________________
१४१४
शब्दरत्नमहोदधिः।
[पीतकद्रुम-पीतपुष्पी पीतकद्रुम, पीतद्रु, पीतद्रुम पुं. (पीतको द्रुमः/पीतो | पीतदुग्धा स्त्री. (पीतं पीतवर्णं दुग्धं क्षीरमस्याः) कटुपर्णी
द्रुः/पीतो द्रुमः) द्विवृक्ष-१६२वी, ६८३९१६२, नामे. वनस्पति, ६८३31. (स्री पीतं दुग्धं यस्याः ) તેલિયા દેવદારનું ઝાડ, સરળવૃક્ષ.
- જેના દૂધને લેણદાર પોતાના વ્યાજ બદલ પીતો. पीतकन्द न. (पीतः कन्दोऽस्य) ॥४२.
હોય તેવી દેવાદારની ગાય. पीतकरवीरक पुं. (पीतः करवीरः इति स्वार्थे क) | पीतदुग्धिका (स्त्री.) क्षा.२९. नामनी वनस्पति. पीजी आ3.
पीतन न. (पीतं करोति, पीत+णिच्+ल्यु) स२ - पीतकावेर न. (कुत्सितं वेरं कावेरं, पीतं कावेरं अपहृत्य पीतनमशेषममरसुदृशां शरीरतः-श्रीकण्ठयस्मात् यस्य वा) पित्त, उस२.
चरिते ९।३४ । तर, विहा२ (पुं.) 4उनु , पीतकाष्ठ, पीतचन्दन न..(पीतं च तत् काष्ठं च/
આમ્રાતક- અંભેડા વૃક્ષ, જંગલી આંબો, ભીંડીનું पीतं च तत् चन्दनं च) पाणु यंहन, पाणु २,
53. पाणु उस२, ४१६२.
पीतनक पुं. (पीतन+स्वार्थे क) मामात वृक्ष-४ी . पीतकीला त्री. (पीता कीला कीलतुल्या लता) मे
___ . (न.) स२, २तास, विहार. तनावेस.
पीतनी स्री. (पीतन+डीए) वनस्पति सभेरवो. पीतकीलका स्त्री. (पीतकीला इव कायति, कै+क+टाप्)
पीतनील पुं. (पीतः नील: इति) पामो तथा जो સોનામુખીનું ઝાડ.
मिश्रित रं-दीयो. २. (त्रि. पीतनीलो वर्णोऽस्य पीतकुरबक पुं. (पीतः कुरबकः) पामो sinशेजीसी
अच्) दादा गवाणु, दादा गर्नु, दीj. सनु मा.
पीतपराग पुं. (पीतश्चासौ परागश्च च) भगनी. २४. पीतकुष्ठ पुं. (पीतः कुष्ठः) पायो sta, पीरंगना ढनो रोग- 'भगिनीगमने चैव पीतकुष्ठः प्रजायते ।'
भजनो ५२. पीतगन्ध न. (पीतमथ च गन्धं गन्धयुक्तम्) पी।
पीतपर्णी (स्त्री.) पीतानि पर्णानि यस्याः ङीष्) में
तनी वेस - ચન્દનનું ઝાડ. पीतघोषा स्त्री. (पीतानि पुष्पाणि सन्त्यस्याः पीता घोषा)
पीतपाणि पुं. (पीतः पाणिरस्य) 05s रोगना दी પીળા ફૂલવાળી ઘોષાતકી-કડવી ઘીલોડી, કાકડા
थयेद पाथ. -'मार्जारे निहते चैव पीतपाणिः शा..
__ प्रजायते ।' (त्रि. पीतः पाणिर्यस्य)
पायवाणु. पीतचम्पक पुं. (पीतं चम्पकमिव शिखा यस्य) ही.
पीतपादप . (पीतः पादपः) प दोधरनु काउ. पीतजाति स्त्री. (पीता जातिः) पाणी (छ.
पीतपादा स्त्री. (पीतौ पादौ यस्याः) भेना पक्षी.. पीततण्डुल पुं. (पीतस्तडुण्लोऽस्य) 2.5 ldk, धान्य
पीतपिष्ट (न.) सीसुं. sion.
पीतपुष्प त्रि. (पीतं पुष्पं यस्य) पापा दूखवाj. पीततण्डुला स्त्री. (पीतस्तण्डुलोऽस्याः) २८ वृक्षा,
(पुं. पीतानि पीतवर्णानि पुष्पाणि यस्य) पास ___ 5.
રંગના ફૂલવાળી કણેરનું ઝાડ, ચંચાનું વૃક્ષ, પીળી पीततुण्ड पुं. (पीतं तुण्डं यस्य) मत: ५क्ष..
जीजीटी, पि31 मे -पीतपुष्पोऽङ्गारपुष्प इगुदी पीततुण्डी स्त्री. (पीततुण्ड+स्रियां ङीष्) 13 पक्षिय.. तापसप्रियः-वैद्यकरत्न० । पीततैल त्रि. (पीतं तैलं येन) तर पाg डोयत, | पीतपुष्पा स्त्री. (पीतं पुष्पमस्त्यस्याः, अच्+टाप्) ते पाना२.
ઇન્દ્રવારુણી, ઇન્દરવરણી, વનસ્પતિ આઢકી, તુવેરનો पीततेला स्री. (पीतं तैलं यस्याः ) मारी.si.01. aal, छो3 - ऋष्यप्रोक्ता त्वतिबला पीतपुष्पा महाबलाમહાજ્યોતિષ્મતીનો વેલો.
वैद्यकरत्न० । पीतदारु न. (पीतं च तत् दारु च) हेवा वृक्ष- पीतपुष्पी स्त्री. (पीतं पुष्पं यस्याः जाति. डोष) वनस्पति
देवकाष्ठं पीतदारु देवदारु च दारु च- वैद्यकरत्न- શંખપુષ્પી-શંખાવળી, વનસ્પતિ સહદેવી, વનસ્પતિ मालायाम् । पीY 405, ६८३७९६२ वृक्ष.
મહાકોષાતકી-ગલકાં, ઔષધિ ત્રપુષ્પી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org