SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ पुषित - पुष्करावती ] पुषित त्रि. (पुष्यते स्म, पुष् + क्त, भ्वादित्वादिट् ) पोषेस, पोषएा उरेल. शब्दरत्नमहोदधिः । पुष्कर न. ( पुष्कं पुष्टि राति, रा+क) हाथीनी सूंढनी अग्रभाग- आलोलपुष्करसुखोल्लसितैरभीक्ष्णम्शिशु० ५/३० | वात्रिनुं यामडाथी भढेसुं भुखपुष्करेष्वाहतेषु मेघ० ६६ । नदद्भिः स्निग्धगम्भीरं राहतपुष्करैः - रघु० १७ । ११ । ४५, पाश, आडाश, तसवारनुं पानुं, दुमज, ते नामे अभ्मेर पासेनुं पुष्करतीर्थ - 'पुष्करे दुष्करं वारि शस्यहीना वसुन्धरा' - ज्योतिस्तत्त्वे । द्रुष्ट औषधि, ब्रह्मा रेसुं खेड સરોવર, ભાગ-અંશ, તે નામે એક બેટ, તલવારનું भ्यान. (पुं. पुष्कं पुष्टिं राति, रा+क) नवराभनो भोटो लाई - स समाविश्य च नलं समीपं पुष्करस्य च - महा० ३ । ५९ ।४ । ते नामनी वरुएानो खेड પુત્ર, તે નામે એક રોગ, તે નામનો એક નાગ, સારસપક્ષી, પુષ્કર દ્વીપમાંનો તે નામનો એક પર્વત, મેઘનો અધિપતિ, એક જાતનો કુયોગ, વિષ્ણુ, બીલીનું आउ, खेड भतनुं वाघ प्रावाद्यन्त ततस्तत्र वेणुवीणादिदरर्दुराः । पणवाः पुष्कराश्चैव मृदङ्गा पटहानकाः- मार्कण्डेये १०६ । ६१ । पुष्कर द्वीपनो २८.भ. पुष्करकर्णिका, पुष्करनाडी स्त्री. (पुष्करं पद्ममिव कर्णः पुष्पं यस्याः कप् कापि अत इत्वम् / पुष्करं पद्मं नाडयति, नाड् + अच् + ङीष् ) स्थलपद्मिनी, જમીન ઉપર થના૨ કમળનો વેલો. पुष्करचूड पुं. (पुष्करयुक्ता चूडा यस्य ) सोडा सोड પર્વત ઉ૫૨નો તે નામનો એક દિગ્ગજ. पुष्करजटा स्त्री. (पुष्करयुक्ता जटा यस्याः) पुष्डरभूज वनस्पति. पुष्करनाभ पुं. (पुष्करं पद्म नाभौ यस्य अच् समा० ) विष्णु. पुष्करप्रादुर्भाव पुं. (पुष्कराकारः प्रादुर्भावः) मजाारे ભગવાનનું પ્રકટ થયું. पुष्करबीज न. ( पुष्करस्य बीजम्) भवनुं जी४-मण डा. पुष्करमालिन्, पुष्करस्रज् त्रि. (पुष्करमाला अस्त्यस्य इनि / / पुष्करमय स्रज् यस्य) भजनी भासावाणु (पुं.) हिमालयनी खेड न्यानो पति Jain Education International १४३३ पुष्करमूल, पुष्करमूलक, पुष्कराशिका स्त्री, पुष्करसागर पुं., पुष्काराङ्घ्रिज न. ( पुष्करस्य मूलमिव मूलं यस्य / पुष्करमूलं+स्वार्थे क / पुष्करस्य शिफा जटेव / पुष्करं सागरमिव / पुष्कराङ्घ्रिरिव जायते, जन् ड) ङ्गुष्ट औषधि, भजनुं भूण- उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत् / पद्मपत्रं च काश्मीरं कुष्ठभेदमिमं जगुः- भावप्र० 1 पुष्करशायिका स्त्री. (पुष्करे शेते) संघाते इरनार, એક જાતનું પક્ષી. पुष्करसद् त्रि. (पुष्करे सीदति, सद् + क्विप्) भजमा वसनार-रडेनार. (पुं.) गोत्रप्रवर्त खे ऋषि पुष्करसाद पुं. (पुष्करं पद्मं सीदति भक्षयति, सद्भक्षणे (अनेकार्थत्वात्+अण्) भजने जानारुं खेड पक्षी. पुष्करस्थपति (पुं.) महादेव, शिव. पुष्करस्रज् स्त्री. (पुष्करस्य स्रज् ) भजनी भाजा. (पुं.द्वि. पुष्करस्य पद्मस्य स्रक् ययोस्तौ) जे. अश्विनी कुमारी - पुष्पस्रजं पुष्कराणां पद्मानां स्रक् माला ययोस्ती पुष्करस्रजौ अश्विनौ अश्विनीकुमारौ पद्ममालिनौ देवानां भिषजौ । पुष्कराक्ष पुं. (पु. पुष्करमिवाक्षि यस्य षच् समा० ) विष्णु - पुष्कराक्षं निमग्नोऽहं मायाविज्ञानसागरे । त्राहि मां देवदेवेश ! त्वत्तो नान्योऽस्ति रक्षितातिथ्यादितत्त्वे । (त्रि. पुष्करमिवाक्षि यस्य षच् समा० ) प्रमण समान नेत्रवानुं. पुष्कराख्य, पुष्कराख, पुष्कराह्वय पुं. (पुष्करस्य पद्मस्याख्या आख्या यस्य / पुष्करस्य आह्वा यस्य / पुष्करं आह्वयो यस्य) सारस पक्षी (मुष्ठ औषधि.) पुष्करादि (पुं.) पाशिनीय व्याहरण प्रसिद्ध खेड शह गए स च पुष्कर, पद्म, उत्पल, तमाल, कुमद, नड, कपित्थ, विस, मृणाल, कर्दम, शालूक, विगर्ह, करीष, शिरीष, यवास, प्रवाह, हिरण्य, कैरव, कल्लाल, तट, तरङ्ग, पङ्कज, सरोज, राजीव, नालीक, सरोरुह, पुटक, अरविन्द, अम्भोज, अब्ज, कमल, पयस इत्यादि । पुष्करारुणि (पुं.) गर्जनो पौत्र पुरुवंशी राम. पुष्करावती स्त्री. (पुष्कराणि सन्त्यत्र मतुप् मस्य वः ङीष् दीर्घः ) ते नामनी खेड नही.. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy