________________
१४११
पिशङ्गक-पिष्टक]
शब्दरत्नमहोदधिः। पिशङ्गक पुं. (पिशङ्गस्य इव कायति, के+क) विष्ण.. | पिशितभुज् पिशिताशन, पिशिताशिन् त्रि. (पिशितं पिशङ्गता स्त्री., पिशङ्गत्व न. (पिशङ्गस्य भावः तल्+टाप्- भुङ्क्ते, भुज्+क्विप्/पिशितमनाति, अश्+कर्त्तरि त्व) पिंगणाश, श्याम मिश्रित पी .
ल्यु०/अश्+णिनि) मांस. पाना२, मांस भक्षय पिशङ्गभृष्टि त्रि. (भ्रस्ज्+कर्मणि क्तिच्, पिशङ्ग एव
२८२ ५क्षा, राक्षस, प्रेत वगरे. भृष्टि सारभूतोऽस्य) शुद्ध पाप गर्नु.
पिशिती, पिशी स्त्री. (पिशितवद्गन्धोऽस्त्यस्याः ङीप्/ पिशङ्गराति त्रि. (पिशङ्गः बहुरूपो रातिर्धनमस्य) Ul
पिश्+क+गौरा. ङीष्) °४ामांसी नाम.नी. वनस्पति. ધનનો સ્વામી, અત્યન્ત ધનવાન.
पिशितोदक न. (पिशितं वर्ण उदकं यस्मात्) उस२. पिशङ्गिला स्त्री. (पिशं बहुरूपं गिलति, गिल्+ख मुम्
पिशील न. (पिश्+बा. ईल) भाटीनु पयुं, उयुं, च) पित्त
____भाटीन पास पिशाच, पिशाचक पुं. (पिशितमाचामति, आ+चम्+बा.
पिशुन न. (पिश्+ उनन् किच्च) स२. (पु.) न८२६,
51132, गुप्त हूत. (त्रि. पिश्+ उनन् किच्च) याउियुड पृषो./पिशाच+स्वार्थे क) पिशाय-हेवति, प्रेत,
पिशुनजनं खलु बिभ्रति क्षितीन्द्राः-भामिनी० १७४ । भूत-नन्वाशितः पिशाचोऽपि भोजनेन- विक्रम० २।
२-घातही, अधम, दोडी, भू, सूय, बतावना२पिशाचक त्रि. (पिशाचनिवारणे कुशल: आकर्षा. कन्)
शत्रूणामनिशं विनाशपिशून:-शिशु० १७५। - पिययने २. ४२वाम दुशम. (त्रि. पिशाच इव
तुल्यानुरागपिशुनम्-विक्रम० २।१४ । स्म॥२४- क्षेत्रं कायति, कै+क) प्रेत-पिशायना समान यक्ष. कोरे.
क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः-मेघ० ४८। पिशाचकिन् पुं. (पिशाचक: यक्षादिरस्त्यस्य, पिशाचक+
पिशुनता स्त्री., पिशुनत्व न. (पिशुनस्य भावः तल्+टाप्___इनि) यक्षनो 640 सुखर, धननो स्वामी दुबे२.
त्व) याउिया५, २५j, घातडीj. पिशाचता स्त्री., पिशाचत्व न. (पिशाचस्य भावः | पिशुनवचन न. (पिशुनं च तत् वचनं च) हेवी, तल्+टाप्-त्व) पिय५j.
ચાડી કરવી, નિન્દા ભરેલું ભાષણ, ભૂંડું બોલવું, पिशाचद्रु, पिशाचवृक्ष पुं. (पिशाचप्रियः द्रुः घनान्ध- महनामी. (त्रि. पिशुनं वचनं यस्य) युगाना२,
कारत्वात्/पिशाचप्रियो वृक्षः) Pules वृक्ष. ખરાબ ભાષણ કરનાર, ભૂંડું બોલનાર. पिशाचमोचन न. (पिशाचस्य विमोचनं यस्मात्) ते पिशुना स्त्री. (पिशुन+टाप्) aak us, वनस्पति નામનું એક તીર્થ.
स्पृ-पूरी मधुरी.. पिशाचसभ न. (पिशाचानां सभा समा० अच) विशयनी । पिष् (रुधा. पर. स. अनिट्-पिनष्टि) पास, भूड समा, प्रेतावास..
४२वी, ६- अथवा भवतः प्रवर्तना न कथं पिशाचिका, पिशाची स्त्री. (पिशाची+स्वार्थे क+टाप्
पिष्टमियं पिनष्टि नः-नैष० २।६१। -भाषपेषं पिनष्टि हुस्वः/पिशाच+ जातित्वात् स्रियां ङीष् /
नः- महावीर० ६।४५। ॥ ४२वी, भारी नामपिशाचवद्गन्धोऽस्त्यस्याः पिशाच+अच+ङीष)
क्रमेण पेष्टुं भुवनद्विषामसि-शिशु० ११४०। पिशायए- किमनया आयुधपिशाचिकया
पिष्ट न. (पिष्+क्त) सी. ३y. (पुं. न.) Ele, महावीर० ३। -तस्य खल्वियं यावज्जीवमायुधपिशाची
भूयो (पुं.) . नामना षि. (पुं. पिष्+कर्मणि न हृदयादपक्रामति-बालरामा० ४। - कियच्चिर
क्त) हणेल, भू.डी. 5२८, 5२८. निस् पूर्व
पिष्- यूए[ ४२j, 323 5250 ४२वा- निष्पिपेक्षक्षितौ मियमतिनाटयिष्यति भवन्तमायुधपिशाची-अनर्घ० ४।
क्षिप्रं पूर्णकुम्भमिवाम्भसि-महा० । -शिलानिष्पिष्टગન્ધમાંસી વનસ્પતિ, જટામાંસી વનસ્પતિ.
मुद्गरः-रघु० १२१७३। पिशिक (पु.) ते नामनो में देश.
पिष्टक त्रि. (पिष्टस्य विकारः पिष्ट+कन) बोटनी पिशित न. (पिश्यते स्म, पिश्+क्त) मांस- कुत्रापि
वि.२, eleviथा. जनेस 02वी. (पुं. न. (पिष्ट+ नापि खलु हा पिशितस्य लेशः-भामिनी० १।१०५ ।
संज्ञयां कन्) धान्यना दोन ४२८. मातY31, 4si, -कचादि पीनं पिशितं घनं तत । स्थानं रतेः किं ।
20. 40२. (न. पिष्टमिव प्रतिकृतिः इवार्थे नरकं न योषित् -मार्कण्डेयपु० २५।१७ ।
कन्) तसर्नु, यूएस-योग, नेत्रनो तनो रोग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org