________________
१४३४
शब्दरत्नमहोदधिः।
[पुष्करावर्त्त-पुष्पकाण्ड पुष्करावर्त्त, पुष्करावर्त्तक पुं. (पुष्कर जलमावर्त्तयति, | पुष्टिका स्त्री. (पुष्ट्यै कं जलमस्याः) uplम. थनारी. छ५.
आ+वृत्+णिच्+ अण/पुष्करावर्त्त+कप्) ते. नामे पुष्टिकान्त पुं. (पुष्टः कान्तः) लि., गोश.. भेघनो अधिपति, ते. ना. . - 'जातं वंशे | पुष्टिद त्रि. (पुष्टि ददाति, दा+क) पौष।।२४, पुष्टि भुवनविदिते पुष्करावर्त्तकानाम्' -मेघदूते ।
२नार. पुष्करिका स्त्री. (पुष्करं तदाकारोऽस्त्यस्य, ठन्+टाप्) । पुष्टिदा स्त्री. (पुष्टि ददाति, दा+क+टाप्) मासंघ
ते. नामे में. रोग-नु निमित्त शूकदोष डोय. छे. वनस्पति, पुष्टि सापनारी स्त्री.. पुष्करिणी स्त्री. (पुष्करवत् आकृतिरस्त्यस्याः, पुष्कर+ पुष्टिपति पुं. (पुष्टः पतिः) 3 1.1२नी माग्नि.
इनि+ ङीप्) स्थाभ, पुष्७२भूज वनस्पति (स्री. पुष्प (विकासे दि० पर० अक० सेट-पुष्यति) विस, पुष्करं शुण्ढाग्रमस्त्यस्य, इनि+ङीप्) 120, जीedअइसा थवं -'शरदि पुष्यन्ति सप्तच्छदाः ।' उमलिनी, नानु ४६॥शय, याशुस भनुनी में पत्नी | पुष्प, पुष्पक न. (पुष्प्यति, पुष्प् विकासे+अच् २थिन भता. (स्त्री. पुष्कराणां समूहः, इनि+ङीप्) पुष्प+स्वार्थे क) ८, स्त्रीन. २४, कुबेरनु, विमान, કમળનો સમૂહ.
એક જાતનો નેત્રરોગ, આંખમાં ફૂલું પડે છે તે. पुष्करिन् पुं. (पुष्करमस्यास्ति, पुष्कर+इनि) थी. (पुं. पुष्प्+भावे घञ्) वि.स. पाम, जीव, (त्रि. पुष्कर+इनि) भगवायो प्रदेश ३.
प्रटिस थ. पुष्कल न. (पुष्यति पुष्टि गच्छति, पुष+कलन किच्च पुष्पक न. (पुष्यमिव पुष्पैर्वा कायति प्रकाशते, पुष्प+
कस्य नेत्वम्) मिक्षL भाटे ५वा योग्य मानन कै+क) रत्ननु, ४, पित्तगर्नु दूस, २४४न, से प्रभा-१४ मूही २०५२ भा५- अष्टकुञ्चि- डा२।७२., fu२२मानी साडी- लौहकांस्य परिमाणम्-अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च शा . पुष्कलम् । पुष्कलानि च चत्वारि आढकः पुष्पकरण्ड, पुष्पकरण्डक न. (पुष्पाणां करण्डम्/ परिकीर्तितः-प्रायश्चित्ततत्त्वे । (त्रि. पुष्+कलच् किच्च पुष्पकरण्ड+स्वार्थे. कप्) सशजवानो उयो.. आद्यकस्य नेत्वं, पुष्क+सिध्मा. लच् वा) श्रेष्ठ, पुष्पकन्दा (स्त्री.) वि.न्६ नामनी वनस्पति. घ, पुष्ठ (पुं. पुष्+कलच्) ते नामनी मरतनो | पुष्पकरण्डक न. (पुष्पाधारकरण्ड इव कायति, कै+क) पुत्र, ते. नामनो असु२.
ઉજ્જયિની નગરીની પાસે આવેલ શિવનો એક पुष्कलक पुं. (पुष्कल+संज्ञायां कन्) उस्तूरी मृग- जगायो- महाकालस्योज्जयिनी विशालावन्तिका तथा।
'केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः ।' तस्य उद्यानकं ज्ञेयं नाम्ना पुष्पकरण्डकम्-शब्दमाला । पुष्कलावत (पुं.) 6त्तम मास में शि. पुष्पकरण्डिनी स्त. (पुष्पकरण्डकं शिवोद्यानमस्त्यस्यां, पुष्कलावती स्त्री. (पुष्कलावत+ङीष्) पुसावत शनी. इति+ ङीप्) 6°°यिनी नगरी- उज्जयिनी स्याद् રાજધાનીનું શહેર.
विशालावन्ती पुष्पकरण्डिनी-हेमचन्द्रः । पुष्ट त्रि. (पुष्+क्त) ४. पौष डोय. ते, पुष्ट- पुष्पकाण्ड, पुष्पकेतन, पुष्पकेतु, पुष्पचाप, पुष्पधनुस्,
18 -यदा मन्येत भावेन हष्टं पुष्टं बलं स्वकम्- पुष्पधन्वन् पुष्पपत्रिन्, पुष्पबाण, पुष्पशर,
मनु० ७।१७१। (न.) पोष, पुष्टि. (पुं.) विष्णु. पुष्पशरासन, पुष्पायुध, पुष्पात्रा, पुष्पेषु पुं. पुष्टाङ्ग न. (पुष्टं च तत् अङ्गं च) पुष्ट शरीर, हृष्ट- (पुष्पमयं धनुः काण्डं यस्य/पुष्पं केतनं ध्वजो यस्य/
पुष्ट सं. (त्रि. पुष्टमङ्गमस्य) हष्ट-पुष्ट शरीरवाणु. /पुष्पं केतुरस्य/पुष्पमयं चापं यस्य/पुष्पं धनुरस्य/ पुष्टावत् त्रि. (पुष्टं पोषणं कार्य्यत्वेनाऽस्त्यस्य, मतुप् पुष्पं नुरस्य अनङ्/पुष्पं तन्मयः पत्री बाणोऽस्य/ ___ मस्य वः वेदे दीर्घः) पौष ७२न॥२, पोषनार. पुष्पमेव बाणोऽस्य/पुष्पं शरोऽस्य/पुष्पमयं शरासनं पुष्टि स्त्री. (पुष+भावे क्तिन) पोष, पौषतत. पद्धि धनर्यस्य/पुष्पमायुधमस्य/पुष्पमस्त्रमस्य/पुष्पमिषर्यस्य)
-वेदिकारणैर्मन्त्रैः प्रजानां पुष्टिहेतुकैः-मार्कण्डेये भव- पुष्पचापमिव पेशलं स्मरः-रघौ १११४५। - २२।११। (स्री. पुष्+कर्तरि क्तिच्) वनस्पति 'शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा-' कुमा० । આસંધ, તે નામે એક માતૃકા, તે નામની એક ययावकस्मात् पुष्पेषु शराघातरसज्ञताम्-कथासरित्યોગિની, તે નામની ધર્મપત્ની.
सागरे ७।९६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org