________________
१४१२ शब्दरत्नमहोदधिः।
[पिष्टप-पीठकेलि पिष्टप न. (विशन्त्यत्र सुकृतिनः, विश्+कप् निपा.) | पिष्टोडी (स्त्री.) तम्सि.51-धीजी आमही..
भुवन, ४ात, दो:- अनडुद्दः श्रियं पुष्टां गोदो | पिष्टोदक न. (पिष्टमिश्रितमुदकम्) 2 मिश्रित url, व्रघ्नस्य पिष्टपम्-मनु०४।२३१तुलना- "विष्टपम् ।
aalM४. पिष्टपचन, पिष्टपाककृत, पिष्टपाकभृत् न., | पिस् (भ्वा पर. स. से-पेसति) ४jम.न. २j.
पिष्टपाचक त्रि. (पिष्टं पच्यतेऽनेन, पच्+करणे (चु. उभ से-पेसयति-ते) . ४२वी, भारी नाम, ल्युट पिष्टस्य पाकं करोति आधारस्य
घा २al, हान. २, ४ (स.), वसा, बवान कर्तृत्वविवक्षायां कृ+कर्तरि क्विप् तुक् च/पिष्टपर्क
थy (अ.), -हे. बिभर्ति, भृ+क्विप् तुक्/पिष्ट+पच्+ ण्वुल्) पिस् (दीप्तौ भ्वा. पर. अ. से इदित्-पिंसति) संधवान साधन-5ढा, ती, तव... (त्रि. पिष्टपाकं
__(चु. उभ. अ. सेट-पिंसयति-ते) ही५j utuj. करोति, कृ+कर्तरि क्विप् तुक्) 12 राधना२ पिस (त्रि.) ५.५थी. भुत, ५५२रित. (न.) M३५. २सोध्यो.
पिसङ्ग पुं. (पिस्+ अङ्गच् किच्च) उभणनी. २४नावो. पिष्टपशु पुं. (पिष्टनिर्मितः पशुः) यमi &ोमवा माटे
01 (त्रि.) पागणारंगवाणु. नावेल. दोनो पशु.
पिस्पृक्षत् त्रि. (पिस्पृक्षति. स्पृश्+ सन्+ शतृ) पाने पिष्टपाक पुं. (पिष्टस्य पाकः) 12 राधवात, ५सी.
यातुं, स्पश ४२ ईच्छतुं. २वी. त.
पिस्पृक्षा स्त्री. (स्प्रष्टुं इच्छा, स्पृश्+ सन्+अ+टाप्) पिष्टपूर पुं, पिष्टवैकृत न. (पिष्ट इव पूर्य्यते,
| સ્પર્શ કરવાની ઇચ્છા, અડકવાની ઉમેદ. पूरि+कर्मणि अच्/पिष्टाद् वैकृतं यस्य) ai,
पिस्पृक्षु त्रि. (स्पष्टुमिच्छुः, स्पृश्+सन्+उ) ॐवाने ઘારી, માલપુડો, ઘેબર વગેરે ઘીમાં તળેલું પકવાન્ન.
ઇચ્છનાર, સ્પર્શ કરવા ચાહનાર. पिष्टपेषण न. (पिष्टस्य पेषणम्) णेदाने ng, मेड
पिहित त्रि. (अपि धीयते स्म, अपि+धा+क्त ह्यादेशः વખતે કહેલી વાતને ફરી કહેવી તે. पिष्टमय त्रि. (पिष्टस्य विकारः, पिष्ट+मयट) दोनो
___ अपेरल्लोपः) ij, ॥२७॥६- ४२j- ध्वजेन पिहिता
सर्वा दिशो न प्रतिभान्ति मे-महा० ४।४४।१८ । बनावे. पहार्थ-बाडु, रोटबी. वगैरे. पिष्टमेह (पुं.) तनो प्रभडनी रो.
पी (दिवा. आ. सक. अनिट-पीयते) पावं, पान. ४२.
___-तव वदनभवामृतं निपीय-मृच्छ० १०।१३। पिष्टमेहिन् पुं. (पिष्टमिव मेहति, मिह+णिनि) पिष्टमेड
पीच (न.) नीयन ४७j. નામનો પ્રમેહ જેને થયેલ છે તે. पिष्टयोनि स्त्री. (पिष्टात् योनिरस्य) में तनु, ५४वान.
पीठ पुं. न. (पीयते पिठ्यते वा अत्र, पा+ठक्, पिष्टवर्ति पुं. (पिष्टं वर्तियति, वति इनि) भ3
पिठ् + क वा पृषो. दीर्घः/पेठन्ति-उपविशन्ति अत्र, અડદ વગેરેનો લોટ.
पि+घञ् बा० दीर्घः) मे. 4t२नु आसन- पीठं पिष्टसौरभ न. (पिष्टेन पेषणेन सौरभं यस्य) घरेलु
दत्त्वा साधवेऽभ्यागताय-महा० ५।३८।२। -जवेन ___ यंहन, सुजउ.
पीठादुदतिष्ठदच्युतः-शिशु० १।१२। ५॥2८), हमासन, पिष्टात पुं. (पिष्टं अतति गच्छति, अत्+अण्) मजीद,
વ્રતધારીઓનું આસન, વસ્તુમાત્રનું તળિયું, (દક્ષ सुगन्धीह२ भूडी-यू, ५८वास..
પ્રજાપતિના યજ્ઞ પછી સતીદેવીનું શબ હાથમાં લઈ पिष्टिक न. (पिष्टमस्त्यस्य उत्पत्तिसाधनत्वेन ठन्)
શિવે ફેરવવા માંડ્યું તે સમયે વિષ્ણુએ પોતાનું ચક્ર ચોખાના લોટનું પકવાન, લગ્ન પહેલાં વર-કન્યાને
વડે તે શબને મારી તેના કટકે કટકા કરી નાંખ્યા ચોળવામાં આવતી પીઠી.
પછી જે જે સ્થળે તે કટકા પડ્યા છે તે દેવીનાં पिष्टिका स्त्री. (पिष्टं पेषणं साधनतयाऽस्त्यस्याः,
स्थग) पी.8, अमराई, हेवन, भासन. (.) सनो पिष्ट+ठन् +टाप्) पाशीम शेत। 5ढी.
में अमात्य, में असुर. Girl ५८५२ ५२ वाटेवण- 'दालिः संस्थापिता पीठकेलि, पीठमई पुं. (पीठे आसने केलिनादिरस्य। तोये, ततोऽपहतकञ्चुका । शिलायां साधु संपिष्टा, मृनाति, मृद्+ अच्, पीठस्य मईः) मुमत. पिष्टिका कथिता बुधैः' -भावप्र० ।
કરી જીવનનિર્વાહ ચલાવનાર સોબતી, નાટકપ્રસિદ્ધ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org