________________
१४८८
शब्दरत्नमहोदधिः।
[प्रतिषिद्ध-प्रतिष्णिका प्रतिषिद्ध, प्रतिषेधित् त्रि. (प्रति+सिध्+कर्मणि क्त/ । शाकुं० ६। पृथ्वी, गौरव, स्थान, ५२, निवासस्थ
पडिसेहिय, जै.प्रा.) भनाई ४३८., 1281वे.ल., रा.८., -मा निषाद प्रतिष्ठां त्वमगमः शाश्वती; समाः-रामा० । निषेधेस -सर्वर्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात्- भान, आप३ -अपौरुषेयप्रतिष्ठम्-मा० ९। प्रध्याति, सुश्रुते ।
પ્રસિદ્ધિ, યાગાદિની સમાપ્તિ સમયે કરવાનું એક प्रतिषिद्धसेवन न. (प्रतिषिद्धस्य सेवनम्) निषेधार्नु उ, हेवालयमा हेव. वगेरेनु स्थापन, स्थिरता - सेवन.
अप्रतिष्ठे रघुज्येष्ठे का प्रतिष्ठा कुलस्य नः -उत्तर० प्रतिषिद्धसेविन् त्रि. (प्रतिषिद्धं सेवते, सेव+णिनि)
५।२५। - अत्र खलु मे वंशप्रतिष्ठा-शाकुं० ७। . મનાઈ કરેલી વસ્તુ વગેરેનું સેવન કરનાર.
वंशः प्रतिष्ठां नीतः-का० २८०। स्थिति, स्व, छित. प्रतिषेद्ध, प्रतिषेधक त्रि. (प्रति+सिध्+तृच्/ प्रतिषेधति,
पहानी. प्राप्ति, निष्पत्ति - औत्सुक्यमात्रमवसादयतिप्रति+सिध्+ ण्वुल्) निषेध ४२४२, मनाई ४२॥२,
शाकुं०.५।६। वारना२ -यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्
प्रतिष्ठान न. (प्रति+स्था+भावे ल्युट) प्रत. वगैरेनी महा० १।१८१।१०।
સમાપ્તિ સમયે કરવાનું એક કર્મ, દેવ વગેરેની પૂજ્યતા प्रतिषेध पुं., प्रतिषेधन न. (प्रति+सिध+भावे घञ्/
४२.२ प्रतिष्ठा नामे सं२७१२, प्रज्याति-प्रसिद्धि. (न. प्रति+सिध्+ ल्युट) निषेध, भनus, dj, 12514,
प्रति+स्था+आधारे ल्युट) गडावरी ५२ स्थित थे। दूष. 8j -प्राधान्यं तु विधेर्यत्र प्रतिषेधोऽप्रधानता ।
શહેર, ગંગા-યમુનાના સંગમ (પ્રયાગ) પર સ્થિત पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्-मलमासतत्त्वे ।
એક નગર, જે ચંદ્રવંશીય આદિકાલીન રાજાઓની प्रतिषेधोपमा (स्त्री.) त नामनी मे. अथाi.८२ -न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम् । कलङ्किनो
यानीन नगर तुं ते. -राज्यं स कारयामास
प्रयागे पृथिवीपतिः । उत्तरे जाह्नवीतीरे प्रतिष्ठाने जडस्येति प्रतिषेधोपमैव सा- काव्या० २।३४। प्रतिष्क, प्रतिष्कस पुं. (प्रतिष्कन्दति-प्रतिगच्छति
महायशाः-हरिवंशे २६।४८। स्थान-35 स्थान,
स्थिति. प्रति+स्कन्द्+बाहु. ड/-प्रतिकसति, प्रति+कस्+अच्
प्रतिष्ठापन न. (प्रति+स्था+णिच्+ ल्युट) स्थापन. ७२ वा. सुट् षत्वम्) दूत, सुस-गुप्तन5२. प्रतिष्कष पुं. (प्रतिकष्यतेऽनेन, प्रति+कष्+हिंसायां
ते, प्रतिष्ठा ४२वी. ते. अच् बा. सुट् षत्वम्) यामानी. होरी, या
प्रतिष्ठापित त्रि. (प्रति+स्था+णिच्+क्त) स्थापन. ४३८, यामानु, उंट२, सहाय, सडयर.
प्रतिष्ठा रेस. प्रतिष्टब्ध पुं. (प्रति+स्तम्भ+क्त) 4251वेद, रोस,
प्रतिष्ठासत् त्रि. (प्रतिस्थातुमिच्छति, प्रति+स्था+ स्त रेस, थंमावेस..
सन्+शत) २३॥ ६२७तुं, स्थिति ४२वा यातुं. प्रतिष्टम्भ पुं. (प्रति+स्तम्भ+भावे घञ् षत्वम्) प्रnिciu
प्रतिष्ठासु त्रि. (प्रतिस्थातुमिच्छुः, प्रति+स्था+सन्+उ) थंमा २३j - थोमा २३. ('बाहुप्रतिष्टम्भविवृद्ध
સ્થિતિ કરવાને રહેવાને ઇચ્છનાર, પ્રતિષ્ઠાને मन्युरभ्यर्णमार्गस्कृतमस्पृशद्भिः '-रघौ० २।३२ । ७२.४त. ઇચ્છનાર. प्रतिष्टुति त्रि. (प्रति+स्तु+क्तिन्) सामे स्तुति,
प्रतिष्ठित त्रि. (प्रतिष्ठा जाताऽस्य तारका. इतच्) प्रतिपक्षीन-6देशान. स्तुति. ४२वी..
प्रतिष्ठा पामेल हेव. वगैरे, प्रसिद्ध अहङ्कारश्च मे प्रतिष्ठ पुं. त्रि. (प्रति+स्था+क/प्रतिष्ठा अस्त्यस्य कार्यं त्रिगुणोऽसौ प्रतिष्ठितः-भाग० ३।६।७३ । अध्यात,
अच् प्रति+स्था+क वा) मे छैन. विशेष, स्थिति. पा.८., साल.३वाणु - प्रतिष्ठितानां प्रतिष्ठावाणु, ७३.२. -आत्मैव स्थानं मम जन्म चाकीर्तिमरणादतिरिच्यते-ब्रह्म-वैवर्ते ३४ अ० । (पुं.) चात्मा ओतप्रोतोऽहमजरः प्रतिष्ठः-महा० ५।४६।३०। निव, विष्णु प्रसिद्ध
प्रतिष्णात त्रि. (प्रति+स्ना+क्त) नडायदा, स्नान. ४३८.. प्रतिष्ठा स्री. (प्रति+स्था+भावाधारदौ अ+टाप्) २३, | प्रतिष्णिका स्त्री. (प्रति+स्ना+क स्वार्थे क कापि अत
स्थिति, अवस्था -त्यक्ता मया नाम कुलप्रतिष्ठा- इत्वम्) प्रतिस्नान २वी. स्त्री..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org