________________
प्रथन- प्रदक्षिणीकृत्य ]
प्रथन न. ( प्रथ् + भावे ल्युट् ) प्रसिद्ध ४२, प्रख्यात वु, ईसाव, विस्तार, प्राशित खु. प्रथम त्रि. (प्रथते प्रसिद्धो भवति, प्रथ् + अमच्) मुख्य, पहेलु, खाहिनुं, प्रधान, प्रमुख, पूर्वहालीन, खानाथी पूर्वनुं- प्रथमसुकृतापेक्षया मेघ० १७ । तर, तत्काल पहेली- यात्रायै चोदयामास तं शक्तेः प्रथमं शरत्रघु० ४।२४ । - उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् - मनु० २।१९४ ।
प्रथमकरण न. ( पढमकरण, जै. प्रा.) म डरा पैडी યથાપ્રવૃત્તિ નામનું પહેલું કરણ.
शब्दरत्नमहोदधिः ।
प्रथमज, प्रथमजात त्रि. (प्रथमं जायते जन्+ड/प्रथमं जायते स्म जन् + क्त) पडेला उत्पन्न थनार, प्रथम થનાર-પહેલાં ઉત્પન્ન થયેલું. प्रथमतस् अव्य. ( प्रथम + पञ्चम्यर्थे तसिल् ) पहेलेथी, मुख्यथी, प्रथमथी.
प्रथमता स्त्री, प्रथमत्व न. ( प्रथमस्य भावः तल्+टाप्त्त्व) पडेलाप, मुख्यपशु.
प्रथमवयस् न. ( प्रथमं च तत् वयश्च ) पहेली वय, પ્રથમ અવસ્થા શૈશવ.
प्रथमवयसिन् त्रि., प्रथमवयसिनी स्त्री. (प्रथमवयोऽस्त्यस्य वा. इनि / प्रथमवयसिन् + स्त्रियां ङीप् ) पहेली वयवाणु, प्रथम अवस्थावाणुं शैशव अवस्था, પ્રથમ અવસ્થાવાળી, પહેલી વયવાળી-શૈશવ અવસ્થાવાળી.
प्रथमवित्ता स्त्री. (प्रथमं वित्ता विन्ना लब्धा) प्रथम પરણેલી સ્ત્રી, પહેલી પરણેલી સ્ત્રી. प्रथमसाहस पुं. (प्रथमश्चासौ साहसश्च ) पहेली अथवा હલકી જાતનો દંડ, અઢીસો પણનો એક પ્રકારનો ६ - प्रपणानां द्वे शते सार्द्ध थमः प्रसाहसः स्मृतः । '
प्रदक्षिण, प्रदक्षिणित् न. ( प्रगतो दक्षिणाम् / प्रदक्षिण+ पृषो.) हेव, मनुष्य, वृक्ष वगेरेनी प्रक्षिणा रवी ते - प्रदक्षिणार्चिर्हविराददे-रघु० ३।१४ । भागण-पाछन गोण इर्खु ते.
प्रथमाङ्गुलि पुं. स्त्री. (प्रथमा चासौ अङ्गुलिश्च) प्रदक्षिणीकरण न. ( प्रदक्षिण+च्वि+कृ+ ल्युट् ) अजी
अंगूठी.
प्रथमाश्रम पुं. न. ( प्रथमश्चासौ आश्रमश्च ) यार खाश्रम પૈકી પહેલો બ્રહ્મચર્યાશ્રમ.
બાજુએથી જમણી તરફ પ્રદક્ષિણા કરવી તેप्रदक्षिणी कुरुष्व सद्योहुताग्नीन् - शाकुं० ४। प्रदक्षिणीकृत त्रि. (प्रदक्षिण+च्चि + कृ + क्त) प्रक्षिणा सुरेख, खाजा गोण इरेल. प्रदक्षिणीकृत्य अव्य. (प्रदक्षिण+च्चि + कृ + ल्यप् तुक्) प्रदक्षिणा हरीने, गोण इरीने- प्रदक्षिणीकृत्य हुतं हुताशनम् - रघु० २।७।
प्रथा, प्रथिति स्त्री. (प्रथ् + घटा भावे अङ्+टाप्/ प्रथ्+उणा. ति सनित्-यद्वा प्रथ् + भावे क्तिन्) ज्याति प्रसिद्धि, विध्याति या प्रथाऽगमन्नैति साऽपि वाच्यप्रकाशनेराजत० १।१२ ।
Jain Education International
१४९९
प्रथित त्रि. ( प्रथ् + क्त) प्रसिद्ध, प्रज्यात, ईसायेस, विस्तारेतुं मशहूर घोषणा उरायेली- प्रथितयशसां भासकवि सौमिल्ल कविमिश्रादीनाम्- मालवि० १ । - तेनावतीर्य तुरगात् प्रथितान्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः- रघु० ९।७६ । (पु.) विष्णु, સ્વારોચિષ મનુનો તે નામનો એક પુત્ર. प्रथिमन् पुं. (पृथोर्भावः, पृथु + इमनिच् प्रथादेशः ) विस्तारप, विशाणता, स्थूलप-भडायचं. (त्रि. अतिशयेन पृथुः इमनिच् प्रथादेशः) अतिशय स्थूल, अत्यन्त भोटं, घणुं ४ भारे प्रथिमानं दधानेन जघनेन घनेन सा भट्टि० ४।१७ । - ( गुणाः) प्रारम्भसूक्ष्माः प्रथिमानमापुः - रघु० १८ । ४८ ।
प्रथिमवत् त्रि. (प्रथिम + अस्त्यर्थे मतुप् मस्य वः)
विस्तारवाणु, विशाणतावाणुं, स्थूलतावाणुं. प्रथिमिनी, प्रथीयसी स्त्री. (प्रथिमाऽस्त्यस्याः इनि + ङीप टिलोपः / प्रथीयस् स्त्रियां + ङीप् ) ते नामनी डोई भी स्त्री, स्थूल शरीरवाणी स्त्री. प्रथिवी स्त्री. (पृथिवी + पृषो.) पृथ्वी, भूमि.. प्रथिष्ठ, प्रथीयस् त्रि. ( अतिशयेन पृथु + इष्ठन् प्रथादेशः / अतिशयेन पृथु, ईयस् प्रथादेशः ) अत्यन्त विशाण, घ ४ भोटु, अत्यंत स्थूल-भडु.
प्रथु पुं. (प्रथते, प्रथ् + उन्) विष्णु, व्यापड, छूर सुधी ईलायेसुं.
प्रथुक पुं. (प्रथ्-बा. उक) पौखा- पृथक् शब्द दुख. प्रद त्रि. (प्रददाति, प्र+दा+क) धाशुं नार, जडु खापनार.
For Private & Personal Use Only
www.jainelibrary.org