SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ पृश्निगु - पृष्ठग्रन्थि ] पृनिगु त्रि. (पृश्नयो नानावर्णत्वात् साधारणा गावो रश्मयो यस्य) ने रंगनी अन्तिवाणुं. पृश्चिपणिका, पृश्निपर्णी स्त्री. (पृश्निपर्णी + स्वार्थे क+टाप ह्रस्वः / पृश्नि स्वल्पं पर्णमस्याः ङीप् ) ते नामनी વેલોપીઠવણ વનસ્પતિ. पृश्निभद्र पुं. (पृश्री भद्रं यस्य) नारायानो खेड अंशश्री दृष्ण. पृश्निमातृ पुं. (पृश्निः नानावर्णा भूमिर्मातेव यस्य) રંગબેરંગી જમીનમાં ઉત્પન્ન થનાર. पृश्निश्रृङ्ग पुं. (पृश्नि स्वल्पं शृङ्गमिव शुण्डाग्रं यस्य ) गणेश, गारापति. (पृश्नि शृङ्गमिवास्य उत्पत्तिस्थानत्वेन) पृश्रिना गर्भथी पेहा थनार विष्णु. पृष् (सेके, भ्वा. आ. सक. सेट् पर्षते) सिंथवु, छांटवु. पृषत् न, पृषन्ति पुं. (पृष् + अति कित्/पृष् बा. शब्दरत्नमहोदधिः । झिच्) टीयुं, टपडु, जिन्दु- पयः पृषन्तिभिः स्पृष्टा वान्ति वार्ताः शनैः शनैः - अमरटीका भरतकृता । (त्रि. पृष् सेचने+अति कित् शतृवच्च कायम् ) छांटनार, सिंयन ४२नार. पृषत पुं. (पृष्+अतच् किच्च धोना पडवाणी वायुवाहन भृग, जिन्दु- 'करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्' -रघौ ३ । ३ । पृषतैरपां शमयतां च रजः - किरा० ६ । २७ । टी, भरद्वा४नो તે નામનો એક પુત્ર. पृषती स्त्री. ( पृषत + स्त्रियां जाति ङीष् ) घोनां पांवाजी એક જાતની મૃગલી. पृषतांपति, पृषताश्व, पृषदंश, पृषदश्व, पृषोदर - पुं. (पृषतां बिन्दूनां पतिर्नेता अलुक्स. / पृषतो मृगभेदोऽश्व इव गतिसाधनं यस्य / पृषति बिन्दौ अंशोऽस्य / पृषन् मृगविशेषोऽश्ववाहको यस्य / पृषन्ति उदरे यस्य पृषो. तलोपः) वायु, पवन. पृषत्क पुं. ( पृषन्ति बिन्दव इव को वायुरत्र) तदुपोढैश्च नभश्चरैः पृषत्कः - किरा० १३ । २३ । धनुवतां हस्तवतां पृषत्कः- रघु० ७।४५ । पृपदाज्य, पृषातक (न. पृषद्भिः दधिबिन्दुभिः सहितं आज्यम् / पृषन्तं पृषदाज्यं कते हसति, तक् + अच् पृषो.) छडीनां टीपांवाणुं घी, छडी छाटेसुं घी. पृषद्वल पुं. (पृषन्नेव बलमस्य) वायुनी घोडी. पृषद्धु (पुं.) वैवस्वत मनुनो खेड पुत्र. (पुं.) द्वापरयुगमां યુધિષ્ઠિરના પક્ષનો રાજા.. Jain Education International १४५१ पृषभाषा स्त्री. (पृष्- सेके+क+टाप्, पृषाऽमृतवर्षिणी भाषा यत्र) इन्द्रनी राभ्धानी अमरावती. पृषाकरा स्त्री. (पृषदिवाकृष्यते, आकृ+कर्मणि अच् पृषो.) नानी शिलानो पथ्थर. पृषोदर त्रि. ( पृषदिवोदरं यस्य पृषो. तलोपः) अतिशय નાના પેટવાળું, જેના પેટ ઉપર કુંડાળું કે ટપકું હોય ते (खा शब्द पृषत् खने उदर जने भजीने थयो छे. पृषत् न त् ने खनियमित दुरीने त् नो सोप કર્યો છે. આ રીતે આ શબ્દ એક અનિયમિત समासोवाजी श्रेशिनो छे. दुख 'पृषोदरादित्वात् साधुः ' खो गए। पाणि० ४ । ३ । १०९ ।) दुख नीये पृषोदरादि श७६. पृषोदरादि (पुं.) व्याडरएशप्रसिद्ध शब्दग જેમાં शब्दोना सोप, खागम, आहेश वगेरे उरेल छेभवेद् वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । वर्णादेशाश्च . गूढात्मा वर्णलोपात् पृषोदरः- गोपीचन्द्रधृतकारिका । पृषोद्यान न. ( पृषत् उद्यानं, मनीषादित्वात् तलोपः) नानो जाग, नानो जगीयो. पृष्ट त्रि. (पृष्-सेके प्रच्छंं+वा क्त) छांटेसुं, सिंथेसुं, पूछेसु. पृष्ठहायन पुं. (पृष्टं हायनमस्य) खेड भतनुं धान्य, हाथी.. पृष्टहायनी स्त्री. (पृष्टहायन + स्त्रियां जाति ङीष् ) हाथी पृष्टि स्त्री. (पृष्-सेके+भावे क्तिन्) छांट ते प्रोक्षश अते. (स्त्री.] प्रच्छ् + क्तिन्) पूछ्वं ते, प्रश्न, पृष्ठहेशपीठ. पृष्टी स्त्री. (पृष्+कर्त्तरि क्तिच् दीर्घः) पासे रखेल, પડખે રહેલ. पृष्ट्वा (प्रच्छ् + कत्वा) पूछीने, प्रश्न अरीने. पृष्ठ न. ( पृष्-स्पृश् वा थक् नि.) शरीरनो पाछो भाग -न विगर्ह्य कथां कुर्याद् बहिर्माल्यं न धारयेत् । गवां च यानं पृष्ठेन सर्वथैव विगर्हितम्मनौ ४ । ७२ । पीठ - अश्वपृष्ठमारूढः वगेरे अवनिपृष्ठवारिणीम् उत्तर० ३ । वांसो, भेड भतनुं स्तोत्र. पृष्ठगोप पुं. (पृष्ठं गोपायति, गुप्-आयाभावे अच्) પાછળના ભાગનું રક્ષણ કરનાર યોદ્ધો, પીઠનું રક્ષણ કરનાર પુરુષ. पृष्ठग्रन्थि त्रि. (पृष्ठे ग्रन्थिर्यस्य) डुबडु, भूंधु. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy