SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ १४११ पिशङ्गक-पिष्टक] शब्दरत्नमहोदधिः। पिशङ्गक पुं. (पिशङ्गस्य इव कायति, के+क) विष्ण.. | पिशितभुज् पिशिताशन, पिशिताशिन् त्रि. (पिशितं पिशङ्गता स्त्री., पिशङ्गत्व न. (पिशङ्गस्य भावः तल्+टाप्- भुङ्क्ते, भुज्+क्विप्/पिशितमनाति, अश्+कर्त्तरि त्व) पिंगणाश, श्याम मिश्रित पी . ल्यु०/अश्+णिनि) मांस. पाना२, मांस भक्षय पिशङ्गभृष्टि त्रि. (भ्रस्ज्+कर्मणि क्तिच्, पिशङ्ग एव २८२ ५क्षा, राक्षस, प्रेत वगरे. भृष्टि सारभूतोऽस्य) शुद्ध पाप गर्नु. पिशिती, पिशी स्त्री. (पिशितवद्गन्धोऽस्त्यस्याः ङीप्/ पिशङ्गराति त्रि. (पिशङ्गः बहुरूपो रातिर्धनमस्य) Ul पिश्+क+गौरा. ङीष्) °४ामांसी नाम.नी. वनस्पति. ધનનો સ્વામી, અત્યન્ત ધનવાન. पिशितोदक न. (पिशितं वर्ण उदकं यस्मात्) उस२. पिशङ्गिला स्त्री. (पिशं बहुरूपं गिलति, गिल्+ख मुम् पिशील न. (पिश्+बा. ईल) भाटीनु पयुं, उयुं, च) पित्त ____भाटीन पास पिशाच, पिशाचक पुं. (पिशितमाचामति, आ+चम्+बा. पिशुन न. (पिश्+ उनन् किच्च) स२. (पु.) न८२६, 51132, गुप्त हूत. (त्रि. पिश्+ उनन् किच्च) याउियुड पृषो./पिशाच+स्वार्थे क) पिशाय-हेवति, प्रेत, पिशुनजनं खलु बिभ्रति क्षितीन्द्राः-भामिनी० १७४ । भूत-नन्वाशितः पिशाचोऽपि भोजनेन- विक्रम० २। २-घातही, अधम, दोडी, भू, सूय, बतावना२पिशाचक त्रि. (पिशाचनिवारणे कुशल: आकर्षा. कन्) शत्रूणामनिशं विनाशपिशून:-शिशु० १७५। - पिययने २. ४२वाम दुशम. (त्रि. पिशाच इव तुल्यानुरागपिशुनम्-विक्रम० २।१४ । स्म॥२४- क्षेत्रं कायति, कै+क) प्रेत-पिशायना समान यक्ष. कोरे. क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः-मेघ० ४८। पिशाचकिन् पुं. (पिशाचक: यक्षादिरस्त्यस्य, पिशाचक+ पिशुनता स्त्री., पिशुनत्व न. (पिशुनस्य भावः तल्+टाप्___इनि) यक्षनो 640 सुखर, धननो स्वामी दुबे२. त्व) याउिया५, २५j, घातडीj. पिशाचता स्त्री., पिशाचत्व न. (पिशाचस्य भावः | पिशुनवचन न. (पिशुनं च तत् वचनं च) हेवी, तल्+टाप्-त्व) पिय५j. ચાડી કરવી, નિન્દા ભરેલું ભાષણ, ભૂંડું બોલવું, पिशाचद्रु, पिशाचवृक्ष पुं. (पिशाचप्रियः द्रुः घनान्ध- महनामी. (त्रि. पिशुनं वचनं यस्य) युगाना२, कारत्वात्/पिशाचप्रियो वृक्षः) Pules वृक्ष. ખરાબ ભાષણ કરનાર, ભૂંડું બોલનાર. पिशाचमोचन न. (पिशाचस्य विमोचनं यस्मात्) ते पिशुना स्त्री. (पिशुन+टाप्) aak us, वनस्पति નામનું એક તીર્થ. स्पृ-पूरी मधुरी.. पिशाचसभ न. (पिशाचानां सभा समा० अच) विशयनी । पिष् (रुधा. पर. स. अनिट्-पिनष्टि) पास, भूड समा, प्रेतावास.. ४२वी, ६- अथवा भवतः प्रवर्तना न कथं पिशाचिका, पिशाची स्त्री. (पिशाची+स्वार्थे क+टाप् पिष्टमियं पिनष्टि नः-नैष० २।६१। -भाषपेषं पिनष्टि हुस्वः/पिशाच+ जातित्वात् स्रियां ङीष् / नः- महावीर० ६।४५। ॥ ४२वी, भारी नामपिशाचवद्गन्धोऽस्त्यस्याः पिशाच+अच+ङीष) क्रमेण पेष्टुं भुवनद्विषामसि-शिशु० ११४०। पिशायए- किमनया आयुधपिशाचिकया पिष्ट न. (पिष्+क्त) सी. ३y. (पुं. न.) Ele, महावीर० ३। -तस्य खल्वियं यावज्जीवमायुधपिशाची भूयो (पुं.) . नामना षि. (पुं. पिष्+कर्मणि न हृदयादपक्रामति-बालरामा० ४। - कियच्चिर क्त) हणेल, भू.डी. 5२८, 5२८. निस् पूर्व पिष्- यूए[ ४२j, 323 5250 ४२वा- निष्पिपेक्षक्षितौ मियमतिनाटयिष्यति भवन्तमायुधपिशाची-अनर्घ० ४। क्षिप्रं पूर्णकुम्भमिवाम्भसि-महा० । -शिलानिष्पिष्टગન્ધમાંસી વનસ્પતિ, જટામાંસી વનસ્પતિ. मुद्गरः-रघु० १२१७३। पिशिक (पु.) ते नामनो में देश. पिष्टक त्रि. (पिष्टस्य विकारः पिष्ट+कन) बोटनी पिशित न. (पिश्यते स्म, पिश्+क्त) मांस- कुत्रापि वि.२, eleviथा. जनेस 02वी. (पुं. न. (पिष्ट+ नापि खलु हा पिशितस्य लेशः-भामिनी० १।१०५ । संज्ञयां कन्) धान्यना दोन ४२८. मातY31, 4si, -कचादि पीनं पिशितं घनं तत । स्थानं रतेः किं । 20. 40२. (न. पिष्टमिव प्रतिकृतिः इवार्थे नरकं न योषित् -मार्कण्डेयपु० २५।१७ । कन्) तसर्नु, यूएस-योग, नेत्रनो तनो रोग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy