________________
१५३२
प्राच्छ् त्रि. (पृच्छति, प्रच्छ् + क्विप् निपा. दीर्घ) प्रश्न डरनार, पूछनार, न्यायाधीश वगेरे, थोडसाई ४२नार. प्राजक पुं. (प्र+अज् + ण्वुल् वीभावाभावः) गाडी वगेरे डांडनार सारथि(प्रेयमेन.)
प्राजन पुं. न. ( प्र + अज् + करणे ल्युट् व्यभावः) ५६ વગેરે પશુને હાંકવાનો ઠંડો-લાકડી, ચાબુક, અંકુશ त्यक्तप्राजनरश्मिरङ्किततनुः पार्याङ्कितैर्मागणैःवेणी० ५।१०।
प्राजया (अव्य.) प्रश्न क्रिया- प्रदृष्ट गमन-इंडवानी डिया.
शब्दरत्नमहोदधिः ।
प्राजरुहा (अव्य.) अगवुं. प्राजरुहाकृत्य अव्य. ( प्राजरुहा + कृ + ल्यप् तुक्) आगीने.. प्राजापत त्रि. (प्रजापतेः धर्म्यं, प्रजापति + अण्) प्रभ
પતિના ધર્મનું, પ્રજાપતિના ધર્મ સંબન્ધી. प्राजापत्य पुं. (प्रजापतिर्देवताऽस्य यक्) खा४ प्रहारना વિવાહોમાંનો એક વિવાહ, જેમાં કન્યાના પિતા કોઈ પણ પ્રકારનો ઉપહાર લીધા વિના કન્યાદાન કરે, જેથી આનંદ, શ્રદ્ધા અને ભક્તિપૂર્વક સાથે રહીને छांपत्य भवन वितावे ते सहोभौ चरतां धर्ममिति वाचानुभाष्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः मनु० ३ | ३० । अथवा - इत्युक्त्वाचरतां धर्मं सह या दीयतेऽर्थिने । स कायः ( प्राजापत्यः ) पावयेत् तज्जः षट् षड् वंश्यान् सहात्मनायाज्ञ० १ । ६० । (न.) रोडिएशी नक्षत्र, ते नाभे खेड व्रत, प्रयाग तीर्थ. (त्रि प्रजापतिर्देवताऽस्य यक्) પ્રજાપતિ જેનો દેવ હોય તેવું વિષ વગેરે. (पुं. प्रजापतेरयम्, प्रजापति + ण्य) ते नाभे खेड हैन..
प्राजापत्या स्त्री. ( प्राजापत्य +टाप्) संन्यासी थया अगाउ પોતાની માલમિલકતનું બીજાને આપી દેવી તે, જેમાં સર્વસ્વ દાન કરવાનું હોય છે તેવો એક યજ્ઞ. प्राजावत त्रि. (प्रजावत्या धर्म्यं अण्) लाईनी पत्नीना धर्मनुं, लालीना धर्मसंधी.
प्राजिक पुं. (प्र+अज्+ठञ्) जा४ पक्षी, श्येन पक्षी... प्राजिन् पुं. (प्र+अज् + णिनि व्यभावः) खेड भतनुं पक्षी.
प्राजितृ पुं. (प्र+अज् + तृच् वीभावाभावः) गाडी वगेरे હાંકનાર સારથિ.
Jain Education International
[प्राच्छ्–प्राड्विवाक
प्राजेश न, प्राजेश्वर त्रि. (प्रजेशो देवताऽस्य अण् / प्रजेश्वरो देवता यस्य अण्) रोहिशी नक्षत्र. (त्रि.) પ્રજાપતિ જેનો દેવ હોય તેવું વિષ વગેરે. प्राज्ञ पुं. (प्रकर्षेण जानाति, प्र+ज्ञा+क स्वार्थे अण्) पंडित, विद्वान - किमुच्यते प्राज्ञः खलु कुमार:उत्तर० ४ । - तेभ्यः प्राज्ञा न बिभ्यति वेणी० २ । १४ । એક જાતનો પોપટ, કલ્કીનો મોટો ભાઈ, વ્યયુપહિત यैतन्य-व, चैतन्य. (त्रि. प्रज्ञाऽस्त्यस्य अण) शासुं, यतुर, होशियार, अळसवाणुं.
प्राज्ञता स्त्री, प्राज्ञत्व न. ( प्राज्ञस्य भावः तल्+टाप्त्व) बुद्धिमान्पशु, यतुराई, उहायश, दुशलय, विद्वत्ता.
प्राज्ञमानिन् त्रि. (आत्मानं प्राज्ञं मन्यते, प्राज्ञ + मन्+ णिनि) પોતાને પંડિત-વિદ્વાન-ડાહ્યું માનનાર. प्राज्ञा स्त्री. (प्रज्ञा + स्वार्थे ण+टाप्) बुद्धि. प्राज्ञी स्त्री. ( प्राज्ञस्य पत्नी ङीप् ) पंडितनी स्त्री, विद्वाननी
पत्नी, यतुरनी स्त्री, सूर्यनी पत्नी. प्राज्य न. ( प्रकृष्टं आज्यम्) युष्ण घी, श्रेष्ठ घी.
(त्रि. प्र + अ + क्यप्) अत्यन्त धणुं, अतिशय. प्राञ्च् त्रि. (प्र+अञ्च् + विच्) पूर्व-हेश- अणभां वर्तनार, પૂર્વકાળમાં હોના૨-થનાર.
प्राञ्जल त्रि. (प्र+अञ्ज्+अलच्) प्रेमां अपट-हगोभेसायसुं नथी जेवो भारास वगेरे, सरल, सुबोध, प्रामाशि, स्पष्ट वस्ती.
प्राञ्जलता स्त्री, प्राञ्जलत्व न. (प्राञ्जलस्य भावः तल्+टाप्-त्व) निष्ङपटीप, सरदपशु, सुबोधपशु, प्राभाशिङपशु, सीधापासुं.
प्राञ्जलि, प्राञ्जलिन्, प्राञ्जलिक त्रि. (प्रबद्धोऽञ्जलिर्येन / प्राञ्जलिरस्त्यस्य इनि / प्राञ्जलि+कन्) જોડેલા બે હાથવાળું, સન્માન માટે જેણે અંજલી કરેલી छेते. (पुं. प्रबद्धः अञ्जलिः) भेडेटा के हाथ. प्राटाहत त्रि. (प्राटा आहतः) प्रश्र ४२नाराखे होस. प्राड्विवाक, प्राड्विवेक पुं. (पृच्छतीति प्राट्, विविच्य वक्ति, वि + वच्+घञ् प्राट् चासौ विवाकश्च / अर्थिप्रत्यर्थिनौ पृच्छति, पृच्छ् + क्विप् प्राट् तयोर्वाक्यं विरुद्धाविरुद्धतया विवेचयति, वि+विच्+घञ्, प्राट् चासौ विवेकश्च ) न्यायाधीश, अहासतमां राभखे નીમેલ વિચારક, રાજાનો સહાયક.
For Private & Personal Use Only
-
www.jainelibrary.org