________________
१५३६
अर्षापाथी
प्रातिक्य न. ( प्रतिकस्य भावः यक्) ખરીદવાપણું, પા રૂપિયાની ખરીદી. प्रातिजनीन त्रि. (प्रतिजनं साधु खञ्) प्रत्येक मनुष्यने સારુ, દરેક મનુષ્યના હિતનું.
प्रातिज्ञ न. ( प्रतिज्ञा + अण्) वियारवा योग्य विषय प्रातिदैवसिक त्रि. (प्रतिदिवस् + ठक् ) प्रतिधिन धनारुं प्रातिनिधिक पुं. (प्रतिनिधि + स्वार्थे ठक् ) प्रतिनिधि शब्द रखो..
प्रातिपथिक त्रि. (प्रतिपथमेति ठञ् ) ६२९ मार्गे ४नार. प्रातिपथिकी स्त्री. (प्रतिपथिक + स्त्रियां ङीप् ) ६२५ भार्गे नारी.
शब्दरत्नमहोदधिः ।
प्रातिपद, प्रातिपदिक त्रि. पुं., (प्रतिपदि भवः अण् / प्रतिपदि भवः ठञ् ) ८३खात डरनार, पडवे तिथिखे होनार-थनार. (पुं.) परवे तिथिसे प्रगट भयेस अग्नि, અર્થવાળા નામનું સ્વરૂપ-નામની અંતે વિભક્તિ જોડાતાં पहेबांनी संज्ञा शब्६- अर्थवदधातुरप्रत्ययः प्रातिपदिकम् - पा० १।२ ।४५ । प्रातिपीय (पुं.) ते नामनो खेड राभ, ते नामनो ગોત્રપ્રવર એક ઋષિ.
प्रातिपेय (पुं.) ते नामे खेड संभविशेष. प्रातिपौरुषिक त्रि. (प्रतिपुरुष + ठक् ) पराभवामुं. प्रातिभ त्रि. ( प्रतिभाऽस्त्यस्य प्रज्ञा. अण्) प्रतिभाशाणी.
अमीन (प्रतिभू) थवा भाटे जला रहेवु. (पुं.) યોગીઓના યોગમાં વિઘ્ન કરનાર એક ઉપસર્ગઅપશુકન.
प्रातिभाव्य न. ( प्रतिभुवो भावः ष्यञ् द्विपवृद्धिः ) भभीनगीरी, भभीनगीरीमां आपवानुं धन- साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च दायभागः । प्रातिभासिक, प्रातीतिक त्रि. (प्रतिभासादागोतः ठञ् / प्रतीत्या निर्वृत्तः ठञ् ) वास्तविक नहि परन्तु अभी ભાસતું-જેમ છીપમાં ચળકાટથી રૂપાની ભ્રાન્તિ થાય तेभ.. प्रातिलोम्य न. ( प्रतिलोम + ष्यञ्) વિપરીતપણું, पशु, शत्रुता.
प्रातिवेशिक, प्रातिवेश्य, प्रातिवेश्यक, प्रातिवेश्मक त्रि. (प्रतिवेश+ ठञ् / प्रतिवेश्य + ष्यञ् / प्रातिवेश्य + स्वार्थे क / प्रतिवेश्म + अण् + कन्) पाडोशी, पाडोश.. प्रातिशाख्य न. ( प्रतिशाखं भवः ञ्य) ६२५ शाजामां હોનાર-થનાર. (7.) તે નામે એક વ્યાકરણ, જે વેદની કોઈ શાખામાં છે, જેમાં સ્વર, સંધિ અને બીજા
Jain Education International
[प्रातिक्य-प्रादुराक्षि
વર્ણોના પરિવર્તનના નિયમ બતાવેલા છે, વળી સ્વરાઘાતની સાથે ઉચ્ચારણની રીત બતાવેલી છે. (આ પ્રાતિશાખ્યો ચાર છે-એક તો ઋગ્વેદની શાકલ શાખાનું, બે યજુર્વેદની બંને શાખાઓ માટેનું અને એક અથર્વવેદનું.)
प्रातिश्रुत्क पुं. (प्रतिश्रुति तत्समये भवः ठञ् ) ६२४ શ્રવણવેલાએ હોનાર પુરુષ.
प्रातिस्विक त्रि. (प्रतिस्वं भवः ठक् ) असाधारण धर्म
वगेरे, हरे व्यक्तिमां होनार-थनार, विशिष्ट. प्रातिहन्त्र न. ( प्रतिहर्तुर्भावः कर्म वा अञ्) प्रतिहत्त
નામના ૠત્વિજનું કર્મ, પ્રતિહરણપણું, સામું લેવાપણું, બદલો લેવો.
प्रातिहर पुं. (प्रतिहार + अण्) भहुगर, गारुडी.. प्रातिहार, प्रातिहारक पुं., प्रातिहारिक त्रि. (प्रतिहार
एव स्वार्थे अण् / प्रतिहारक + स्वार्थे अण् / त्रि० प्रतिहारः प्रयोजनमस्य ठक् ) प्रतिहार, छडीहार, भद्दुगर. प्रातीप पुं. (प्रतीपस्यायं अण्) प्रतीप राभनो पुत्र,
शान्तनु शुभ प्रातीपः शान्तनुस्तात ! कुलस्यार्थं यथोत्थितः - महाभा० ५ । १४८ । २ ।
प्रातीपिक त्रि. (प्रतीपं वर्त्तते ठञ् ) विरुद्ध वर्तनार, ઊલટું ચાલનાર.
प्रातृद (पुं.) ते नामनो रोड ऋषि प्रात्ययिक त्रि. (प्रत्ययाय स्थितः ठक् ) खेड प्रहारनो
भभीन-साक्षी, जातरीनुं, अनुभववाणुं. प्राथमकल्पिक त्रि. (प्रथमकल्पे भवः ठक् ) प्रथम આરંભને યોગ્ય વેદાધ્યયન વગેરે.
प्राथमकल्पिक त्रि. (प्रथमकल्पमधीते ठक् ) प्रथम
કલ્પરૂપ શિક્ષાગ્રંથને ભણનાર.
प्राथमिक त्रि. (प्रथमे भवः ठञ् ) प्रारंभिड, प्रारंभमां
थनार. (त्रि. प्रथममधीयते, प्रथम + ठक् ) वे वगेरेनुं
પ્રથમ અધ્યયન કરનાર.
प्राथम्य न. ( प्रथमस्य भावः ष्यञ् ) प्रथमपशुं- अस्माभिरेव प्राथम्येन नानामुनीनां वचनैरेवंविधो निबन्धः क्रियते - विजयरक्षितः ।
प्रादि पुं. (प्र. आदिर्यस्य) 'प्र' वगेरे व्याराशास्त्रा उपसर्गो- प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप । प्रादुराक्षि (पुं.) ते नामनो गोत्रप्रवर से ऋषि
For Private & Personal Use Only
www.jainelibrary.org