________________
१४६१
पौलोमी-प्युष्]
शब्दरत्नमहोदधिः। पौलोमी स्त्री. (पुलोम्नोऽपत्यं अण् अनो लोपः ङीप्) | पौष्कल्य न. (पुष्कलस्य भावः ष्यञ्) पुष्४५५..
शथी, इन्द्र दोन पुत्री- आशीरन्या न ते । पौष्टिक त्रि. (पुष्ट्यै हितम् ठक्) पुष्टि२४- मन्त्रवर्ज युक्ता पौलोम्या सदृशी भव-शकुं० ७।२८। - न दुष्यन्ति कुर्वाणाः पौष्टि कीः क्रिया:विराजमानः पौलोम्या सहार्धासनया भृशम्- __ महा० १२।२९६।२९। पुष्टि लितर्नु, पुष्टिनु साधन. भाग०५७६
(न. पुष्ट्यै हितम् ठक्) पुष्टिसाधन. 05 .. पौष पुं. (पुष्येण युक्ता, पुष्य+अण्+ ङीप् पौषी पौर्णमासी | पौष्टी स्त्री. (पुष्ट+अण्+डीप्) ५२ २०%ना.. नमानी
यत्र मासे पक्षे वर्षे वा, पौषी+अण्) पोष. मलिनो, स्त्री. पुष्य नक्षत्र युत पूनमवाणु ५५वाउियु- निगूढमन्त्रः | पौष्ण त्रि. (पूषा देवताऽस्य तस्येदं वा अण, अणन्तत्वात् सुकृशाङ्गयष्टिः परोपकारी पितृवित्तहीनः । कष्टान्नि- __ उपधालोपः) पूषावर्नु, पूषाव. संधी, पूषा लेनो तार्थव्ययकृद् विधिज्ञः पौषप्रसूतः पुरुषः सुधीरः - દેવ હોય તેવું હવિષ વગેરે. कोष्ठीप्रदीपे । पुष्य नक्षत्रयी. ouuतुं में तनु
| पौष्ण, पौष्णभ न. (पूषा देवताऽस्य अण् उपधालोपः। वर्ष.
पौष्णं च तत् भं च) रेवती नक्षत्र.. पौषी स्री. (पुष्येण युक्ता पौर्णमासी, पुष्य+अण् यलोपः
पौष्प त्रि. (पुष्पेण निर्वृत्तं पुष्पस्येदं वा अण्) दूरी __ङीप्) पौष मलिनानी पूनम.
बने- आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा । पौष्कर न. (पुष्करस्याकारोऽस्त्यस्य मूले प्रज्ञा. अण्) |
वास्त्रं वा चार्मणं कौशं मण्डपस्योत्तरे सृजेत्पु४२. भूक- उक्तं पुष्करमूलं तु पौष्करं पुष्करं च
कालिकापु० ६७ अ० । दूसन, इस संबन्धी, सथा. तत् । पद्मपत्रं च काश्मीरं कुष्ठभेदमिमं जगुः ।।
साध्य. पौष्करं कटुकं तिक्तमुक्तं वातकफज्वरान् । हन्ति
पौष्पक न. (पुष्पेण कायति के+क पुष्पक+स्वार्थे शोथारुचिश्वासान् विशेषात् पार्श्वमूलनुत्-भावप्र० ।
अण) दूरामथा. जनतुं . तर्नु न.. (त्रि. पुष्करस्येदं अण) श्याम भजन, नाभ
पौष्पी स्त्री. (पुष्पेण निर्वृत्ता, पुष्प+अण्+ङीष्) समाथी સંબન્ધી, પુષ્કર નામના તીર્થનું, પુષ્કર તીર્થ સંબન્ધી,
पनेर ६८३-महिर. (स्त्री. पुष्पस्येयं, पुष्प+ अण्+गौरा. પુષ્કર દ્વીપનું (પુ.) જેમાં વિષ્ણુનો કમળરૂપે પ્રાદુભવિ
| ङीष्) ५॥2ीपुत्र श२-42-1- अथ पुष्पपुरं पौष्पी થયો હતો તે પાકલ્પ.
तथा पाटलिपुत्रकम्-शब्दरत्नावली ।
पौष्य पुं. (पुष्णोऽपत्यं, पुषन्+ष्यञ्) पुष्य २0%0नो ते. पौष्करमूल न. (पौष्करं मूलम्) पु७२ भूक नामे
नामनी पुत्र, ते. नामे मे २०%81. (त्रि. पुष्यस्येदं, सुगंधी द्रव्य- मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे
पुष्य+अण्) पुष्य नक्षत्र संबन्धी, पुष्य नक्षत्रनु. अमरः । पौष्करिणी स्त्री. (पुष्कराणां समूहः अण् स्वार्थे अण्
(न. पुष्यमधिकृत्य कृतो ग्रन्थः अण्) 'महाभारत'न।
આનુશાસનિક પર્વનું એક પેટાપર્વ. वा, पौष्कर+अस्त्यर्थे इनि+ङीप्) भासिनीथा मरेडं
प्ता (स्री.) 21. નાનું જલાશય, હાથણી, સ્થલ કમળ, ચાક્ષુસ મનુની
प्याट् अव्य. (प्याय्+बा. डाटि) हे, भो मेवi. संदीपनार्थ પત્ની, ચારે બાજુએ બાંધેલું મોટું તળાવ.
અવ્યય. पौष्करेयक, पौष्कलेयक त्रि. (पुष्करे जातादि,
प्याय् (भ्वा. आ. अ. सेट+प्यायते) वृद्धि पाम, पुष्कर+ढकञ्/पुष्कले जातादि ढकञ्) पुष्४२ तीर्थमा
__, भोटा थ. ઉત્પન્ન થયેલ, પુષ્કર બેટમાં ઉત્પન્ન થયેલ વગેરે.
प्यायन न. (प्याय्+ल्युट) वन, वृद्धि. पौष्कल त्रि. (पुष्कलेन निर्वृत्तं संकला. अण्) पुष्स.
प्यायस्थूण (पुं.) . ना. म. वि.. नामे. सनथी. थये, पुष्ठ नि43. (न. पुष्कल
प्यायित त्रि. (प्याय्+क्त) वोj, 3 8 25 आयु +अण्) . तनु साना, ते. ना. म. साम,
હોય તે, વિશ્રાંત, સશક્ત બનાવેલ. पु .
| प्युष (चु. उभ. सक. सेट्-प्योषयति-ते) छो, त्या पौष्कलावत (पु.) हवा. धन्वंतरि प्रत्ये. आयुर्वेहना
१२वी. (दि. पर. स. सेट-प्युष्यति) विमा ४२वो, જ્ઞાન માટે પ્રશ્ન પૂછનાર ‘સુશ્રુત’નો સહાધ્યાયી મિત્ર. | બાળવું, બળવું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org