________________
प्राङ्गण-प्राच्यसप्तसम]
शब्दरत्नमहोदधिः ।
१५३१
प्राङ्गण न. (प्रकृष्टं अङ्गनं पूर्व० णत्वम् ) धरनी भूमि | प्राचीनयोग्य पुं. ( प्राचीनयोगस्य गोत्रापत्यं घञ्) मांग, इमियुं, पाववाद्य.
प्राङ्गणतस् अव्य. ( प्राङ्गण + पञ्चम्यर्थे तसिल् ) सांगाशेथी, भांगसामां.
प्राङ्गी स्त्री. (प्रकृष्टं अङ्गं यस्याः ङीप् ) भोटा शरीरवाजी स्त्री, सारा शरीरवाजी स्त्री.
प्राङ्न्याय (पुं.) व्यवहारमा खेड प्रहारनो उत्तर, पडेलां તપાસનો તર્ક, પહેલેથી જ નિશ્ચિંત મુકદમોआचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेर्यो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते । प्राच् अव्य. (प्राचि सप्तम्यर्थे असि तस्य लुक् ) पूर्वभां, पूर्वे, अगा- 'प्राक्पादयोः पतति खादति पृष्ठमांसम्' - हितोपदेशे । (त्रि. प्र+अञ्च् + क्विप्) पूर्वानुं, पूर्वहेशनुं, पूर्व दिशा संबंधी, पडेलांनुं, जगाउनु, આગળનું, પૂર્વદેશના લોક, પૂર્વીય વૈયાકરણ. प्राच पुं. (प्र+आ+चल+भृतौ बा० ड) सारी रीते रक्षा २नार. (पुं. प्र + अञ्च् + घञर्थे भावे घञ्) સારી રીતે જવું.
प्राचार त्रि. (प्रगतः आचारात्) आयारअष्ट, दुरायारी प्राचार्य्य पुं. ( प्रकृष्टः आचार्यः) श्रेष्ठ आयार्य, उत्तम खायार्य.
प्राचिका स्त्री. ( प्राचिनोति मधु, प्र+आ+चि+ड स्वार्थे कापि अत इत्वम्) भंगली मांजी, डांस.. प्राचिन्वत् (पुं.) ते नामे खेड राम.. प्राची स्त्री. (प्राच् + स्त्रियां ङीप् ) पूर्वहिशा- तनयमचिरात्
प्राचीवार्कं प्रसूय च पावनम् - शकुं० ४।१८ । प्राचीन त्रि. ( प्राक् + भवार्थे ख तस्येनादेशः ) पूर्वहिशाहेश- आजमां होनार-थनार, पूर्वाभिभुजी, पूर्वनुं, जगाउनु, प्रथमनुं, हूनुं (न.) शहेर, घर वगेरेने इस्तो झेट, वाड वगेरे..
प्राचीनगर्भ पुं. (प्राचीनः गर्भो यस्य) ते नामनो खेड ऋषि
प्राचीनतिलक पुं. (प्राचीनं तिलकं यस्य) न्द्र, ५२. प्राचीनपनस पुं. (प्राचीनश्चासौ पनसश्च ) जीलीनुं आउ. प्राचीनबहिंस् पुं. (प्राचीनं बर्हिरस्य) न्द्र, ते नामनी
खेड राम. प्राचीनयोग पुं. (प्राचीनो योगो यस्य) ते नामनो खेड ऋषि
Jain Education International
પ્રાચીનયોગ ઋષિનું ગોત્ર સંતાન.
प्राचीना स्त्री. (प्राचीन+टाप्) वनस्पति खडन-आसंघ, રાસ્ના વનસ્પતિ.
प्राचीनामलक न. ( प्राचीनं आमलकम् ) पाशी मां धतुं
खांजणं.
प्राचीनावीत न. ( प्राचीनं प्रदक्षिणं आवीयते स्म, आ+वी+ क्त) श्राद्ध वगेरेमां डाजो हाथ जहार डाढी જમણી ખાંધ ઉપર નાંખેલ જનોઇ-અપસવ્ય કરેલ ४नो.
प्राचीनवीतिन् पुं. (प्राचीनावीतमस्त्यस्य इनि) श्राद्ध વગેરેમાં અપસવ્ય કરેલ જનોઈવાળો પુરુષ. प्राचीपति पुं. (प्राच्याः पतिः) ६न्द्र. प्राचीमूल न. ( प्राच्यां मूलं यस्य तत्) पूर्वद्दिशा तरइनी क्षिति४ - प्राचीमूले तनुमिव कलामात्रशेषां हिमांशो:मेघ० ८९ ।
प्राचीर न. ( प्राचीयते, प्र+आ+चि+कन् दीर्घश्च) वा,
ચોતરફ વેષ્ટન, કોટ, ઇંટો વગેરેથી બનાવેલો કિલ્લો. प्राचुर्य न. ( प्रचुरस्य भावः ष्यञ् ) पुष्णपशु, અતિશયપણું.
प्राचेतस पुं. (प्रचेतस् + अपत्यादौ अण् ) वास्भाडिनु ગોત્રસૂચક નામ, પ્રાચીન બર્હિષ રાજાનો પુત્ર, વરુણનો પુત્ર, મનુનું ચૈતૃક નામ, દક્ષનું કુલસૂચક નામ. प्रचैस् न. ( प्र + आ + चि+बा० डैसि) प्राचीन, भूनुं,
पुराणुं, पूर्व विशामां थनार, पूर्वे थनार. प्राच्य पुं. (प्राचि भवः यत्) शरावती नहीनो पूर्वहक्षिशनी हेश. (त्रि. प्राचि देशे काले प्राच्यां वा भवः यत्) प्राचीन, हूनुं, पुराणुं, पूर्व हिशामां होनार, પૂર્વ કાળે થનાર.
प्राच्यभाषा स्त्री. (प्राच्या भाषा) पूर्वी जोली, भारतना પૂર્વભાગમાં બોલાતી ભાષા.
प्राच्यवाट न. ( प्राच्यो वाटो यस्य) पूर्व देशभां रहे. प्राच्यवृत्ति स्त्री. (प्राच्या वृत्तिः) प्राचीन वृत्ति, ते नाभे ६. (स्त्री. प्राच्या प्राचीना वृत्तिर्यस्य) प्राचीन વૃત્તિવાળું.
प्राच्यसप्तसम त्रि. ( सप्त समाः प्रमाणमस्य मात्रच् तस्य द्वित्वात् लुक्, प्राच्यश्चासौ सप्तसमश्च) प्राचीन સપ્તસમ-મૂળ સ્વર.
For Private & Personal Use Only
www.jainelibrary.org