________________
१४९८
( प्रति + वृद्धिः / धुं
प्रत्युदाहरण न. ( प्रतिकूलमुदाहरणम्) प्रतिद्धूस उधार, विरुद्ध छाजलो, बटुं दृष्टान्त. प्रत्युदाहृत त्रि. (प्रति + उद् + आ + ह + क्त) દાખલો આપેલ, વિરુદ્ધ દૃષ્ટાન્ત કહેલ. प्रत्युद्गत त्रि. (प्रति + उद् + गम् + क्त) સન્માન આપવા આસન ઉપરથી प्रत्युद्गतो मां भरतः ससैन्यः - रघु० १३ । ६४ । प्रत्युद्गति, प्रत्युद्गम पुं. प्रत्युद्गमन न. उद्+गम्+क्तिन्/प्रति+उद् + गम् + घञ् न प्रति + उद् + गम् + भावे ल्युट् ) सामे एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतः सा० द० ३ । ७३ । - प्रत्युत्थान शब्६ दुख. प्रत्युद्गमनीय न. ( प्रति + उद् + गम् + कर्मणि अनीयर् ) धोयेसां वस्त्रनी भेड- 'गृहीतप्रत्युद्गमनीयवस्त्रा' कुमारसं. ७।११। (त्रि. प्रति + उद् + गम् + अनीयर् ) સામે જવા યોગ્ય, સામે જઈ માન આપવા યોગ્ય, पूभ्य. प्रत्युद्धरण न. ( प्रति + उद् + धृ + ल्युट् ) गयेली वस्तु પાછી મેળવવી તે, સામે ઉદ્ધાર કરવો, ફરીથી હાંસલ वु.
शब्दरत्नमहोदधिः ।
प्रतिद्धूस
सामे गयेलो, ઊભો થયેલ
प्रत्युन्नमन न. ( प्रतिकूलमुन्नमनं) नीथे नभवु, इरीथी अठ, पलटो जावो ते.
प्रत्युपकार पुं., प्रत्युपक्रिया स्त्री. (प्रतिरूपः उपकारः / प्रति + उप + कृ + अङ्+टाप्) सामी उपअर ४२वो ते, उपहारनो पहलो वाजवी ते. प्रत्युपकारिन् त्रि. (प्रति + उप + कृ + णिनि सामे उपहार
डरनार.
प्रत्युपकृत त्रि. ( प्रति + उप + कृ + क्त) सामे उपहार उरेल.
प्रत्युपदेश पुं. (प्रतिरूपः उपदेशः ) सामे उपदेश, साभुं शीजवतुं ते, प्रतिशिक्षा..
प्रत्युपवादित त्रि. ( पडुप्पवाइय, जै. प्रा.) वात्रि वगाउस..
Jain Education International
प्रत्युपचार पुं. (पडोआर, जै. प्रा.) प्रतिडूल उपचार. प्रत्युपहार पुं. (प्रतिरूपः उपहारः ) साभी भेट रवी ते, योग्य उपहार भेट.
प्रत्युप्त त्रि. (प्रति+वप्+क्त) वावेसुं, भलुं, भडी
हीघेल.
[प्रत्युदाहरण-प्रथ
प्रत्युरस्, प्रत्युरस अव्य. ( उरसि विभक्त्यर्थेऽव्ययी./ ( अव्य. उरसि विभक्त्यर्थेऽव्ययी अच् समा.) छातीमां, छाती विषे.
प्रत्युलूक पुं. ( प्रतिकूल: उलूकस्य) झागडी. प्रत्युलूकक पुं. (प्रतिरूपः उलूकां यस्य कप) धुवडना જેવું કોઈ પક્ષી.
प्रत्युष, प्रत्यूष पुं., प्रत्युषस्, प्रत्षयूस् न. ( प्रति + उष् दाहे आधारस्य कर्तृत्व. क / प्रत्यूषति रुजति कामुकान् प्रति+ ऊष - रुजायां क / प्रति + उष् + आधारे कसुन्/ प्रति+ ऊष् + रुजायां असुन् असि वा) प्रातःडाण, परोढे, सवारनो पडोर- प्रत्युषे च स्वगृहमभ्युपेत्य द्वारदेशस्थितोऽपि विविधपौरकृत्योत्सुकतया तामाहेतिपञ्च० १।२१२ (प्रत्युष) सूर्य, आठ वसुमांनी खेडवसवोऽष्टौ समाख्यातांस्तेषां वक्ष्यामि विस्तरः । आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभावश्च वसवो नामभिः स्मृताः - विष्णुपु. १ । १५ ।१११ । આકડાનું ઝાડ.
प्रत्यूह पुं. ( प्रति + ऊह्+घञ्) विघ्न, नउतर, अडयार, प्रतिबंध - विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम्हितो० २।१५ ।
प्रत्यृच अव्य. (ऋचमृचं प्रति वीप्सायां अव्ययी. अच्
समा.) प्रत्येयाये, हरे ऋयाये वेहनी डी. प्रत्येक अव्यय ( एकमेकं प्रति वीप्सायां अव्ययी.)
खेड रोड प्रत्ये, हरे- विवेश दण्डकारण्यं प्रत्येकं च सतां मनः- रघु० १२ । ९ । प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यम् - कर्पूराख्यस्तोत्रे । प्रत्येकबुद्ध (पुं.) पोते पोतानी भेजे जोध पानी ठे મોક્ષે જાય તે.
प्रत्वक्षस् त्रि. (प्र+त्वक्षू तनूकरणे + असुन्) खत्यन्त शत्रुघात.
प्रथ् (भ्वा. आ. अ. क. सेट् प्रथते / चुरा. उभ. सेट् प्रथयति - ते) प्रसिद्ध - अ. अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे - रघु० १५ । १०१ । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः- भग० १५ । १८ । - श्रमो नु तासां मदनो नु पप्रथे - किरा० ८।५३ । प्रसिद्ध वुं परमं वपुः प्रथयतीव जयम्किरा० ६ । ३५ । ईलाव, उद्दघोषणा ४२वी - स.यशोऽस्य प्रथते मनु० ११।१५। सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् - दृष्टान्त० १२ ।
For Private & Personal Use Only
www.jainelibrary.org