________________
शब्दरत्नमहोदधिः ।
प्रख्यातवप्तृक- प्रगेतन ]
प्रख्यातवप्तृक पुं. (प्रख्यातो वप्ता जनयिता यस्य कप ) भेनी जाप प्रसिद्धि पामेस छे ते स्यादामुष्यायणोऽमुष्य पुत्रः प्रख्यातवप्तृकः - हेमचन्द्रः ३ | १६६ | प्रख्यानीय, प्रख्यापनीय त्रि. (प्र+ख्या + कर्मणि अनीयर् / प्र+ख्या+णिच्+अनीयर् ) प्रसिद्ध-भर ४२वा साय, પ્રખ્યાત ક૨વા યોગ્ય.
प्रख्यापन न. ( प्र +ख्या + णिच् + ल्युट् ) प्रसिद्ध ४२. જાહેર કરવું.
प्रख्यास् पुं. (प्र+चक्ष् असि ख्यादेशश्च ) प्रभपति प्रगण्ड पुं. (गडि - वदनैकदेशे अच्, प्रकृष्टो गण्डः)
કોણીથી ખભા સુધીનો હાથનો અવયવ प्रगण्डी स्त्री. (प्रगण्ड + गौरा. ङीष् ) शूरवीरोनुं पडावस्थान-छावशी, दिल्ली, गाम वगेरेनी यारे जादुनो डोट, डोटनी लींत- संचारो यत्र लोकानां दूरादेवावबुध्यते । प्रगण्डी सा च विज्ञेया बहिः प्राकारसंज्ञिता ।। प्रगण्डीः कारयेत् सम्यगाकाशजननीस्तदा महा० १२ । ६९ । ४३ । प्रगत त्रि. ( प्र + गम् + क्त) भुश्डेलीथी गयेयुं, दुहुँ थयेलु. प्रगतजानु, प्रगतजानुक त्रि. (प्रगते परस्परमसंश्लिष्टे जानी यस्य / प्रगते जानुनी यस्य कप् वा) ना ઢીંચણ પરસ્પર જોડાયેલા-ભેગા ન રહેતા હોય તે. प्रगदित त्रि. (प्र+गद् + क्त) स्पष्ट जोसेढुं उडेल. प्रगदिन् त्रि. (प्रगद् + अस्त्यर्थे इनि) अत्यन्त स्पष्ट કહેવાના સ્વભાવવાળું, કહેવાવાળું. प्रद्यादि पुं. (प्रगदी आदिर्यस्य) पाशिनिय व्यारा પ્રસિદ્ધ એક શબ્દ ગણ.
प्रगन्ध पुं. ( प्रकृष्टो गन्धो यस्य) पीतपापडी. (त्रि. प्रकृष्टो गन्धो यस्य) उत्तम गन्धवाणु, जूट ગન્ધવાળું. प्रगल्भ त्रि. (प्रगल्भते, प्र+गल्भ्-धाष्टर्ये+अच्) शूरवीर, प्रतिभाशाली- प्रज्ञा प्रगल्भं कुरुते मनुष्यं राजा कृशान् वै कुरुते मनुष्यान् महा० १२ १६८ । ५८ । औढ, उद्धत, साथ वगरनुं-जेशरम, भभूत निश्चयवाणुं, आग्रहवा, हा४२-४वाजी (पुं. प्र+गल्भ् + अच्) જાત કર્મના હવનનો અગ્નિ.
प्रगल्भता स्त्री, प्रगल्भत्व न. ( प्रगल्भस्य भावः
तल्+टाप्-त्व) उद्धतपशु, शूरपशु, छातीवाजापाशु. निःशंऽपशुं- निःशङ्कत्त्वं प्रयोगेषु बुधैरुक्ता प्रगल्भताउज्ज्वलनील० ७७४२ भवाजीप, जेशरमीपशु, उत्सव..
Jain Education International
१४६७
प्रगल्भा स्त्री. (प्रगल्भते धृष्टा भवति, प्र+गल्भ्+ अच्+टाप्) ते नामनी साहित्य प्रसिद्ध खेड नायिका'स्मरान्धा गाढतारुण्या समस्तरतकोविदा । भावोन्नता दरव्रीडा प्रगल्भाऽऽक्रान्तनायिका' सा० द० ३ । १०१ । प्रगाढ त्रि. (प्रकर्षेण गाढं, गाह् + क्त) अतिशय, घसुं ४, सिष्ट - अहमिन्द्राद् दृढां मुष्टि ब्रह्मणः कृतहस्तताम् । प्रगाढे तुमुलं चित्रमभ्यशिक्षं प्रजापतेःमहा० ४ । ५९ । २६ । दृढ, डुमाउसु, परितृप्त. प्रगातृ त्रि. (प्र+गै+ तृच्) उत्तम गान अरनार - ततो गोपाः प्रगातारः कुशला नृत्यवादिते- महा० ३ । २३९ ४८ । उस्ताह - गवैयो वगेरे.
प्रगाथ पुं. ( प्र + ग्रन्थ्- बा. आधारे घञ्) वेहभांभ्यांजे ઋચાઓને ત્રણ કરવામાં આવે છે તે. प्रगामिन् त्रि. (प्रकर्षेण गच्छति, गम् + णिनि)
રીતે જનાર.
सारी
प्रगायिन् त्रि. (प्रकर्षेण गायति, गै+ णिनि) सारी रीते ગાનાર, ઉત્તમ રીતે ગાનાર.
प्रगुण, प्रगुणिन् त्रि. (प्रस्तुतो गुणो यत्र प्रकृष्टो गुणो यस्य वा / प्रकृष्टो गुणो यस्य स४४, तैयार, प्राभाशि, સ૨ળ-સીધા માનવાળું, ચતુર હોંશિયાર, અત્યન્ત गुणवान- श्रमजयात् प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ - रघु० ९ । ४९ । ६क्ष- 'बहिः सर्वाकारप्रगुणरमणीयं व्यवहरन्' -मालतीमाधवे । प्रगुणित त्रि. ( प्रकृष्टं गुणितम्) सीधु रेसुं, तैयार अरे, खेडहुडलुं थी डरे. प्रगुण्य त्रि. (प्रकृष्टः गुण्यः) अत्यन्त घसुं, उत्तम, અત્યન્ત ગુણવા યોગ્ય.
प्रगृहीत त्रि. (प्र+ग्रह + क्त) उजूल डरेखु, मान्य डरेलु, સ્વીકારેલું, મંજૂર કરેલું, ગ્રહણ કરેલું, સંધિના નિયમોથી
रहित.
प्रगृह्य न. ( प्र + ग्रह् + क्यप्) पाशिनिय व्यारा सिद्ध संधि रहित पह, स्मृति, वाय (त्रि. प्र + ग्रह+क्यप् ) કબૂલ કરવાલાયક, માન્ય કરવા યોગ્ય. प्रगे अव्य. (प्रकर्षेण गीयतेऽत्र, प्र+गै+के) अत्यन्त प्रात:-डाण, परोढ- इत्थं रथाश्चेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद् बहिः- शिशु० १२ ।१ । - सायं स्नायात् प्रगे तथा मनु० ६ । ९ ।
प्रगेतन त्रि. (प्रगे भवः, प्रगे+व्यु तुट् च) परोढमां
थनार.
For Private & Personal Use Only
www.jainelibrary.org