________________
१४६६
शब्दरत्नमहोदधिः। [प्रक्रमणीय-प्रख्यातभाण्ड प्रक्रमणीय, प्रक्रमितव्य त्रि. (प्र+क्रम्+अनीयर्/ | प्रक्षीण त्रि. (प्र+क्षी+क्त) नाश पाj, क्षय, पामे,
प्र+क्रम्+तव्यच्) मा २वा योग्य, ४वा योग्य, सुप्त, ७२माये.. हुमणु थनार, घ ४ क्षय पाभेल. ઉપર ચડવા યોગ્ય.
प्रक्षीबित त्रि. (प्रकृष्टः क्षीबितः) ७९, 6-मत्त, दो३२. प्रक्रममाण त्रि. (प्र+क्रम्+शानच्) मारमतु-२३ ४२तुं, प्रक्षुण्ण न. (भू. क. कृ. प्र+क्षुद्+क्त) 43j, मेही तुं, 6५२ यतुं, रावतुं.
नाणेल, लत्तरित. .. प्रक्रम्य अव्य. (प्र+क्रम्+ल्यप्) सामान, २३मात | प्रक्षेप पुं., प्रक्षेपण न. (प्र+क्षिप्+भावे घञ्/ रीने, ४ने, 6५२. यढीन, रावी.न.
प्र+क्षिप्+ल्युट) नing- प्रक्षेपः पादिकः क्वाथ्यात् प्रक्रान्त त्रि. (प्र+क्रम्+क्त) ३ ४३८८, माला- स्नेहे कल्कसमो मतः -वैद्यकपरिभाषा -अर्धप्रक्षेपणात्
आतिष्ठद्गु जपन् सन्ध्यां प्रकान्तामायतीगवम्- विंशं भागं शुल्कं नृपो हरेत् -याज्ञ० २।२६४ । ट्टि० ४।११। गयेj, रावे.यु, ४४२५॥थी. प्राप्त. थयेट, g, tuj, सोug, , 5 ग्रंथमi lal વિવાદગ્રસ્ત, બહાદુર.
શ્લોક મેળવવા તે, ભેળવતાં ઘણામાં થોડું નાંખવું. प्रक्रिया स्री. (प्र+कृ+भावे श+टाप्) ५४२५५, म२ि , प्रक्षोभण न. (प्र+क्षुभ्+ल्युट) क्षोम, उत्ते४न..
२०मी. वो३नी. याम२-७३ धा२५८ ४२वानी या, | प्रक्ष्वेडन पुं. (प्र+क्ष्विड् अव्यक्तशब्दे+ल्यु) नाराय (sts पुस्तनो अध्याय 3 अनुमा, हेम- | अस्त्र, avin 40L. (न. प्र+क्ष्विड्+ल्युट) गर्छन, उणादिप्रक्रिया, २०६-प्रयोग साधनमवस्था- घोंघाट. व्युत्पत्ति४न्य ३५ निमा लि, यादभ, Bिया- | प्रक्ष्वेडना स्त्री. (प्रक्ष्वेडन+टाप् यद्वा प्रक्ष्वेडनं अव्यक्तनोच्छ्रितं सहते कश्चित् प्रक्रिया वैरकारिका- शब्दोऽस्त्यस्याः अच्+टाप्) elvis Aust, गठन, महा० १२ ११११।५८ । पूर्व पक्षनी. सन. उत्त२ ५क्षना घोंघाट. प्रवृत्ति, थु. ४२j, यावj, २0%0 को३ पासे थी | प्रक्ष्वेडित, प्रक्ष्वेदित त्रि. (प्र+क्ष्विड्+क्त/प्र+ भजे.सी 5514, भोट14.
विद्+क्त) मईन उरतुं, ou४], घोंघाट ७२तुं. प्रक्रीडमान त्रि. (प्र+क्रीड्+शानच्) २मतुं, जेलतुं. प्रवेडितवत् प्रक्ष्वेदितवत् त्रि. (प्रक्ष्वेडित+अस्त्यर्थे प्रक्रीडित त्रि. (प्र+क्रीड्+क्त) २भेद, वेद. . | मतुप् मस्य वः/प्रक्ष्वेदित+अस्त्यर्थे मतुप्) गठनवाणु, प्रक्लिन त्रि. (प्र+क्लिद्+कर्तरि क्त) तृप्त, घj ४ ___घोंघuruj, Puj. मीन.
प्रख्य त्रि. (प्रख्याति, प्र+ख्या-ख्यातो+क) मा श६ प्रक्वण, प्रक्वाण पुं. (प्र+क्वण्+भावे अप्/ બહુવતિ સમાસથી કોઈ પણ શબ્દની પાછળ આવી. प्र+क्वण्+भावे घञ्) dlu, सारंग वगेरेनो श६- 'सश' - समान में मन. सूयवे. छ. भ3मा .
वज्रप्रख्य० । - 'स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो प्रक्षाल, प्रक्षालक त्रि. न. (प्रक्षालयति, क्षालि+अच्/ / निभः' -हेमचन्द्रः । श्रेष्ठ- ज्ञानमुत्पद्यते पुंसां क्षयात्
प्र+क्षाल्+ण्वुल्) धोनार, शुद्ध ४२८२, साई ७२नार, पापस्य कर्मणः । यथादर्शतले प्रख्ये शोध, पवित्र २नार, प्रायश्चित्त.
पश्यत्यात्मानमात्मनि-महा० १२।२०४।८। न्यवसत् प्रक्षालन न. (प्र+क्षालि+ल्युट) घोj, साई 5२, परमप्रख्यः संप्रत्येव पुरीमिमाम्-रामा० ।
पवित्र. २- प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्- | प्रख्या, प्रख्याति ली. (प्र+ख्या+भावे अङ्/ हितो० १. परि० ।
प्र+ख्या+कर्मणि क्तिन्) 64, विज्याति, प्रसिद्धि. प्रक्षालित त्रि. (प्र+क्षाल्+क्त) धोयेद, साई रेख, | प्रख्यात त्रि. (प्र+ख्या+क्त) प्रसिद्ध, २, विण्यातશોધેલ, પવિત્ર કરેલ.
प्रध्यात. थयेटस, 3२ ४३८- प्रख्याता नव वैद्यकेऽपि प्रक्षिप्त त्रि. (प्र+क्षित् कर्मणि+क्त) 6२j, ठेभ- | तिथिनिर्धारार्थमेकोऽद्भुतः- मुग्धबोधशेषे ।।
प्रक्षिप्तोऽयं श्लोकः । नide, मिश्र २८, घuvi | प्रख्यातभाण्ड न. (प्रख्यातं भाण्डं यस्मिन्) 15 ५९॥ થોડું નાખેલ.
વસ્તુના વેચાણ થયા સિવાય રાજા વગેરેને આપવામાં प्रक्षिप्तवत् त्रि. (क्षिप्+क्तवत्) अत्यन्त नinj, तुं. भावतुं ५५ ३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org