SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ १५३४ प्राणमय, प्राणमयकोष पुं. (प्राण+प्राचुर्य्ये मयट् / प्राणमयः कोषः) कवना स्व३पने ढांडनार वेहान्त પ્રસિદ્ધ એક કોષ-પ્રાણમય કોષ, જ્યાં પ્રાણ હોય છે ते ‘कर्मेन्द्रियैः पञ्चभिरञ्चितोऽसौ प्राणी भवेत् प्राणमयस्तु कोषः ' - विवेकचूडामणौ । प्राणयात्रा स्त्री, प्राणयात्रिक त्रि. ( प्राणस्य यात्रा / प्राणयात्राऽस्त्यस्य, प्रयोजनत्वेन ठन्) प्राशनो શ્વાસપ્રશ્વાસ વગેરેનો વ્યાપાર, ભોજન, પ્રાણ ધારણ अश्वानुं साधन - पिण्डपातमात्रप्राणयात्रां भगवतीम् शब्दरत्नमहोदधिः । मा० १। प्राणयोनि पुं. (प्राणानां योनि ः) परमेश्वर, भवननो સ્રોત વાયુ. प्राणवत् त्रि. (प्राण+अस्त्यर्थे मतुप् मस्य वः) प्राशवाणुं प्राणी-४न्तु, भवमात्र. प्राणवायु पुं. (प्राणः वायुः) शरीरमां रहे प्राणवायु. प्राणव्यय, प्राणात्यय पुं. (प्राणस्य व्ययः / प्राणानामत्ययः) પ્રાણનો નાશ. प्राणशरीर पुं. (प्राणः शरीरं स्वरूपं यस्य) प्रशात्मा સ્વરૂપે ધ્યાન કરવા લાયક પરમેશ્વર. न प्राणसंवाद पुं. ( प्राणानां संवादः) मुख्य प्राशन न्द्रियोनी સાથે પોતાની શ્રેષ્ઠતા સંબંધી વાદવિવાદ. प्राणसंशय पुं. ( प्राणस्य संशयः) प्राश रहेवानो રહેવાનો સંશય, પ્રાણની સ્થિતિનો સંશય. प्राणसद्यन् न. ( प्राणस्य सद्म इव) हेड, शरीर. प्राणसम पुं. ( प्राणेन समः) प्राएा सरजो वहाली पति वगेरे प्रियः प्राणसमो वश्यो विधेयश्च सखा च मेरामा० २।३१।१०। (त्रि.) प्राण सरभुं भवना जरोजर . प्राणसमा स्त्री. (प्राणेन समा ) प्रा समान प्रिय पत्नी, वहाली स्त्री प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः - गीत० १।३८ । प्राणसार त्रि. ( प्राणानां सारः) जणवान, छवन ४ भेनुं जण छे, जसिष्ठ- गिरिचर इव नागः प्राणसारं (गात्रं ) बिभर्ति शकुं० २।४। प्राणहर, प्राणहारक, प्राणहारिन्, प्राणापहार, प्राणापहारक, प्राणापहारिन् त्रि. (प्राणं हरति देहाद् देहान्तंर प्रापयति बलं वा हरति हृ + अच्/ (त्रि.न.) प्राणान् हरति, ह + ण्वुल् / (त्रि.) प्राणं हरति, हृ + णिनि / प्राणान् अपहरति, अप + हृ + अण् / प्राणान् Jain Education International [प्राणमय-प्राणिन् अपहरति, अप + हृ + ण्वुल् / प्राणमपहरति, अप + हृ+ णिनि) प्रश हरनार, प्राश बेनार और वरछनाग वगेरे- पुरो मम प्राणहरो भविष्यसि गीत० ७ । प्राणहिता, प्राणिहिता स्त्री. (प्राणेभ्यो हिता / प्राणिनां हिता) भो४डी, पाहुआ, भेडा. प्राणा स्त्री. (प्र+अन्+अच्+टाप्) ते नाभे खेड पक्षिशी, જે અરુષ અને ગરુડની સાસુ હતી. प्राणाग्निहोत्र न., प्राणाहुति स्त्री. (प्राणरूपेऽग्नौ होत्रम् / स्त्री. प्राणरूपेभ्योऽग्निभ्यः आहुतिः) प्रा३प अग्निमां હોમ-ગૃહસ્થે ક૨વાનો હોમ-પ્રાણોનું પાંચ આહુતિરૂપ અગ્નિહોત્રાત્મક ભોજન, કૃષ્ણ યજુર્વેદીય એક उपनिष६. प्राणाचार्य पुं. (प्राणदाने आचार्य इव) वैद्य. प्राणाधिनाथ पुं. ( प्राणानामधिनाथः) पति, स्वामी, घशी. प्राणान्त पुं. ( प्राणानामन्तो यत्र) मृत्यु, भरा. प्राणान्तिक त्रि. (प्राणान्तः प्रयोजनमस्य ठञ) भ२५ જેનું ફળ હોય તેવું પ્રાયશ્ચિત્ત વગેરે. प्राणापान पुं.द्वि. व. (प्राणश्च अपानश्च ) प्राण तथा अपान वायु, जे अश्विनीडुमार वैद्य देवो- प्राणापानौ कथं देवाश्विनौ संबभूवतुः - प्रजापाल । प्राणाबाध पुं. (प्राणस्य आबाधः) प्राणने सं52 - दुःज-पीडा. प्राणायतन न. ( प्राणस्य आयतनम् ) शरीरमा रहेस નવ છિદ્રરૂપ પ્રાણને રહેવાનાં મુખ્ય સ્થાન. प्राणायन पुं. (प्राणस्यापत्यं प्राण + फक्) प्रानुं संतान. प्राणाय्य त्रि, प्राणाय्यी स्त्री. (प्र+अन्+ णिच् + ण्यत्, ङीप् च) उपर्युक्त, उयित प्राणावाय न. ( प्राणेनावैति, अव + इ + अच्) या विशास पूर्व प्राणासन न. ( प्राण + आस् + ल्युट्) 'रुद्रयामल' ग्रन्थमां કહેલ આસન. प्राणिणिषत्, प्राणिणिषु त्रि. (प्राणितुमिच्छति, प्र+अन्+ सन् + शतृ/प्राणितुमिच्छुः, प्र+अन्+सन्+उ) ववा ઇચ્છતું, જીવવા ચાહતું, જીવવા ઇચ્છનાર, જીવવાની ઉમેદ રાખનાર. प्राणिद्यूत न. ( प्राणिनां युद्धार्थं द्यूतम् ) सभावय नामनुं એક વિવાદસ્થાન, શરત કરી પ્રાણીઓનું યુદ્ધ કરાવવું ते.. प्राणिन् त्रि. ( प्राणोऽस्त्यस्य इनि) प्राणवाणुं, हरडीह रंतु, (पुं.) येतन, छव, कवात्मा प्राणिनः प्राणयन्तः शकुं० १1१ 1 For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy