________________
१४६०
शब्दरत्नमहोदधिः।
[पौरुषांशकिन्-पौलुषि पौरुषांशकिन् पुं. (पुरुषांशकेन ऋषिणा प्रोक्तामधीयते । पौर्णमासी, पौर्णमी स्त्री. (पूर्णो मासोऽस्यां वर्तते णिनि) पुरुषांश. म.न.षि ४दान, अध्ययन पूर्णमास+अण्+ ङीष्/पूर्णतया चन्द्रो मीयतेऽत्र, ७२नार.
___ मा+आधारे घअर्थे क+ स्वार्थे अण्+ङीप्) पूनम पौरुषेय पुं. (पुरुषस्य वधादि. पा. ढञ्) पुरुषको ५, .
पुरुषको वि.१२, पुरुषनो समूड- एकाकिनोऽपि परितः | पौतिक त्रि. (पूर्ताय साधु ठक्) पूत साधन, पूतना पौरुषेयवृता इव-शिशु० २।४। (त्रि. पुरुषेण कृतं, ___ भाटे योग्य . पुरुष+ढञ्) पुरुषे ७२९.
पौर्य पुं. (पुरस्यापत्यं कुर्वा. ण्य) पु२ नमन रानी पौरेय त्रि. (पुरस्यादूरदेशादि सख्या, ढञ्) नगरनी.
पुत्र. પાસેનો દેશ વગેરે.
पौर्व त्रि. (पूर्वस्येदं अञ्) पूर्वन, पूर्व संबन्धीपौरोगव पुं. (पुरोऽग्रे पाच्यवस्तुषु गौर्नेत्रं यस्य पुरोगु
पूर्वजन्मकृत०-भग० ६।४३। +स्वार्थे प्रज्ञा. अण्) २सोनो अध्यक्ष, शाला
पौर्वनगरेय त्रि. (पूर्वनगर्यां भवः नद्या. ढक्) पूर्व 6५२ १५३५. २ २ माघ.२री- वृक्षाम्ल
નગરીમાં હોનાર-થનાર. सौवर्चलचक्रपूर्णान् पौरोगवोक्तानुपजहरेषाम्
पौर्वपदिक त्रि. (पूर्वपदं गृह्णाति ठञ्) समासम पूर्व -हरिवंशे १४६५८। २भारी.
પદને ગ્રહણ કરનાર. पौरोडाश पुं. (पुरोडाश एव, प्रज्ञा. अण्) पुरी।शयम
पौर्वातिथ (पु.) त. ना. म. वि. હોમવાનો એક પ્રકારનો રોટલો. હવિષ્માન્નચોખાની.
पौर्वापर्य न. (पूर्वापरयोर्भावः तस्येदं वा ष्यञ्) पूर्व કીર, પુરોડાશ હોમતી વખતે ભણાતો મંત્ર.
અને પશ્ચાદવર્તીનો સંબંધ. આગળ પાછળપણું. पौरोडाशिक पुं. (पुरोडाशसहचरितो मन्त्रः पुरोडाशः
पौर्वार्द्ध, पौर्वार्य त्रि. (पूर्वार्द्ध भवः, पूर्वार्द्ध+ अञ्/ स एव पौरोडाशः तस्य व्याख्यानः, पौराडाश+ष्ठन्) પુરોડાશનો હવન કરતાં મંત્ર ભણનારો ઋત્વિજ કે
__ पूर्वार्द्ध+यत्) पूवार्द्धमा थनार. आयार्थ.
पौर्वाचिक त्रि. (पूर्वार्द्ध भवः ठञ्) २२ 3 म पौरोडाश्य न. (पुरोडाशस्य भावः ष्यञ्) पु.५j.
वगेरेना पूर्व भागमा थनार. पौरोधस, पौरोहित्य न. (पुरोधसो भावः कर्म वा | पौर्वाह्निक त्रि. (पूर्वाह्न भवः, पूर्वाह्न+ठञ्) हिवासना अण्/पुरोहितस्य भावः कर्म वा ष्यञ्) पुरोहित,
પૂર્વ ભાગમાં હોનાર-થનાર. ગોરપદું-ગોરનું કામ.
पौर्विक त्रि. (पूर्वस्मिन् काले, पूर्व+ठञ्+ङीप्) Au6u पौरोभाग्य न. (परोभागस्य भावः ष्यत्र परीमा સમયે થનારી, પૂર્વકાળે થનારી.
-प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन्-रघु० १२।२२। | पौलस्ती स्त्री. (पुलस्तस्यापत्यं स्त्री, पुलस्त+य+ङीप् भत्सर, २.
__ यलोपः) २रावनी पडेन. शूपमu. पौरोहित त्रि. (पुरोहितस्य धर्म्यम् महिष्या० अण्) | पौलस्त्य पुं. (पुलस्तस्याऽपत्यं गर्गा. यञ्) रावપુરોહિત-ગોરના ધર્મનું.
___ पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान्पौर्णदर्व न. (पूर्णया दा निष्पाद्यं कर्म अण्) 15 | पञ्च० २।४। दुम, MOV९, सुरेर, यंद्रमा... ___ातन वैहि .
पौलाक त्रि. (पुलाकस्य विकारः अञ्) पुरान.वि.5t२पौर्णमास पुं., पौर्णमासिक, पौर्णमास्य त्रि. (पौर्णमास्यां ચોખાની બનેલી વસ્તુ.
भवः, पोर्णमासी+अण्/पौर्णमास्यां भवः काला० ठञ्/ पौलि, पौलिक, पुं, पौली स्री. (पुल+इन् बा. पौर्णमास्यां भवः बा० यत्) पूनमना हिवसे. ४२वानी वृद्धिश्च/पौलि स्वार्थे क/पौलि+डीप्) थोडं पणे.j या -'दर्शन चार्धमासान्ते पौर्णमासेन चैव हि' .
અને પાકવાની દશામાં આવેલું, એક પ્રકારની પૂરી. मनु० । (त्रि. पूर्णो मासो यस्यां वर्तते, पूर्णमास+अण)
पौलुषि (पुं.) ते. ना. म. ऋषि. જ્યાં માસ પૂર્ણ થાય છે તેવી પૂનમ વગેરે તિથિ. |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org