________________
प्रतिवासर-प्रतिश्रुति शब्दरत्नमहोदधिः।
१४८७ प्रतिवासर अव्य. (वासरं वासरं प्रति साकल्ये अव्य.) प्रतिशङ्का स्त्री. (प्रति+शङक् +अ+टाप्) ist, डेम.. हिव.स. हिवसे, ४२२०४ -नियमो राजकार्येषु तस्याभूत् प्रतिशब्द पुं. (प्रतिरूपः शब्दः) ५७चो -प्रतिध्वनि श०६ प्रतिवासरम्-राजत० २।१२७।
मो. वसुधाधरकन्दराभिसपी प्रतिशब्दोऽपि हरेभिनत्ति प्रतिवार पुं. (प्रतिकूलो वाह: अस्य) अडूसनो नानी
नागान-विक्रम १।१६।। मा.
प्रतिशम पुं. (प्रति+शम्+घञ्) in. प्रतिविधान न. (प्रति+वि+धा+ल्युट्) 640य देवो, प्रतिशयन न. (प्रति+शी+भावे+ल्युट्) भ२० मु४५ 641य. ४२वी, स्यन, प्रति.।२- ६४ यो४५ो ते,
મેળવવા માટે દેવ વગેરે પાસે સ્નાન-ભોજન વગેરેનો એકને બદલે બીજું કામ કરવું તે
ત્યાગ કરી સૂઈ રહેવું. प्रतिविन्ध्य पुं. युधिष्ठिरनी पुत्र, ते. नामे से क्षत्रिय.
प्रतिशयित नि. (प्रति+शी+क्त) सूठ २३८. प्रतिविरत त्रि. (प्रडिविरय, जै.प्रा.) सावध योगथा.
प्रतिशासन न. (प्रति+शास्+ल्युट) न15२-याउने हुम ___निवृत्त थयेल.
२वी ते. प्रतिविरति स्त्री. (पडिविरइ, जै.प्रा.) निवृत्ति.
प्रतिशिष्ट त्रि. (प्रति+शास्+कर्मणि+क्त) भी.saj - प्रतिविषा स्त्री. (प्रतिषिद्धं विषं यया) मतिविनी
ति२२४८२ उरे, उन. २. (प्रतिगतं ४जी -महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः
__ शिष्टमवशिष्टम्) अध्यात.
प्रतिश्या स्त्री., प्रतिश्यान न., प्रतिश्याय पुं. (प्रति+ सुश्रुते । प्रतिविष्णु पुं. (प्रतिकूलो विष्णुर्यस्य) छैनाराम प्रसिद्ध
श्यै+करणे बा. अङ्+टाप्/ प्रतिक्षणं श्यायते, प्रतिवासुदे॒व. (अव्य. विष्णुं विष्णुं प्रति वीप्सायां
प्रति+श्यै+ण) सणेजमनी रोग, म.-3050, प्रति अव्य.) वि. वि. प्रत्ये, ६३६ विमi.
-पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे-सुश्रुते ।
प्रतिश्रय पुं. (प्रतिश्रीयते, प्रति+श्रि+आधारे अच्) प्रतिविष्णुक पुं. (प्रतिकूलो विष्णुर्यस्य, प्रतिविष्णुस्तद
प्रतिज्ञा, यज्ञ.ड, सभा, स्थान, घर, माश्रय, भ६६, भिधानेन कायति शब्दायते, कै+क) भुथहुन्६ २०%81,
सहायता -ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रत:भुय हुन्६ वृक्ष - मुचकुन्दक्षत्रवृक्षश्चित्रकः प्रतिविष्णुकः
महा० १६१६६।४।
प्रतिश्रव पुं., प्रतिश्रवण न. (प्रति+श्रु+भावे अप्/ प्रतिवेश पुं, प्रतिवेशिन् त्रि., प्रतिवेश्म अव्य.,
प्रति+श्रु+भावे ल्युट) स्वीt२, मान्य, समते. प्रतिवेश्मन् न., प्रतिवासिन् त्रि. (प्रत्यासन्नो वेशो
-इति सोऽभीष्टप्राप्तौ कारयित्वा प्रतिश्रवम्निवेशः प्रति+विश्+आधारे घञ्/ प्रतिवेशे वसति,
राजत० ३।४२४ ।) (त्रि. प्रतिगतः श्रवणं कर्णम्) वस्+णिनि - प्रतिवेश आसन्नवर्ति गृहस्यास्ति इनि
કાનને અનુસરેલ, કાને પહોંચેલ. वा/वेश्मनि वेश्मनि वीप्सायां अव्ययी./प्रत्यासन्नं वेश्म/
प्रतिश्रवस् (पुं.) गोत्रप्रव२ . सषि, पशिक्षितन पुत्र प्रत्यासन्नं वसति, प्रति+वस्+ णिनि) 4300, ભીમસેનનો પુત્ર એક રાજા. पाशान घ२-मान, पासे. २३२ - दृष्ट्वा | प्रतिश्रुत्, प्रतिश्रुति स्त्री. (प्रतिरूपं श्रयते, श्रु+सम्प. प्रभातसमये प्रतिवेशिवगों दोषाश्च मे वदति कर्मणि ___ बा. कर्मणि क्विप् तुक् च/प्रति+श्रु+भावे क्तिन्) कौशलं च-मृच्छकटिके ।
Aimg, सम्मो सवा४, ५७चो -वियद्गतः प्रतिवेशिनी, प्रतिवासिनी स्त्री. (प्रतिवेशित्+ङीप्/ ___ पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति
प्रतिवासिन्+ङीप्) ५।५, ५ोशनी स्त्री... रघौ १३।४०। स्वासर. प्रतिव्यूह पुं. (प्रतिरूपः व्यूहः) सैन्यने. गोठ4वानी में | प्रतिश्रुत्का (स्री.) त. ना. . विता.
પ્રકાર-લશ્કરની યોગ્ય ગોઠવણી, વિરુદ્ધ રચના. प्रतिश्रुत त्रि. (प्रतिश्रूयते स्म, प्रति+श्रु+क्त) स्वी.t२८, प्रतिशङकनीय, प्रतिशडक्य त्रि. (प्रति+शङक+ मान्य अवस, संभाणे. (न.) स्व.२, मान्य.
अनीयर्/ प्रति+शङक्+यत्) .50 5२वा योग्य, | प्रतिश्रुति, (पुं. पडिसुइ, जै.प्रा.) द्वीपना भैरवत. સંશય કરવા લાયક.
ક્ષેત્રમાં આગામી ઉત્સર્પિણીમાં થનાર ૯મા કુલકર.
भावप्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org