातःकाल, प्रातः समय पुं. ( प्रातः कालः - समयः ) પ્રભાતનો સમય, સવારનો પહોર, સૂર્યોદય સુધી મુહૂર્તનો કાળ. प्रातःकृत्य न. ( प्रातः प्रभातकालस्य कृत्यं कर्त्तव्या क्रिया) शास्त्रोक्त प्रातःडाजनुं धर्मध्यान, सन्ध्या વંદનાદિ કર્મ, સવારમાં કરવા યોગ્ય વિહિત કર્મ. प्रातः सन्ध्या स्त्री. (सन्धौ भवा, यत्+टाप् प्रातः प्रथमार्द्धया सन्ध्या) प्रातःडाणे उरवानुं सन्ध्या अर्भ ગઈ રાત્રિ પછી સૂર્યોદય થતાં સુધીમાં વચ્ચેનો એક મુહૂર્તનો કાળ. प्रातःसव पुं., प्रातः सवन न. ( प्रातः कर्त्तव्यः सवः / प्रातः कर्त्तव्यं सवनम् ) प्रातःडाणे उरवानुं यज्ञना અંગરૂપ એક કર્મ. प्रातः स्नान न. ( प्रातः कर्त्तव्यं स्नानम्) प्रातःडाणे ऽश्वानुं स्नान- ‘प्रातः स्नानेन पापानि धूयन्ते नात्र संशयः' - गरुडपु. । प्रातःस्मरण न., प्रातः स्मरणीय त्रि. ( प्रातः स्मरणम् / प्रातः+स्मृ+अनीयर्) प्रातःअणे खमुङ हेव-गुरु वगेरे પૂજ્યોનું સ્મરણ. प्रातर् अव्य. (प्राततीति प्र + अत् + अरु) प्रभात प्रातःाण-सवारनो समय, सूर्योध्य सुही त्राश भुहूर्तनो - प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपिरघु० १।९० । प्रातर त्रि. ( प्रकृष्टः आतरो यत्र ) नही वगेरे तरी જવામાં પુષ્કળ દાણ લેનારો કોઈ દેશ વગેરે. Jain Education International १५३५ प्रातरीय त्रि. ( प्रातर + चतुरर्थ्यां छण्) नही वगेरे तरी જવામાં પુષ્કળ દાણ લેનાર કોઈ દેશની પાસેનો हेश. प्रातरचक (पुं.) खेड भतनो सर्प. प्रातरनुवाक पुं. ( प्रातः पाठ्योऽनुवाकः ) सवारभां पाठ કરવા યોગ્ય વેદનો અમુક અનુવાક-વિભાગ. प्रातरशन न., प्रातराश पुं., प्रातर्भोक्तृ त्रि., प्रातर्भोजन न. ( प्रातर् + अश् + ल्युट्, अश् + भावे घञ् / प्रातः प्रातःकाले आशः/प्रातः भुङ्क्ते, भुज् + तृच् / प्रातः काले भोजनम्) - अन्यथा प्रातराशाय कुर्यामि त्वामलं वयम् भट्टि० ८।१८। प्रातः अजनुं लोन. प्रातर्गान न. ( प्रातः - प्रातःकाले गानम्) प्रातःाणे गावानुं ગાયન કે સામ વગેરે. प्रातर्गय पुं. ( प्रातः-गेयमस्य ) सवारमां गायन री राम वगेरे उठाउनार संधिशन वगेरे. (त्रि. प्रातः गेयं यस्य) सवारमां गान ४२वा योग्य साम वगेरे. प्रातर्दिन (प्रातः दिनम् ) खागतो दिवस. प्रातस्तमाम्, प्रातस्तराम् अव्य. (प्रातर् + तमप्-तरप् वा आम्) अत्यन्त प्रातःअण अत्यन्त परोढियुं, धनुं ४ वडेसुं- प्रातस्तरां प्रतत्रिभ्यः प्रबुद्धः प्रणमन् रवि - भट्टि० ४।१४ । प्रातस्त्य त्रि. ( प्रातर् +त्यक्) सवारनी, प्रातःडालीन. प्रातस्त्रिवर्गा स्त्री. (प्रातः प्रातः स्नानेन त्रिवर्गों यस्याः ) गंगा नही... प्राति स्त्री. (प्रा+भावे क्तिन्) पूर्ति, संपूर्ण वुं ते, લાભ, અંગૂઠો અને તર્જની વચ્ચેનું સ્થાન. प्रातिकण्ठिक त्रि. (प्रतिकण्ठं गृह्णाति, प्रतिकण्ठ + ठक् ) પ્રત્યેક કંઠે ગ્રહણ કરનાર. प्रातिका स्त्री. ( प्र + अत् + ण्वुल्+टाप् इत्वम्) भवानी छोड- 'जवावृक्ष' । प्रातिकामिन् (पुं.) हुर्योधननो खेड हूत. प्रातिकूलिक, प्रातिपक्ष त्रि. (प्रतिकूलं वर्त्तते, प्रतिकूल + ठञ् / प्रतिपक्ष + अण्) प्रतिस - विरुद्ध वर्ततु, विरुद्ध, प्रतिस प्रातिकूलिकी स्त्री. ( प्रातिकूलिक + स्त्रियां ङीप् ) विरुद्ध वर्त्तती स्त्री. प्रातिकूल्य, प्रातिपक्ष्य न. ( प्रतिकूलस्य भावः ष्यञ् / प्रति पक्षस्य भावः ष्यन्) प्रतिसपशु, विशेधपशु, विरोधिता, शत्रुता. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy