________________
स्त्री .
पौनरुक्तिक-पौरुषता] शब्दरत्नमहोदधिः।
१४५९ नि२ , पि.४५, - अभिव्यक्तायां चन्द्रिकायां | (त्रि. पौरवोऽभिजनोऽस्य अण) पौरव देशमा २४ार, किं दीपिकापौनरुक्त्येन-विक्रम० ३। -अतिप्रियोऽसीति ते. हेशनो. 10. वगैरे. (त्रि. पुरोरिदं अण्) ५२२।४र्नु पौनरुक्त्यम्-का ० २१७।
पु२२००४ संधी -कः पौरवे वसुमती शासति शासितरि पौनरुक्तिक त्रि. (पुनरुक्तमर्थं वेत्ति तत्पदं वाऽधीते दुर्विनीतानाम्-शकुं० १अङ्के ।
उक्था. ठक्) वारंवार ४ ३२री शन. ४८ अथन । पौरवीय त्रि. (पौरवो राजा भक्तिर्यस्य छ) पौरव २५% જાણનાર કે ભણનાર.
ઉપર ભક્તિવાળું. पौनर्भव पुं. (पुनर्भू+विदा. अपत्ये अञ्/पुनर्भुवं विन्दति, | पौरश्चरणिक त्रि. (पुरश्चरणस्य व्याख्यान: पुरश्चरणे
पुनर्भू+अण्) धर्मयस्त्रात पार पुत्री पै... , भवो वा ठञ्) पु२१२९र्नु प्रतिभाहन२ना२ अन्य। पुनरून ४२ना२नो छोरो -या पत्या वा परित्यक्ता વ્યાખ્યાનરૂપ ગ્રંથ વગેરે, પુરશ્ચરણમાં થનાર. विधवा वा स्वयेच्छया । उत्पादयेत पनर्भत्वा स | पौरसख्य न. (पौरेण सह सख्यम) शश भासन पौनर्भव उच्यते-मानवे ९।१७५। विधवा स्त्रीने. मित्रता, नागारिन हस्ती. ५२नारी पुरुष -पौनर्भवेन भर्ना सा पुनः पौरस्त्य त्रि. (पुरस्+भवार्थे त्यक्) भाग थनार, संस्कारमर्हति'-मनु० ९।१७६।
___प्रथमर्नु, पुरातन. -पौरस्त्यानेवमाक्रामन् तान् तान् पौनर्भवा स्त्री. (पुनर्भू+स्वार्थे अण्+टाप् आर्षत्वात् । जनपदान् जयी-रघु० ४।३४।।
ङीबभावः) पुनलन. ४२॥२ स्त्रीनी छोरी.. पौरस्त्री स्त्री. (पौरी स्री.) शहरी स्त्री, नगरवासिनी पौर त्रि. (पुरे वसति शैषिकोऽण्) ना२म २नार,
शरी, नागरि, न.१२वासी. -कथं दुर्जनाः | पौरागीय त्रि. (पुराग+कृशाश्वा. चतुरर्थ्यां छण) प्रथमन। पौरजानपदाः-उत्तर०१ । - इति समयगुणयोग- સમયે-પહેલા ગયેલાની સમીપનું વગેરે. प्रीतयस्तत्र पौराः - रघु० ६८५ । (न. पुरे भवं, | पौराण त्रि. (पुराणे पठितः अण्) पु२५i डेस., पुर+अण) मे dj घास. 'रोहिषतृण ।' (त्रि. | पु२५ust. (त्रि. पुराणस्येदं अण) पुसानु, पुरा। पुरः पुरक एव स्वार्थे अण) पेट भ२८२, ६२पोष ४२॥२. (त्रि. पुरोभव. पुरस्+अण् टिलोपः) पौराणिक त्रि. (पुराणं वेत्याधीते वा ठक्) पुराने પૂર્વદિશા-દેશ-કાળમાં હોનાર, અગાઉના સમયમાં 2819U२ -त्रैय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः । थना२.
वैशम्पायनहारीतो षड् वै पौराणिका इमेपौरक न. (पौर इव कायति, कै+क) ५२ पासेनो भागवते १२।७।५। पु२५॥ने. मना२ वगेरे. जा, बायो -निष्कुटस्तु गृहारामो बाह्यारामस्तु
(त्रि. पुराणे पठितः ठक्) पुराम j, पुरासमi पौरकः -हेमचन्द्रः ४।१७८।
पोरडं. पौरकुत्सी स्री. (पुरकुत्सस्यापत्यं स्री, इञ्+ङीप्) Juli | पौरिक पुं. (पौर+ठक्) हक्षिम भाव में शि. રાજાની માતા.
पौरुकुत्स (पुं.) ते नाम से ऋषि. पौरगीय त्रि. (पुरग+कृशाश्वा. चतुरर्थ्यां छण्) नम | पौरुष न. (पुरुषस्य भावः कर्म वा युवा. अण्) ગયેલાની પાસેનું વગેરે.
પુરુષપણું, પુરુષનું કામ, મરદાઈ, પરાક્રમ, બલ, ઉદ્યમ पौरजन पुं. (पौरश्चासौ जनश्च) नरवासी, Rs. - "दैवं निहत्य कुरु पौरुषमात्मशक्त्या ।" पौरण पुं. (पूरण+स्वार्थे अण्) ते नमन duaads (त्रि. पुरुषस्येदं अण्) 2. Ail २ llu
म. बि. (त्रि.) पू२९॥ ४२८२, पूरन॥२. માણસની બરોબરનું માપ, પુરુષનું, પુરુષ સંબંધી पौरन्दर त्रि. (पुरन्दरस्येदं, पुरन्दर+अण्) ईन्द्रनु, ईन्द्र
'जवेऽपि मानेऽपि च पौरुषाधिकम्'-नैषधीयम् । संबा . (न. पुरन्दरो देवताऽस्य वा अण्) येष्ठा
(पुं. पुरुष+स्वार्थे अण्) पुरुष, मह.. नक्षत्र
पौरुषता स्री., पौरुषत्व न. पौरुष्य त्रि. (पौरुषस्य पौरव पुं. (पुरोगोंत्रापत्यं अण्) ययाति २ ॥ पुत्र, भावः, पौरुष+तल्+टाप्-त्व/पुरुषस्य भावः ष्यञ्)
પુરુ રાજાનો પુત્ર, ઉત્તરમાં આવેલ એક દેશ. | મર્દાઈ, પુરુષપણું.
संबंधी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org