________________
१४६२ शब्दरत्नमहोदधिः।
[प्युस्-प्रकरिका प्युस्. (दि. पर. स. सेट-प्युष्यति) विमा ४२वी. | प्रकटीभूत त्रि. (प्रकट+च्चि+भू+क्त) स्पष्ट थयेटु, प्यै (भ्वा. आ. अ. अनिट्-प्यायते-पीनः) qug, वृद्धिमु येj. म.
प्रकण्व पुं. (प्रकष्टाः कण्वा यत्र) तेनामनी मे. शि. प्र अव्य. (प्रथ+ड) साम. वि.68. मो25. प्रकम्प पं. (प्र+कम्प+घञ) डास ५.७४ - પ્રથમપણું, સર્વ તરફથી હોવું, ઉત્પત્તિ, ખ્યાતિ, વ્યવહાર बाला चाहं मनसिजवशात् प्राप्तगाढप्रकम्पा-सुभा० । અને અધિકપણું એ અર્થોમાં વપરાય છે. ધાતુઓની प्रकम्पन पुं. (प्र+कपि+णिच्+युच्) वायु, ५वन, . પૂર્વે ઉપસર્ગ રૂપે લાગતાં તેનો અર્થ થાય કે, આગળ, नामनी मे न२७. 'प्रकम्पनेनानुचकम्पिरे सुराः' - मागणन, सामेनु, आगणन.पा , ५७८i, दूर, शिशु० १।६१। (न. प्र+कम्प+ल्युट्) ५j, aj,
भ- प्रगम्, प्रस्था, प्रचुरम्, प्रया वगेरे, ब्यारे ४. (त्रि. प्रकर्षण कम्पति, प्र+कम्प्+ णिच्+ल्यु) વિશેષણની પૂર્વે લાગે ત્યારે તેનો અર્થ-બહુ, ઘણું, पावना२, सानार, ध्रुवनार. बधारे, सत्यंत. ह. भ.- प्रकृष्टः, प्रमत्तः वगैरे. | प्रकम्पमान, प्रकम्पयत् त्रि. (प्र+कम्प+शानच्/ નામની આગળ લાગે ત્યારે તેના અર્થો આ રીતે प्र+कम्प्+णिच्+शत) घj ४ ४], भतिवेगथी. थाय - १. भाम, 645.भ.- प्रयाणम्, प्रस्थानम्, siतु, दावतुं, ध्रुवतुं. प्राणम् । २. Kusठेभ- प्रवालमूषिकः । 3. प्रकम्पित त्रि. (प्र+कम्प्+क्त) इ.स., डास, धूठेस..
शति, भ.- प्रभुः । ४. तीव्रता, भाचिय, भ.. प्रकर पुं. (प्र+कृ+भावे अप्) समूड- मुक्ताफलप्रवादः, प्रकर्षः, प्रच्छायः, प्रगुणः । ५. सीत. अथवा प्रकरभाजि गुहागृहाणि-शिशु० ५।१२। - बाष्पप्रकरभूग,भ- प्रभवः प्रपौत्रः । १. पूर्ति, पता, तृप्ति, कलुपां दृष्टिम्-शकुं० ६७। ढगला, मह, सहाय,
भ- प्रभुक्तमन्नम् । ७. मनाव, वियो२, मनस्तित्व, शे.सा. ५व. (त्रि. प्रकर्षेण करोति, ठेभ- प्रोपिता, प्रपर्णः वृक्षः । ८. अतिरित, भ- प्र+कृ+अच्) भतिशय ४२८२, ३९ ४२॥२. प्रजुः । ८. श्रेष्ठता, भ- प्राचार्यः । १०. पवित्रता, (त्रि. प्रकीर्य्यते, प्र+कृ+कर्मणि अप्) ३२८i दूर
भ- प्रसन्नं जलम् । १.१. अमिषा , भ- प्रार्थना । । वगैरे. (न.) भगुरुयंहन. १२. विराम, हेभ- प्रशमः । १३. सन्मान, ६२, | प्रकरण न. (प्र+कृ+ल्युट) प्रस्ताव, 6पोधात, प्रसंग
भ- प्राञ्जलिः (ठे सा६२. ४ाथ 3 छ) -कतमत्प्रकरणमाश्रित्य-शकुं० १। भववा योग्य १४. प्रभुमता, भ- प्रणसः, प्रवालः ।।
न125 वगेरे श्य. डाव्य-dai, 'भृ२७६128', प्रकङ्कत (पु.) प्रष्ट विष, अत्यन्त लावणे. ४॥२ માલતીમાધવ', પુષ્પભૂષિત વગેરે, ગ્રંથસંધિ -એક सप
અર્થનું પ્રતિપાદન કરનાર ગ્રન્થોનો અમુક ભાગ, प्रकट, प्रकटित त्रि. (प्र+कट्+अच्/प्र+कट्+क्त) શબરભાષ્ય'માં કહેલ અર્થ, શાસ્ત્રસિદ્ધાન્તનું પ્રતિપાદન
स्पष्ट, मुला, प्रत्यक्ष, स्पष्ट ७२j, Yj २, ४२॥२ मे. अन्य- 'भवेत्प्रकरणे वृत्तं लौकिक 6घाउ -प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते- कविकल्पितम् । शृङ्गारोऽङ्गी नायकस्तु विप्रोऽभागवतामृतम् । -कस्मादिमौ प्रगटितौ किल कालरूपी- मात्योऽथवा वणिक् ।। सापायधर्मकामार्थपरो देवीभाग० १७।४४।
धीरप्रशान्तकः-सा० द० ६१२४०। प्रकटन न. (प्र+कट्+भावे ल्युट्) स्पष्ट ४३j, मुटुं प्रकरणसम (पु.) गौतमे डेस. अ. उत्पामास.. ४२j, धा.
प्रकरणिका, प्रकरणी स्त्री. (प्रकरण+ङीष्) साहित्य प्रकटीकरण न. (प्रकट+वि+कृ+ल्युट) मुख्यु, ४२ प्रसिद्ध नाटst- नाटिकैव प्रकरणिका
ते, घाईत, स्पष्ट 5२. त, प्रसिद्ध ४२ त. सार्थवाहादिनायिका समानवंशजा नेतुर्भवेद् यत्र च प्रकटीकृत त्रि. (प्रकट+च्चि+कृ+क्त) स्पष्ट ४२j, नायिका-सा० द० ५५४। गुदां रे.
प्रकरिका स्त्री. (प्रकरी+कन्+टाप, हस्वः) से तनो प्रकटीभवन न. (प्रकट+च्चि+भू+ल्युट) स्पष्ट थां, વિખંભ અથવા ઉપકથા જે નાટકમાં આગળ બનનારી मुस्खा थ.
ઘટનાને બતાવવા માટે સમાવિષ્ટ કરવામાં આવે તે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org