________________
१५०० शब्दरत्नमहोदधिः।
[प्रदग्ध-प्रदेशस्थ प्रदग्ध त्रि. (प्र+दह+क्त) पाणेj, भस्मीभूत. अरे.. | प्रदिश स्त्री. (दिशोन्तरालं प्रगता दिक्) २वय्येनो. प्रदत्त त्रि. (प्र+दा+कर्मणि क्त) uj-तिशय. आप... ___yu- प्रदिशो विदिशश्चैव शरधारा समावृताःप्रदर पुं. (प्र+दृ विदारणे+भाव-करणादौ अप्) मासेनान हरिवंशे १६३।८ । विहिशा, शिवय्ये न. हिश
सस्तव्यस्त थ ते, मांग, था.२j, 3j, augu, नैती, माग्नेयी, मैनी अने. वायवी.
સ્ત્રીઓનો એક જાતનો ધાતુપાતનો રોગ. | प्रदीप पुं. (प्र+दीप्+अच्) होवा- 'प्रवर्तितो दीप इव प्रदर्शक त्रि. (प्र+दृश्+ण्वुल्) समीनार, व्याज्यान. प्रदीपात्' -रघौ. । -जुगमा- श्रेष्ठ सुगम हावा वो १२॥२, बतावना२.
-कुलप्रदीपो नृपतिर्दिलीपः-रघु० ६।७४ । प्रदर्शन न. (प्र+दृश्+ल्युट्) सम%aj, 3j, | प्रदीपन न. (प्र+दीप्+ल्युट) aj, 452 ७२j, बताaj.
____ २वी- महादाहकरः पूर्वैः कथितः स प्रदीपन:प्रदर्शित त्रि. (प्र+दृश्+णिच्+क्त) ६शविला- क्रिया- राजनिघण्टः । (पुं. प्रदीप्यते, प्र+ दीप्+ल्यु) मे
वाचित्व-माख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः-दुर्गादासः । __ तनु स्थाव२ २. (त्रि. प्र+दीप्+ णिच्+ल्यु) मतवेद, समवेद, स्पष्ट ४२८.
પ્રકાશ કરનાર, પ્રદીપ્ત કરનાર, દિપાવનાર, પ્રકાશક. प्रदल पुं. (प्रकर्षेण दलति, प्र+दल+अच्) , प्रदीपीय त्रि. (प्रदीपाय हितं छ) दीवान. 6५योगी, ती.२.
દવાના હિતનું, દીવાના ઉપયોગનું. प्रदव पुं. त्रि. (प्रकर्षेण दूयते, दु+भावे अच्/प्रकर्षण प्रदीप्त त्रि. (प्र+दीप्+क्त) हीद, 1.32 ४२८, प्र.शेख,
दुनोति, दु+कर्तरि अच्) अत्यन्त त५, ५४ समावेल, विस्तारित- प्रदीप्तशिरसमाशीविषम्તપાવનાર, ઘણું જ દુઃખ દેનાર.
दशकु० । प्रदव्य पुं. (प्रदवाय हितं बा. यत्) हानि-हावान. | प्रदीप्ति स्त्री. (प्र+दीप्+भावे क्तिन्) 6पित, 6त्तरित, प्रदा स्त्री. (प्र+दा+भावे अङ्+टाप्) घj४ हान, . हप्ति-श, ते४, अन्ति. भौटुंहान.
प्रदीप्तिमत् त्रि. (प्रदीप्तिरस्त्यस्य मतुप्) gilaaj, प्रदातृ पुं. (प्र+दा+तृच्) हेना२, हानी, २. मानवी, तवाणु, utशवाj. વિવાહમાં કન્યાદાન કરનાર, ઇન્દ્ર.
प्रदीप्य त्रि. (प्रदीपाय हितं पक्षे यत्) हीवाने तिर्नु, प्रदान न. (प्र+दा+भावे ल्युट) मोटु हान. ५-६j हीवान. 6पयोगी..
-होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते-मनौ० ६।४०। | प्रदुह त्रि. (प्र+दुह् +क्विप्) होइनार, अत्यन्त. हो ना२. અત્યંત આપવું, અધ્યાપન કરવું, શિક્ષાદેવી, ઉપહાર, प्रदेय त्रि. (प्र+दा+अर्हार्थे यत्) ५वा योग्य, हेवा (मेट.
साय. प्रदानशूर पुं. (प्रदाने शूर इव) तिहानशील, हानवी२. प्रदेश पुं. (प्रदिश्यते, प्र+दिश्+घञ्) 5. विमा, प्रदायिन्, प्रदि त्रि., प्रदेय पुं. (प्र+दा+णिनि/प्र+दा स्थान- प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः-सुश्रुते ।
+कि/यत् वा) आपना२, हेना२, पुष्४५ २५॥२. ભીંત, તર્જની અને અંગૂઠાની પહોળાઈનું માપ. प्रदिग्ध त्रि. (प्र+दिह+कर्मणि क्त) यो५३६, २८, | प्रदेशन न. (प्र+दिश्+भावादी ल्युट्) 6५१२-शिमाम
दापट -अव्यक्तरेखामिव चन्द्रलेखां पांशुप्रदिग्धामिव __ (न. प्र+दिश्+कर्मणि ल्युट्) -- २.%0 40३ने. हेमरेखाम् -रामा० ५।५।२८। (न.) घीमा तणेद, અપાતી ભેટ. મસાલો નાંખેલ માંસ.
प्रदेशनी, प्रदेशिनी स्त्री. (प्रदिश्यतेऽनया, प्र+दिश्+करणे प्रदिष्ट त्रि. (प्र+दिश्+क्त) हे॥3j, संतित, नष्ट, ल्युट ङीप्/प्रदेशः अगुलादिमध्यस्थानमस्त्यस्य સ્થિર કરેલું.
इनि+ङीप्) तनी मागणी- तेऽदर्शयन् प्रदेशिन्या प्रदिव त्रि. (प्रकर्षेण दीव्यति, प्र+दिव्+क्विप्) अत्यन्त । तमेव नृपसत्तमम् - महा० १९८३।१६। HtAj, पुराण, दूर्नु. (स्त्री.) भोटो. हिवसमागला. | प्रदेशस्थ त्रि. (प्रदेशे तिष्ठति, स्था+क) प्रदेशमा हवस, श्रेष्ठ हिवस..
२९ना२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org