SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ १४३२ शब्दरत्नमहोदधिः । [पुलककाण्ड-पुषा खेड प्रहारनी रार्ध. (पुं. पुलय, जे. प्रा.) युवs | पुलिन्दी स्त्री. (पुलिन्द + स्त्रियां जातित्वात् ङीष् ) २.४ મણિ, સચિત્ત કઠિન પૃથ્વીનો એક પ્રકાર, જલચર ंतुविशेष. જાતની ભીલડી. पुलिरिक (पुं.) सर्प, साथ. पुलिश (पुं.) भ्योतिषशास्त्रनो भेड सिद्धान्तत ते નામનો ઋષિ. पुलुकाम पुं. ( पुरु कामयते कामि + अण् रस्य लः) ઘણી કામનાવાળું. पुलककाण्ड पुं. न. ( पुलअकंड, जे. प्रा.) २त्नप्रभा નરક પૃથ્વીનો એક કાંડ, पुलकाङ्ग, पुलकोद्गम पुं., पुलकित त्रि. (पुलकयुक्तं अङ्गम् यस्मात्/पुलकस्य उद्गमः / पुलकानि संजातानि यस्य, तारका इतच् ) वरुण पाश, भेने રોમાંચ-દેહ ૫૨ રુવાંટાં ઊભાં થયાં હોય તે. पुलकिन् त्रि. (पुलक + अस्त्यर्थे इनि) रोमांयवाणुं. (पुं. पुलकोऽस्त्यस्य, पुलक + इनि) खेड भतनुं કદંબનું વૃક્ષ. पुलस्ति, पुलस्त्य, पुलह पुं. (पुलं महत्त्वमसते - गच्छति, अस्+ति शक. / पुलं महत्त्वमसते, अस्+त्यप्) पुलस्त्य मुनि के सप्तर्षिभांनी खेड छे - मरीचिरत्रिभगवानङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः- हरिवंशे ७ । ८ । रावानो जाय. पुला स्त्री. (पुल +टाप्) भृद्ध ताज-कम, गणानो डाडडी. पुलाक पुं. (पोलति उच्छ्रितो भवत० पुल् + आक नि) संक्षेप, संग्रह, तुच्छ धान्य- पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदः - मनु० १० । १२५ । अनाथनां शेतरां, रांधेवा योजानुं ढेडु, योजानु ओसामण, उतावण, सत्यत्व. पुलाकिन् पुं. (पुल्+बा काकिन्) वृक्ष, आड. पुलायित न. ( पुल् + क्यच् + क्त) खेड भतनी घोडानी गति-यास. पुलालिका (स्त्री.) खेड भतनो भेरनो उपद्रव पुलिन न. ( पोलति, पुल्+इनन् किच्च) (द्विय, जेट, સમુદ્ર વગેરેનું પાણી આવી ગયા પછી કોરી પડેલી ४भीन, नही वगेरेनी मध्यनो तट- 'शरदि सरितः श्यानपुलिना: ' - भर्तृहरिः । रमते यमुनापुलिनवने विजयी मुरारिरघुना - गीत० ७ । - कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसम्- वेणी० १ । २ पुलिनवती स्त्री. (पुलिन + अस्त्यर्थे मतुप् मस्य वः ङीप् च ) नही. पुलिन्द पुं. ( पुल् + किन्दच्) खेड भतनो थांडास-भील. (पुं. पुल्+किन्दच्) पुलिन्छ नाभट्ट यांडास भतिनो વસેલો એક દેશ. Jain Education International पुलोमजा स्त्री. (पुलांम्नो दैत्याज्जायते, जन्+ड+टाप्) इन्द्रनी पत्नी छेन्द्राणी. पुलोमजित्, पुलोमद्विष्, पुलोमभित्, पुलोमारि पुं. (पुलोमानं जितवान्, जि+ क्विप् + तुक् / पुलोमानं द्वेष्टि, द्विष् + क्विप् / पुलोमानं भिनत्त, भिद् + क्विप् / पुलोम्नोऽरिः - शत्रुः ) न्द्र पुलोमन् (पुं.) ईंद्रनो सासरी खेड राक्षस- 'पुलोमानं जघानाजी जामाता सन् शतक्रतुः ' हरिवंशे । पुलोमा (स्त्री.) भृगुऋषिनी पत्नी, व्यवन ऋषिनी माता. पुल्क, पुल्ल त्रि. (फुल्ल + पृषां.) अस्स, विडास पाभेलुंईखेलुं. पुल्कस (पुं.) ब्राह्मणथी क्षत्रिय भतिमां उत्पन्न थयेस વર્ણસંકર પુરુષ. पुल्कसी स्त्री. ( पुल्कस + स्त्रियां जाति० ङीष् ) श्राह्मशथी ક્ષત્રિય સ્ત્રીમાં ઉત્પન્ન થયેલ વર્ણસંકર સ્ત્રી. पुल्य त्रि. ( पुल् + चतुरर्थ्यां बलादि यः) शेभांय वडे जनेमुं. पुष (पुष्टौ दि. पर. अक अनिट् पुष्यति/क्रया. पर. सक. सेट् पुष्णाति / भ्वा पर. अक सेट् पोषति / धृतौ चुरा. उभ. सक. सेट् पोषयति-ते) पोषरा वु, पोषवु, पालन उखु, धारा ४- तेनाद्य वत्समिव लोकममुं पुषाण- भर्तृ० २।४६ । - पुपोष लावण्यमयान् विशेषान्- कुमा० १।२५ । न तिरोधीयते स्थायी तैरसौ पुष्यते परम्-मा० द० ३। पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः - रघु० ४ । ११ । वपुरभिनवमस्याः पुष्यति स्वां न शोभाम् श० १ १९ । - न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम् - कुमा० ३ । ६३ । - पुषा स्त्री, पुष्क न. ( पुष्णाति, पुष् +क+टाप्/न. पुष + बा. भावे क किच्च कस्य नेत्वम्) पोष, पुष्टि, सांगली वृक्ष. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy