________________
१४६८
शब्दरत्नमहोदधिः।
[प्रगेनिश-प्रचण्डमूर्ति प्रगेनिश त्रि. (प्रगे प्रातःकालो निशेव स्वापहेतुर्यस्य) | द्वारबाह्यप्रकोष्ठके । गृहाभ्यन्तरशय्यार्थ पिण्डिकायामपि પ્રાતઃકાળે થનાર.
त्रयम्-शब्दरत्नावली | dicान कुंभ, uोष्ठ, सोढानो प्रगोपन न. (प्र+गुप्+ल्युट्) २६. ४२, २ , भराहल. छुपावj.
प्रघस पुं. (प्र+अद्+अप् घसादेशः) ते. नामे में प्रग्रथन न. (प्रकर्षण ग्रथनम्) सारी. शत. गूंथ, अत्यन्त राक्षस -पर्वणः पूतनो जम्भः खरः क्रोधवशा हरिः । गूंथq.
प्ररुजश्च, रुजश्चैव प्रघसश्चैवमादयः-महा० ३।२८४।२। प्रग्रह, प्रग्राह पुं. (प्र+ग्रह+कर्मकरणादौ पक्षे अप्- पेटभर, अत्यन्त माj, हैत्य, असुर.
घञ् वा) 30२k ॐाउ, ४वानीहोरी-Ai50, घोडा प्रघसा स्त्री. (प्रघस+टाप्) ति. स्वामीनी. भानुयर वगैरेन. म. -धृताःप्रग्रहाः अवतरत्वायुष्मान्- એક માતૃકા. शाकुं० १। साथ, नियममा २५ ते -न प्रघात न. (प्रहन्यतेऽत्र, हन्+आधारे घञ्) युद्ध, 45. हि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः । (पुं. प्रकर्षेण घातः, हन्+भावे घञ्) , भारी महा० ३।१७९।१६। . तनु भा५, ध्या, ५,
नजवं. हीवान, -381, 3२५१ -इन्दोः प्राच्यां भवति तरणे:
प्रघास पुं, प्रघासिन् त्रि. (प्र+घस्+कर्मणि घञ्/ प्रग्रहः किं प्रतीच्याम्-गोलाध्याये ८। (पुं. प्र+ग्रह+
प्रघासोऽस्यास्ति भूम्ना इनि) सरीरी वा योग्य __कर्तरि अच्) वि.
હવિષ્મા-બલિદાન વગેરે. प्रग्रहण न. (प्र+ग्रह+ल्युट) स्वी , , अड प्रघुण, प्रघूर्ण पुं. (प्र+घुण+क/प्र+घूर्ण+अच्) अतिथि, કરવું, માન્ય કરવું, જબરીથી હરણ કરવું, પકડવું તે.
परो. प्रग्रहवत् त्रि. (प्रग्रह+अस्त्यर्ते मतुप् मस्य वः) घो... |
प्रधूर्ण पुं. (प्रकर्षण घूर्णति भ्रमति, प्र+घूर्ण+अच्) ___ . auमवाणु, ध्या, लाडवाणु वगेरे.
ગોળાકારે ફરનાર, આમતેમ ફરનાર-ડોલનાર. प्रग्रीव पं. न. (प्रकष्टा ग्रीवा ग्रीवाकतिरस्य) 34.. | प्रघोष पुं. (प्र+घुष्+भावे घञ्) ujalu, 18२ ગોખ, બારી, ઝાડની ટોચ, ઘર વગેરેના છેડા સુધી
કરવું, અસ્પષ્ટ – ન સમજાય તેવું કોલાહલ, જોરથી ALIनी वार, तबेल.. (त्रि. प्रकृष्टा ग्रीवा यस्य)
कोस. મોટી ડોકવાળું, શ્રેષ્ઠ ડોકવાળું.
प्रघोषक पुं. (प्र+घुष्+अल्पार्थे कन्) अस्पष्ट २०६ प्रग्ल (त्रि.) थाई, ४२मायेj, शानि. पामेj, Nणे...
सवाल, जीए। श६, न. समय तेवो भवा४. प्रघटक पुं. (प्र+घट+णिच्+ण्वुल) नियम, सिद्धांत,
प्रचक्र न. (प्रगतश्चक्रम्) पोताना समूडमाथी. 40.31. Talu.
સમૂહ તરફ ચાલેલું સૈન્ય. प्रघटा स्त्री. (प्रा० स०) विशननो २३मातनो
प्रचक्षस् पुं. (प्र+चक्ष्+असि न ख्यादेशः) स्पति
२. सिद्धांत, भू तत्व.
प्रचण्ड त्रि. (प्रकर्षण चण्डः) म1ि6, प्रतापी, प्रघटाविद् पुं. (प्रकृष्टा घटा आडम्बरः तां वेत्ति,
बलीबलाकश्चण्डश्च प्रचण्डश्च सुविक्रमःविद्+क्विप्) स्त्री वानी आउन२ ४२८२,
मार्कण्डेये ११८।२। राना मन्तवाणु, दुध, हुव શાસ્ત્રનો અર્થ સમજ્યા સિવાય કેવળ વાંચનાર પુરુષ,
-'प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः' - ऋतुसंहारे । પલ્લવગ્રાહ.
(पुं. प्रकर्षेण चण्डः उग्रगुणत्वात्) धोनी ४२२र्नु प्रघट्टक पुं. (प्र+घट्ट+ण्वुल्) 34 . अधन प्रति
3, ते. नामनी में जानव. પાદન કરવા માટેના ગ્રંથનો અમુક ભાગ.
प्रचण्डता स्त्री., प्रचण्डत्व न. (प्रचण्डस्य भावः प्रघण, प्रधन, प्रघाण, प्रधान पुं. (प्रविशद्भिर्जनैः
तल्+टाप्-त्व) अतिशय Guj. पादैः प्रकर्षण हन्यते, हन्+ कर्मणि अप् णत्वम्/
प्रचण्डमूर्ति पुं. (प्रचण्डा मूर्तिरस्य) १२वृक्ष. प्रकर्षेण हन्यते, प्र+हन्+अप् न णत्वम्/ प्रविशद्
(स्री. प्रचण्डा चासौ मूर्तिश्च) 6भूति, भयं७२ स्व३५. भिर्जनैः पदैःप्रहन्यते, हन्-कर्मणि घञ् वा णत्वम् । (त्रि. प्रचण्डा मूर्तिर्यस्य) मयं.४२ शरीरवाणु, न णत्वम्) मोटcl, २, -प्रघाण-प्रघणालिन्दा
ઉગ્ર સ્વરૂપવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org