________________
१४५०
से पुत्र.
शब्दरत्नमहोदधिः।
[पृथुरोमन्-पृश्निगर्भ पृथुरोमन् पुं. (पृथूनि रोमाणि लोमस्थानीयानि | पृथ्वीका स्त्री. (पृथ्वी+स्वार्थ क+टाप्) भी Suuथी,
शल्कान्यस्य) भा७९. (त्रि. पृथूनि रोमाणि यस्य) जी, पित्री-बहुजी वनस्पति, सूर्यमान મોટાં રુવાટાંવાળું.
3, Auो... वनस्पति.. पृथुल त्रि. (पृथुः पृथुत्वमस्त्यस्य लच, पृथु+स्वार्थे | पृथ्वीकुरवक पुं. (पृथ्व्यां भूमौ कुरवक इव शुभ्रत्वात्)
लच् वा) स्थूल, 18, मोटु-विश्॥५- श्रोणिषु प्रियकरः घोj मन्हा२. वृक्ष.
पृथुलासु स्पर्शमाप सकलेन तलेन-शिशु० १०६५ । पृथ्वीगर्भ पुं. (पृथ्वीव लम्बमानो गर्भ उदरमस्य) २१, पृथुला स्त्री. (पृथुल+टाप्) बडणी. ना. वनस्पति. पति. पृथुलाक्ष त्रि. (पृथुले अक्षिणी यस्य षच् समा.) भी20
पृथ्वीज त्रि. (पृथ्व्यां जायते, जन्+ड) पृथ्वी पहा નેત્રવાળું. (૬) પુરવંશમાં પેદા થયેલ ચતુરંગનો
यनार, भीनमा उत्पन यनार.
पृथ्वीधर पुं. (पृथ्वीं धरति, धृ+अच्) ५वत, ५६उ. पृथुवक्त्र त्रि. (पृथु वक्त्रमस्य) मोटा मोटाj.
पृथ्वीभर पुं. (पृथ्वीं बिभर्ति, भृ+अच्) ते. नामनो पृथुवक्त्रा स्त्री. (पृथु वक्त्रमस्याः) स्वामीनी अनुय२
में छह. मे. भात, भोटा भोढावाजी स्त्री..
पृदाकु पुं. (स्पर्द+बा. आकु सम्प्रसारणे सलोपश्च) पृथुशिम्ब पुं. (पृथ्वी शिम्बा यस्य) सरसन्न जाउ.
नानी ३. सा५- स भीमं सहसाभ्येत्य पृदाकुः पृथुशेखर पुं. (पृथु महत् शेखरं शृङ्गं यस्य) पर्वत,
कुपितो भृशम् -महा० ६।१७८।२७ । वीछी, वाघ, ५४.
यिता, हाथी, उ. पृथुश्रव त्रि. (पृथुः श्रवः कर्णो यस्य) भोट Stuj. पृथुश्रवस् पुं. (पृथुः श्रवाः यस्य) शशलिंदु २५%ो.
पृदाकुसानु पु. (पृदाकुः गज इव सानुः समुन्नतः) એક પુત્ર, કાર્તિકસ્વામીનો અનુચર. पृथुसेन (पुं.) अनुवंशी. यि.२ २.नो. पुत्र..
पृशन्य पुं. (स्पृश्+भावे क्यु, पृषो. सलोपः पृशनं पृथुस्कन्ध पुं. (पृथुः स्थूलः स्कन्धो यस्य) मूंड, ४२.
स्पर्शः तत्र साधु यत्) स्पशथी. साध्य. पृथुस्कन्धी स्त्री. (पृथुस्कन्ध+नियां जाति. डोष्) ३७५,
पृशन्यु पुं. (आत्मनः पृशनमिच्छति, क्यच्+उ) पाताने श्री.
સ્પર્શસાધ્ય કરવા ચાહતું. पृथूदक न. (पृथु पुण्यप्रदत्वात् महदुदकं यस्य) ते.
पृश्नि त्रि. (स्पृश्-प्रच्छ वा नि किच्च पृषो. सलोपः) नामे में तीर्थ.
आति, सत्य, थोडं, हुनj-30missilj, वामन, पृथूदर त्रि. (पृथु उदरं यस्य) भीटा पेटवाणु.. (पुं. पृथु
8nj, नाथु. (पु.) 3२९, ते. नामाना में षि, . महदुदरं यस्य) धेटो, 450..
યુલાજિત રાજાનો તે નામનો એક પુત્ર. पृथूदरी, पृथूदरा स्त्री. (पृथूदर+स्त्रियां जातित्वात् ङीष्/ (स्री. स्पृश+नि किच्च पृषो. सलोपः) श्रीरानी. पृथुदर+ स्वाङ्गत्वात् पक्षे टाप्) 45री, घे.ट..
જન્માન્તરની માતા અને દ્વાપરયુગમાં દેવકીરૂપે પેદા पृथ्वादि पु. (पृथुः आदिर्यस्य) ािनिय व्या४२११.
થયેલી વસદેવની સ્ત્રી. સર્યની તે નામની એક प्रसिद्ध से श०६९L. स च-पृथु, मृदु, महत्,
पत्नी., पी.849 वनस्पति, रंगव०. भीन, पा. पदु, तनु, लघु, बहु, साधु, आशु, ऊरु, गुरु,
पृश्निका, पृश्री स्त्री. (पृश्रो जले कायति शोभते, बहुल, खण्ड, दण्ड, चण्ड, अकिञ्चन, होड, • कै+क+टाप् यद्वा पृश्नि स्वल्पं कं जलमत्र/ पाक, वत्स, मन्द, स्वादु, इस्व, दीर्घ, प्रिय, वृष, | नि+कृदिकारान्तत्वाद् वा ङीप्) ४.दुल्ली ऋजु, क्षिप्र, क्षुद्र, अणु इत्यादि ।
वनस्पति- कुम्भिका । पृथ्वी स्त्री. (पृथुः स्थूलत्वगुणयुक्ता, पृथु+ङीष्) पृथ्वी- | पृश्निगर्भ पुं. (पृश्नेः जन्मान्तरजातदेवक्याः गर्भः
भूमि, पुष्ट स्त्री, मो.टी. मेसी , Huzो... वनस्पति, साधनत्वेनास्त्यस्य अच्) नाराय:- प्रनिरित्युच्यते હિંગપત્રી-બહુફળી વનસ્પતિ, કાળીજીરી, તે નામે એક चान्नं वेदा आपोऽमृतं तथा । ममैतानि सदा गर्भः छ - सप्तदशाक्षरपादकश्छन्दोभेदः-छन्दोमञ्जरी ।। प्रश्रिगर्भस्ततोऽस्म्यहम्-महा० १२।३४१।४४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org