________________
प्रकरी - प्रकाशनारी]
प्रकरी स्त्री. (प्रकीर्य्यते अत्र, प्र+कृ+ अप् + ङीष् नाट्यनुं खेड अंग, यौटानी भूमि-मीन, नटोनो पोशा. प्रकर्तृ त्रि. (प्र+कृ+तृच्) अत्यन्त १२नार, जडु डरनार. प्रकाश (पुं.) वध, हिंसा, जून. प्रकर्ष पुं., प्रकर्षण न. ( प्र + कृष् + भावे घञ् / प्र + कृष् + भावे ल्युट् ) उत्र्ष - त्हृष्टप- गुणप्रकर्षेण जनोऽनुरज्यते, जनानुरागप्रभवा हि सम्पदःकाव्यप्रकाशे । गुणातिरे वपुः प्रकर्षादजयद् गुरुं रघुः - रघु० ३।३४। असाधारण अत्यन्त यवुप्रकर्षगतेन शोकसंतापेन - उत्तर० ३१ । उत्तम रीते खेड, वाजी हा 5 ते. प्रकर्षतन्त्र (त्रि.) उत्दुषने खाधीन. प्रकर्षित त्रि. ( प्र + कृष् + क्त) जेंयेसुं, अत्यन्त खेलु प्रकर्षिन् त्रि. (प्र+कृष् + णिनि) उत्हर्षवाणु, अत्यन्त ખેંચાણવાળું.
शब्दरत्नमहोदधिः ।
प्रकलविद् पुं. (प्रकृष्टां कलां वेत्ति, विद् + क्विप् पृषो. ह्रस्वः) व्यापारी, वाशियो.
प्रकल्पित त्रि. (प्र+क्लृप् + क्त) तैयार डरेल, रयेस, उस्प्रेस.
प्रकाण्ड, प्रकाण्डर, प्रकाण्डक पुं. (प्रकृष्टः काण्डः / प्रकाण्डं राति गृह्णाति रा + क / प्रकाण्ड कन् ) વૃક્ષના મૂળથી આરંભી શાખા સુધીનો ભાગ, ડાળभोटी शाखा (न. प्रकृष्टः काण्ड इति) श्रेष्ठ, उत्तमऊरूप्रकाण्डद्वितीयेन तस्याः - नैष० ७।९। मतल्लिका मतचिका प्रकाण्डयुद्धतल्लजौ - अमरे १।४।२७। वजायेस. (पुं. प्रकृष्टः काण्डो यस्य) आउ, वृक्ष. प्रकाम त्रि. (प्रगतं कामम् पा० समा० ) भर भुज, यथेष्ट- प्रकामालोकनीयताम् कुमा० २।२४। (त्रि. प्रकृष्टः कामो यस्य) शृंगारप्रिय, अत्यन्त अभी..
प्रकामम् अव्य. (प्र+कम् + णमुल् ) अत्यन्त जातो ममायं विशदः प्रकामम् (अंतरात्मा ) शकुं. ४ । २१ । બહુ, ઘણું, અનુમતિના અર્થમાં પણ વપરાય છે 'प्रकाममभ्यस्यतु नाम विद्याम् ।' -कामं प्रकामं सेव त्वं मया सह विलासिनि महा० ४। १३ ।२९ । प्रकामोद्य (पुं.) हेवविशेष.
प्रकार पुं. (प्र+कृ+घञ्) भे६- येन केन प्रकारेण क्षुधामपनिनीषति - पञ्चदश्याम् ७ १४४। समानता, रीति, शैली - कः प्रकारः किमेतत्-मा० ५/२० ।
Jain Education International
१४६३
વિશિષ્ટ જ્ઞાનમાં વિશેષણરૂપે ભાસતો પદાર્થ'स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तदनिरूपकत्वं सर्वांशे भ्रमभिन्नत्वम्' -गदाधरः । विशेषएा.
प्रकारता स्त्री, प्रकारत्व न. ( प्रकारस्य भावः तल्+टाप्त्व) लेहपशु, सादृश्यता- 'विषयताभेदे ज्ञायमानविशेषणप्रतियोगिकसंसर्गावछिन्नविषयत्वे ।'
विशेषाता..
प्रकालन न. ( प्रकालयति, प्र + कालि+भावे ल्युट् ) भारवु, हिंसा रवी.. (त्रि. प्रकालयति, प्र+कालि+ल्यु) हिंसा. डरनार, हिंस, हार भारनार (पुं.) खेड भतनी सर्प.
प्रकाश पुं. (प्र+काश्+घञ्) तउडी, ताप, उभसख४वाणुं - प्रकाशश्चाप्रकाशश्च लोकालोक इवाचल:रघु० ११६८ । - प्रकाशं निर्गतोऽवलोकयामि शकुं० ४ । विद्वास-जीसवशी, डीर्ति वगेरेनो ईसाव. (त्रि. प्र+काश् + कर्त्तरि अच्) विद्वासवाणु, जीवाशीवाणु, तुल्य-सरजु, प्रसिद्ध, प्राशित, स्वच्छ. (अव्य.) जुस्सी रीते, भ२३ये, -प्रतिभूर्दापितो यत्तु प्रकाशं धनिनो धनम् याज्ञ० २।५६ | (न. प्रकाशते, प्र+काश् + अच्) siसुं. (पुं.) वैवस्वत મનુનો એક પુત્ર.
प्रकाशक त्रि. (प्रकाशयति, प्र+काश् + णिच् + ण्वुल्) પ્રકાશ કરનાર સૂર્ય વગેરે, પ્રસિદ્ધ કરનાર, ઉઘાડું કરનાર, વ્યાખ્યા વગેરેથી સ્પષ્ટ કરનાર, કીર્તિ વગેરેનો ईसावो डरनार (न. प्र+काश् + णक) सांख्यमते सत्त्वगु तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्' -गीतायाम् १४ । ६ ।
-
प्रकाशकज्ञातृ पुं. (प्रकाशकस्य पूर्वं ज्ञाता) डूझंडी. प्रकाशता स्त्री, प्रकाशत्व न. ( प्रकाशस्य भावः
तल्+टाप्-त्व) प्राशय, जुल्लापशु, प्रसिद्धपशु. प्रकाशन न. (प्र+काश् + ल्युट् ) प्र.52 5वु, जुल्लुं
वु, प्रसिद्ध बु. (त्रि. प्रकाशयति, प्र+काश् + णिच् + ल्यु) प्रद्वाश डरनार, खुल्सुं डरनार (पुं.) विष्णु
प्रकाशनारी स्त्री. (प्रकाशा चासौ नारी च) वेश्या, वारांगना - अलं चतुःशालमिमं प्रवेश्य प्रकाशनारी धृत एष यस्मात् - मृच्छ० ३।७।
For Private & Personal Use Only
www.jainelibrary.org