________________
Olle
१५३०
शब्दरत्नमहोदधिः।
[प्राक्फल्गुनिक-प्राङ्ग प्राक्फल्गुनिक, प्राक्फल्गुनीभव, प्राक्फाल्गुन, | प्राग्भक्त (न.) वैधप्रसिद्ध मो४. पडेल. औषध
प्राक्फाल्गुनेय पुं. (प्राक्फल्गुन्यां भवः ठञ्/ | सेवननी से . प्राक्फल्गुन्यां भवति, भू+अच्/प्राक्फाल्गुन्यां भवः | प्रागभाग (पु.) सामेनी (मा, आगजनो माL.
अण्/प्राक्फाल्गुन्यां भवः ढक्) पृस्पति. प्रागभार पुं. (प्रकृष्टः भारः) 68, श्रेष्ठता, ५२मा, प्राक्फल्गुनी स्त्री. (प्राची फल्गुनी) पू शगुनी नक्षत्र. પર્વતનો અગ્રભાગ-શિખર, આગળના ભાગનો કિનારો प्राक्सन्ध्या स्त्री. (प्राची सन्ध्या) पूर्वजन संध्या | - क्रन्दत्फेरवचण्डडात्कृतिभृतप्रागभारभीमैस्तटैः
પ્રાતઃ સંધ્યા, સૂર્યોદયની લગભગ લાગેલી સંધ્યા. ___ माल० ९।१५ । मोटु परिभा, ढा , समुथ्यय, पूर. प्राक्सवन न. (प्राक्कालिकं सवनम्) यश संबन्धी प्रथम प्रागभाव पुं. (प्राक् चासौ भावश्च) पूर्व डोवा. स्नान.
પર્વતનો અગ્રભાગ, પૂર્વજન્મ, શ્રેષ્ઠતા, ઉત્તમપણું. प्राक्सौमिक त्रि. (सोमात् सोमयागात् प्राक् अव्ययी.
प्राग्रहर, प्राग्रय, प्राग्रसर त्रि. (प्राग्रे प्रकृष्टाग्रे ह्रियतेऽसौ, प्राक्सोमं तत्र भवः ठञ् उत्तरपदवृद्धिः) सोमया
ह+अप्/प्रकर्षण अग्रे भवः यत्/प्रकृष्टः सरः) श्रेष्ठ, કરતાં પહેલાં અગ્નિહોત્ર-દર્શ-પીણમાસ-ચાતુર્માસ્ય
भुण्य प्रधान, सी., अतिश्रेष्ठ. યજ્ઞરૂપ ક્રિયાનો સમૂહ.
प्राग्राट न. (प्राग्रे अटति, अट+अच्) तणु मावेलु प्राक्सौमिकी स्त्री. (प्राक्सौमिक+स्त्रियां ङीप्) सोम
दूध-६६, पात घी. યાગની પહેલાં કરવાની ઈષ્ટિ,
प्राग्वंश पुं. (प्राक् वंशः सपत्नीकयजमानादिसमुदायोऽत्र) प्राकस्रोतस स्त्री. (प्राग्वाहि स्रोतोऽस्याः) पर्व त२६
___विडथी-4\uथी(प्राचीनस्थूणो यज्ञशालापता नही.
विशेषः) पूर्वभागमा २३८. यमान वगैरेन. २३वानु प्राखर्य न. (प्रखरस्य भावः, प्रखर+ष्यञ्) ५२५४,
घ२. दुष्टता, तीता.
प्रागवचन न. (प्रागुक्तं वचनम्) मनु, वगैरे. मागण प्रागन, प्राङ्मुख त्रि. (प्राक् अग्रं यस्य/पूर्वदिक्स्थं
કહેલું વચન, પહેલાં કહેલું વચન. मुखमस्य) पूवामभुष-पूर्व ६२॥ २६ भुषवाणु.
प्रागवत अव्य. (प्रागिव, तल्यार्थे वति) 861 प्रागद्य, प्रागाद्य त्रि. (प्रगदिनोऽदूरदेशादि, प्रगदिन्+ज्य)
सर, पूर्व देश भने तुल्य. સારી રીતે વક્તાની સમીપનો પ્રદેશ વગેરે. प्रागभाव पुं. (प्राग्वर्ती अभावः) न्यायमत. प्रसिद्ध
| प्रागार पुं. (प्रकृष्टः आगारः) भवन, ५२, भान. સંસગભિાવનો એક પ્રકાર, પ્રથમ અભાવ.
प्राग्रम् अव्य. (प्रकृष्टमग्रम्) श्रेष्ठ लिंहु. प्रागल्भ्य न. (प्रगल्भस्य भावः ष्यत्र) प्रगल्भता श६
प्राघात पुं. (प्राहन्यतेऽत्र, प्र+आ+हन्+आधारे घञ्) જુઓ, ભયરહિત સ્ત્રીઓનો એક સાત્ત્વિક ભાવ,
| युद्ध, 35. सास. भरोसो - निःसाध्वसत्त्वं प्रागल्भ्यम्-सा० द० ।
प्राधार पुं. (प्र+घृ रक्षणे+भावे घञ् दीर्घः) ८५७j, અહંકાર, પ્રવીણતા, વિકાસ, મોટાઈ, પરિપક્વપણું
ટીપુંટીપું પડવું, યજ્ઞમાં અગ્નિ ઉપર ઘી વગેરેની ધાર 4.5215२९, प्रताति- अवाप्तः प्रागल्भ्यं परिणतरुचः
१२वी त. शैलतनये-काव्य० १०1410ौशल- प्रागल्भ्यहीनस्य
प्राघुण, प्राघुणक, प्राधुणिक, प्राघुर्णक, प्राघुर्णिक, नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते-मा० ३।११।
प्राघूर्णिक पुं. (प्र+आ+घुण्+क/प्राघुण+कन्/ धामधूम, धृष्टता, महि...
प्राघुण+ठक्/प्र+आ+ घूर्ण+ण्वुल् / प्राघुर्ण+ठञ्) प्रागुदीची स्त्री. (प्राच्या उदीच्या अन्तराला दिक्) पूर्व
walथ, परो, अभ्यागत, मान- चिरापराधઅને ઉત્તર દિશાની વચ્ચેની દિશા-ઈશાન કોણ.
स्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव-भामिनी० प्राग्गामिन् त्रि. (प्राग् गच्छति, गम्+णिनि) पूर्व. त२६
२।६६। -(कथा) श्रवणप्राघुणिकीकृता जनैः-नैष० नार, पूर्वे ना२, प्रथम ४ना२.
२।५६। प्राग्ज्योतिष पुं. (प्राग् ज्योतिषं यत्र) म३५ हेश, | प्राङ्ग न. (प्रहतं अङ्गमस्य) ५4-वाच, पणव शुभ..
आमद्देश. (बई 4.) . दृशमा २।२दो (त्रि. प्रकृष्टं अङ्गं यस्य) सुं६२ मंगवाणु, भोटा (न.) 5 नगरनु नाम.
શરીરવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org