________________
१४५२ शब्दरत्नमहोदधिः।
[पृष्ठचक्षुस्-पृष्ट्य पृष्ठचक्षुस्, पृष्ठदृष्टि पुं. (पृष्ठे पश्चाद्भागे चक्षुः दृष्टिः | पृष्ठवंश पुं. (पृष्ठे वंश इव) पार्नु, दु.
तद्व्यापारोऽस्य/ पृष्ठे पश्चाद्भागे दृष्टिस्तद्व्यापारोऽस्य) | पृष्ठवास्तु न. (पृष्ठे वास्तु) पनि आपना२नी. पी.8 પાછળ દષ્ટિવાળું રીંછ.
मागर्नु, वास्तु. पृष्ठचम्पा स्त्री. (पिदृचम्पा, जै.प्रा.) ते. नमानी. 2.5 | पृष्ठवाह त्रि., पृष्ठवाह्य पुं. (पृष्ठे पश्चाद्भागं युगपार्वं नगरी.
वा वहति, वह+ ण्वि/पृष्ठेन बाह्यं वहनं यस्य) पृष्ठज, पृष्ठजात त्रि. (पृष्ठे पश्चात् जायते, जन्+ड/ પીઠના ભાગને વહેનાર, પીઠ ઉપર ચઢાવી વહી
पृष्ठे पश्चाद् जातः) ५॥७ययेद, iA. थयेद.. જનાર બળદ વગેરે. पृष्ठजाह न. (पृष्ठस्य मूलं कर्णा० जाहच्) पार्नु भूज. | पृष्ठव्याकरणिन् पुं. (पुठ्ठवागरणि, जै. प्रा.) प्रश्रोनो पृष्ठतल्पन न. (तल्पमिवाचरति तल्प+क्विप् नामधातुः ઉત્તર દેનાર. भावे ल्युट्, पृष्ठस्य तल्पनं तल्पवदाचरणम्) पीठ पृष्ठशय त्रि. (पृष्ठे शेते, शी+अच्) 406 6५२ सुनार, ઉપર સૂવું તે, ચત્તા સૂવું તે.
ચત્તો સુનાર. पृष्ठतस् अव्य. (पृष्ठ+तसिल्) iसे. पाथी
पृष्ठश्रृङ्ग पुं. (पृष्ठे श्रृङ्गमस्य) ४.४२N. (-गच्छतः पृष्ठतोऽन्वियात्-मनु० ४१५४। - तं
पृष्ठश्रृङ्गिन् पुं. (पृष्ठे श्रृङ्गमिव अस्यास्ति, शृङ्ग+इनि) पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषु दीपास्त्रधरः कुमाराः
५ो, नपुंस, नीमसेन. भट्टि० १।२४। ५।७५.
पृष्ठश्रृङ्गी स्त्री. (पृष्ठशृङ्ग+स्त्रियां जाति० ङीष्) *na पृष्ठफल न. (पृष्ठस्य फलम्) सपाटान क्षेत्रण.
बरी. पृष्ठमर्मन् न. (पृष्ठस्य मर्म) पी.हनु भस्थान, पार्नु
पृष्ठश्रेणिका स्त्री. (पुठ्ठसेणिआ जै.प्रा.) पृष्ठe0- डाउदु.
ગણના દષ્ટિવાદાન્તર્ગત પરિકમનો એક ભાગ. पृष्ठमातृका स्त्री. (पिठ्ठिमाइया, जै.प्रा.) : मनुत्तर T વિમાનગામિની સ્ત્રી.
पृष्ठानुग त्रि. (पृष्ठे अनुगच्छति, गम्+ड) ५.७७. पृष्ठमांस न. (पृष्ठस्य मांसम्) ५१ वगैरेनी. पार्नु,
नार, aiसे. ना२. भांस.. -'प्राक् पादयोः पतति खादति पृष्ठमांसम्'
| पृष्ठावतंसिका स्त्री. (पिविडिंसिया जै.प्रा.) 43. हितो० १८१।
पृष्ठावर्त्त न. (पुठ्ठावत्त जै.प्रा.) पु. पुठ्ठसेणिआ परिभनी पृष्ठमांसाद, पृष्ठमांसादन त्रि. (पृष्ठे परोक्षे मांसाद
१४मो मे.. इव/ पृष्ठे परोक्षे मांसमत्ति, अद्+कर्तरि ल्यु/न.
पृष्ठिपर्णी स्त्री. वनस्पति पी.84.१. पृष्ठे परोक्षे मांसादिनमिव) इन। परोक्षमi
पृष्ठेमुख पुं. (पृष्ठे मुखमस्य अलुक् स०) ते. नाम तेना होषने लावनार याउियो. (त्रि.
__ति स्वाभीनी . न5२. पृष्ठमांसमत्ति, अद्+अण) ५२ वगैरेनी पान | पृष्ठोदय पुं. (पृष्ठेन उदयो यस्य) पृष्ठमा यवाणी માંસ ખાનાર – માંસ ખાવા જેવું, પરોક્ષમાં કોઈના
જ્યોતિષ પ્રસિદ્ધ રાશિઓ-મેષ-વૃષભ-કર્ક -ધન-મકર होप. ४ . - पृष्ठमांसादनं तद् यद् परोक्षे सने भीन. -अजो गोपतियुग्मं च कर्किधन्विमृगास्तथा । दोषकीर्तनम्-हेमचन्द्रः ।।
निशासंज्ञाः स्मृतश्चैते शेषाश्चान्ये दिनात्मकाः ।। पृष्टमांसिन्, पृष्ठमासिक त्रि. (पिठ्ठिमंसि, जै.प्रा./ निशासंज्ञा विमिथुनाः स्मृताः पृष्ठोदयास्तथा । शेषाः
पिट्ठि-मंसिअ, जै.प्रा.) ५।२.नि. 1.40.न. शीर्षोदया ह्येते मीनश्चोभयसंज्ञकः-ज्योतिस्तत्त्वे । ગુપ્ત વાત ઉઘાડી પાડનાર, અસમાધિનું દશમું સ્થાનક | पृष्ठ्य त्रि. (पृष्ठे भवः, पृष्ठ+यत्) ५७ २, सेवनार.
पी: डोना२, iसे. डोना२, ५४ मा२ ना२. (न. पृष्ठयज्वन् पुं. (पृष्ठैः रथन्तरादिभिरिष्टवान्, यज्+वनिप्) पृष्ठानां स्तोत्रभेदानां समूहः यत्) स्तोत्र समुहाय.
રથન્તર વગેરે છ સ્તોત્રસમૂહોથી યજ્ઞ કરનાર. (पुं. पृष्ठेन वहति यत्) सवारीन. धो., पृष्ठवा पृष्ठयान न. (पृष्ठेन यानं गमनम्) पी6 6५२ यढी. -पृष्ठ्यानामपि चाश्वानां वालिकानां जनार्दनः ददौ
બેસવું, પીઠ ઉપર સવાર થવું, પીઠથી ચાલવું. शतसहस्राणि कन्या-धनमनुत्तमम्-महा० १।२२२।४९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org