________________
प्राण्-प्राणभृत्]
प्राण् पुं. (प्राणिति प्र+अन्+ क्विप् पदान्तत्वेऽपि णत्वम् ) प्रावायुं.
शब्दरत्नमहोदधिः ।
प्राण, प्राणक पुं. ( प्राणिति जीवति बहुकालम् प्र + अन्+अच्, प्राणित्यनेन करणे घञ् वा / प्राण + स्वार्थे कन्, प्राणेन कायति कै+क) ब्रह्मा, जोस नामे सुगंधी द्रव्य, डाव्यनो लवन-रस, श्वास, જીવનશક્તિ, જીવનદાયી વાયુ, જીવનનું મૂળ તત્ત્વ (खा अर्थमां . व. भडे यांय छे -) आए, अपान, समान, व्यान अने उद्यान- प्राणै रूपकोशमलीमसैर्वा-रघु० २।५३ | प्रिय व्यक्ति खगर पार्थ, झेश -कोशः कोशवतः प्राणाः प्राणा न भूपतेः- हितो०२।१२ । - अर्थपतेर्विमर्दको बहिश्चराः प्राणाः दश० | वायु, जय, सूक्ष्म हेड, समष्टिभां व्याप्त यैतन्य, प्राशोपाधिः छव, भवन, इन्द्रियस्थान, ઘ્રાણેન્દ્રિય, શરીરમાં રહેલ છિદ્ર, ધાતાનો એક પુત્ર, अवित्वशक्ति, ते नाभे खेड सप्तर्षि, परमात्मा, भूसाधारमा रहेल वायु, पराक्रम, सत्ता. (पुं. ब. प्र+अन्+करणे घञ्) पांय वृत्तिवाणी प्राणवायु, દશ વૃત્તિવાળો શરીરમાં રહેલ વાયુ. (त्रि. प्र + अन्+घञ्) पू[ ४रेल, पूर्ण भरेल. (पुं. प्राणेन कायति, कै+क) व, ववृक्ष (पुं. प्राण + स्वार्थे क) जोस नामे सुगन्धी द्रव्य प्राणकर त्रि. (प्राणं करोति, कृ+ट) जजार, जन આપવા વાળું.
प्राणकर्मन् न. ( प्राणानां कर्म) प्राणवायुनं उर्भ - अभ प्राणग्रह (पुं.) प्राशेन्द्रिय. प्राणजीवन त्रि. (प्राणं जीवयति, जीवि + ल्यु) प्रशने शिवाउनार, प्राने पोषनार. (पुं.) विष्णु. प्राणत् त्रि. (प्र+अन्+शतृ णत्वम्) ̈वतुं, श्वासोच्छ्वास
खेतुं.
प्राणतज (पुं.) 5स्यमा थनार वैमानि हेव. प्राणत्याग पुं. ( प्राणस्य त्यागः ) प्रानो त्याग. प्राणथ पुं. (प्राणित्यनेन, प्र+अन् + अथ) मनुष्यनो डुस
पुरुष, प्राणवायु, वायु. (त्रि.) जणवान, भेरावर. प्राणद न. ( प्राणं प्राणनं बलं वा ददाति पुष्णाति द्यति
वा, दा-दो वा+क) पासी, बोडी (पुं.) विष्णु, ववृक्ष. (त्रि. प्राणं ददाति दा+क) प्रा आयनारअर्थदः प्राणदः प्रोक्तः प्राणा ह्यर्थेषु कीलिताःकथासरित्० - २८ ।९। जण खापनार.
Jain Education International
१५३३
प्राणदा, प्राणप्रदा स्त्री. (प्राणं जीवनं बलं वा ददाति, दा+क+टाप्/प्र+दा+क+टाप्) २३- यशोहरे किमाश्चर्यं प्राणदा यमदूतिका । ऋद्ध वृक्ष प्राणदातृ, प्राणप्रद त्रि. (प्राणं ददाति दा+तृच् / प्राणं बलं ददाति, प्र + दाक) प्रा आपनार, शिवाउनार. प्राणदान न. ( प्राणस्य दानम्) प्राश आपवो ते. प्राणधारण न. ( प्राणानां धारणम्) प्राए। धारा १२वो ते. प्राणन न. (प्र+अन् + भावे ल्युट् ) ̈वन- क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् - भाग० ३ । २६ । ४१ । ̈वदुं ते. (पुं. प्र+अन् + करणे ल्युट) पाशी, ४. प्राणनाथ पुं. ( प्राणानां नाथः) स्वामी, धाशी, पति
चाटुकारमपि प्राणनाथं रोषादपास्य या सा० द० ३। प्राणनिग्रह, प्राणनियम, प्राणनिरोध, प्राणयम,
प्राणसंयम, प्राणायाम पुं. (प्राणो निगृह्यतेऽनेन, नि+ग्रह् + करणे अप् / प्राणो नियम्यतेऽनेन, नि+यम् + अप् / प्राणस्य निरोधः / प्राणो यम्यतेऽनेन, यम् + करणे घञ्, न वृद्धिः / प्राणः संयम्यतेऽत्र / प्राणः आयम्यतेऽनेन, आ+यम् + करणे घञ्) प्राणायाम, प्राणवायुनी, गतिने रोडनार व्यापार- प्राणायामैदहेद् दोषान् धारणाभिश्च क्विल्बिषान् भाग० ३ । २८ । ११ । प्राणन्त पुं.. (प्र+अन् + करणे झ, अन्तादेशः ) वायु, ૨સાંજન નામનું અંજન.
प्राणन्ती स्त्री. ( प्र + अन्+झ, स च षित् षित्वात् ङीष् ) क्षुधा, भूख, डेउडी.
प्राणपति पुं. ( प्राणानां पतिः) पति, स्वाभी, घशी.. प्राणपरीप्सत्, प्राणपरीप्सु त्रि. (प्राण + परि + ईप्स् + शतृ/
प्राणस्य परीप्सुः) प्राशने जयाववा ईच्छतुं प्राशने બચાવવા ઇચ્છનાર.
प्राणपिण्ड पुं. ( प्राणस्य पिण्ड इव) रडताजोज नामे
गन्धद्रव्य.
प्राणभक्ष पुं. (प्राणेन घ्राणेन भक्ष्यते, भक्ष्+घञ्) घ्राणेन्द्रियथी सूंध ते. (त्रि. प्राणेन भक्षः) प्राणेन्द्रियथी सूंघनार, वायुभक्षी..
प्राणभास्वत् पुं. (प्राणेन वायुना भास्वान् उद्दीप्तः ) समुद्र, सागर.
प्राणभृत् त्रि. (प्राणं बिभत्ति, भृ+क्विप् तुक्) प्राशी, रडोई भवतु अन्तर्गतं प्राणभृतां हि वेदरघु० २।४३। प्राशनं पोषएा डरनार.
For Private & Personal Use Only
www.jainelibrary.org