________________
पीठग-पीतकदली]
शब्दरत्नमहोदधिः ।
નાયકને નાયિકાની પ્રાપ્તિ વગેરેમાં સહાય કરનાર પાત્ર નર્મસચિવ, એ જ રીતે પીઠમર્દિકા' સ્ત્રી નાયિકાના પ્રેમી નાયકને પ્રાપ્ત કરાવવામાં મદદ हुरे छे.
पीठग त्रि. (पीठेन गच्छति, गम्+ड) संगहुँ, सूनुं, (त्रि. पीठं आसनं गच्छति, गम् +ड) शासन उपर रहेतुं.
पीठगर्भ पुं. (पीठे गर्भ इव) भूर्तिना आधारमा વચ્ચે ખાડો કરાય છે તેમાં જ મૂર્તિ સ્થાપન કરાય
छे ते..
पीठगात्र (न.) वा योग्य व्रतना संग३५ खष्टहलકમળનો એક અવયવ.
पीठचक्र न. (पीठ इव चक्रमस्य ) गाडु वगैरे वाहन. पीठनायिका स्त्री. (पीठस्य नायिका) यौध वर्षनी न्या
જે દુર્ગાપૂજાના અવસરે દુર્ગા માનીને પૂજાય છે તે. पीठन्यास पुं. (पीठे न्यासः) तंत्रशास्त्र प्रसिद्ध खेड પ્રકારનો ન્યાસ.
पीठभू स्त्री. (पीठ + भू+क्विप्) डिस्सानी समीप रहेल पृथ्वीनो विभाग, आधार, पायो, लोंयरं वगेरे. पीठसर्प, पीठसर्पिन् त्रि. (पीठे सर्पति, सृप् +अच्/
पीठे सर्पति, सृप् + णिनि) सुबुं संग. पीठिका स्त्री. (पीठ + स्वार्थे क+टाप् कापि अत इत्वम् ) દેવમૂર્તિનો સ્થાપનાધાર, જેના ૫૨ દેવની મૂર્તિ स्थापवामां खावे ते. पुस्तडनी विभाग, प्रेम‘દશકુમારચરિત’ની પૂર્વપીઠિકા અને ઉત્તરપીઠિકા. पीड् (चु. उभ. सक. सेट् पीडयति - ते) हुः हेवु
नीलं चापीपिडच्छरैः भट्टि० १४ । ८२ । पीडकं भशजवुलभेत सिकतासु तैलमपि यत्नतः पीडयन् दशनपीडिताधरा- रघु० १९ । ३५ । योज, ना वगेरेनुं पांडवु. आ+पीड्- सक० शोभाव, नभावी हेवुं - पयोधरभारेणापीडितः - गीत० १२ । उत् + पीडभसजवु, रगडवु - अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् / उप + पीड् -क्षति पहोंगाडवी, हु:जी ४२वुं, डेरान - स्तनोपपीडं परिरब्धुकामा-किरा० ३।५४। नि+पीड् पीडवु, परेशान डवु, पडवु, कासवु- गुरोः सदारस्य निपीड्य पादौ - रघु० २।३५। सम् + पीड् -जावकुं, खूंटी लवी कण्ठेजीर्णलताप्रतानवलयेनात्यर्थसंपीडितः - शकुं० ७।११।
Jain Education International
१४१३
पीडन न. ( पीड् + भावे ल्युट् ) पीउवु - शशिदिवाकरयोर्ग्रहपीडनं, गजभुजङ्गमयोरपि बन्धनम्' - हितोपदेशे । दुःख हेवुं, धान्य वगेरे पांडवु, योजवु, मर्छन - -आश्रमपीडा- रघु० १।३७ । मदनपीडा, दारिद्र्यपी
३. - दोर्वल्लिबन्धनिबिडस्तनपीडनानि - गीत० १० । -दन्तौष्ठपीडननखक्षतरक्तसिक्ताम्-चौर० ४८। पीडा स्त्री. (पीड् + भावे भिदा. अङ्+टाप्) व्यथा,
दुःख, वेहना, पीडवु, नुङसान उखु, या, महेरजानी शिरभाणा-भाथानो ग४रो, हेवहारनुं आउ. पीडाकरण न. ( पीडा+कृ+ ल्युट् पीडवु, दुःख हेवु. पीडाभाज् त्रि. (पीडां भजति, भज् + क्विप्) दुःख
भोगवनार, पीडित, जंडातुं, योजातुं, मसणातुं. पीडित त्रि. (पीड् + क्त) पीडेसुं, दुःख हीधेनुं, योणेसुं,
जाडे, विवाहित, अतिडांत, जरजाह रेसुं. (न. पीड् + भावे क्त) पीडा, दु:ख. (पुं. पीड्+भावे क्त) 'तंत्रसार'मां डडेलो रोड मंत्र. पीड्यमान त्रि. ( पीड् + यक् + शानच् ) पाडवा योग्य,
दुःखी थतुं, पीडातुं, योजवा योग्य.
पीत त्रि. ( पा+कर्मणि क्त) पीधेनुं पान रेसुं
'हालाहलमपि पीतं, बहुशो भिक्षाऽपि भक्षिता भवता' -उद्भटः । (न. पीयते, पा+भावे क्त) भी, पान 5 - पीतसारं सुशीतं च तत्पीतं हरिचन्दनम्वैद्यकरत्नमालायाम् । (पुं. पिबति वर्णान्तरं, पा + ऊणा. कर्त्तरि क्त) चीजो रंग, पीजो मशिपोज२४. (न. पीतो वर्णोऽस्यास्ति अच्) हरतात. (त्रि. पीत+अच्) पीना रंगनुं, पीना रंगवाणुविद्युत्प्रभारचितपीतपटोत्तरीयः- मृच्छ० ५।२। (त्रि. पीतं पानमस्त्यस्य अच्) पीनार, पान २नार'वनाय पीतप्रतिबद्धवत्साम्' -रघु० । पीतक त्रि. ( पीत + स्वार्थे क) पान रेसुं, पीधेसुं, पी, पीजा रंगनुं. (त्रि. पीतेन हरतालेन रक्तम्, पीत+क) हरतासथी रंगेबुं. (न. पीत+ संज्ञायां कन्) हरताल, डेसर, पीजुं यंहन, भाक्षि, पद्मकाष्ठ, पीतल, सुंजी. (पुं. पीत + संज्ञायां कन् ) ते नामनी असुर, पीतशासनं आउ, नन्हीवृक्ष-वेलियो पीपी. पीतकदली स्त्री. (पीता कदली) सोनेरी डेज, पीजी
डेज
For Private & Personal Use Only
www.jainelibrary.org