________________
१४०८
शब्दरत्नमहोदधिः।
[पितृमन्दिर-पित्तवल्लभा पितृमन्दिर न. (पितृणां मन्दिरमिव) Hul, स्म.न. | पितृसद्मन् न. (पितॄणां सद्म इव) मश, स्मशानपितृमेध पुं. (पित्रुद्देशकः मेधः) पितृमी.मे.देश. २वाम । त्रिलोकनाथः पितृसद्मगोचरः' -कुमारसम्भवे । આવતું એક કર્મ.
पितृसामान्य न. (पितृणां सामान्यम्) सर्व पितृमो. पितृयज्ञ पुं. (पितृभ्यः पितृनुद्दिश्य वा यज्ञः) पंचमडाय. पितृसू स्त्री. (पितरं सूते, सू+क्विप्) पितानी माता
પૈકી પિતૃઓને તૃપ્ત કરવાનો તે નામનો યજ્ઞ- ही- (स्त्री. पितृणां सूर्जननीव) संध्या. अध्यापनं ब्रह्मयज्ञः पितृयज्ञश्च तर्पणम्-मनु० ३७०।
पितृस्थान न., पितृस्थानीय त्रि. (पितॄणां स्थानमस्मिन्, पितृयान पुं. (पितरो यान्ति अनेन, या+करणे ल्युट)
पितृ+स्था+अनीयर्) पितृrus. (त्रि. पितृस्थाने પિતૃઓનો ચન્દ્રલોકમાં જવાનો માર્ગ.
स्थानमस्य) पिताना स्थाने. २४ी. पोष। ४२ना२. पितृराज पुं. (पितृणां राजा टच् समा०) यमव., म..
पितृहन् पं. (पितरं हन्ति, हन्+क्विप्) नापने भारी पितृरूप त्रि., पितृवत् अव्य., पितृसन्निभ, पितृसमान
inना. त्रि. (ईषदूनः जनकः पिता, पितृ+रूपप्/ पितृ+तुल्यार्थे वत्/पित्रा गुरुणा संनिभा तुल्यता
पितृहू पुं. (पितृनाह्वयत्यनेन, पितृ+हे+करणे क्विप्) यस्य/पित्रा समानः) पितानी समान, ५तुल्य,
म न- 'पितृहूर्दक्षिणे कर्णे उत्तरो देवहूः पापना. .२५२. (पुं.) शिव, भडाव..
स्मृतः' -भागवते । पितृलोक पुं. (पितृणां लोकः) यन्द्रका... 6५२ सावेद | पित्त न. (अपि+दो+क्त तादेशः अल्लोपः न दीर्घः) मे aus -कथं च बहुलाः सेनाः पाण्डवः
शरीरमा २७८. पित्तधातु- पित्तं च तिक्ताम्लरसं च कृष्णसारथिः । अस्यन्नेकोऽनयत् सर्वा पितृलोकं
सारकम् । तूष्णं द्रवं तीक्ष्णमिदं मधौ बहुधनञ्जयः- महा० १४६२।१०।।
राजनिघण्टः । पितृवन न., पितृवसति स्त्री. (पितृणां वनमिव/पितृणां | पित्तघ्न त्रि. (पित्तं हन्ति, हन्+टक्) पित्तनो नाश __ वसतिर्यत्र) स्मशन, मउहाणवानुं स्थान.
२नार औषध वगेरे. (न. पित्तं हन्ति, हन्+ पितृवनचर त्रि. (पितृवने चरति, च+ट) Huni. टक) घी. રહેનાર પ્રેત વગેરે.
पित्तनी स्त्री. (पित्तघ्न+ङीप्) - मधुली शीतला पितृवनेचर पुं. (पितृवने चरति, चर्+ट अ.स.) शिव, स्निग्धा पित्तघ्नी मधुरा लघुः-भावप्र० १।१। माहेव.
पित्तज्वर पुं. (पित्तनिमित्तो ज्वरः) पित्तना ५थी. पितृवर्तिन् पुं. (पितृ+वृत्+णिनि) हत्त नमन. आवेदो तव, पित्तनो ताव- विशेषतः कोमलनारिकेलं
निहन्ति पित्तज्वरमूत्रदोषान्-राजनिघण्टः । पितृवाक्पर त्रि. (पितृवाचि परः) 44.0. AUSuvi
| पित्तद्राविन् पुं. (पित्तं द्रावयति, द्रु+णिच्+णिनि) भाई तत्५२.
दी, साबु. (त्रि.) पित्तने ouी नजना२. पितृव्य पुं. (पितुर्धाता पितृ+व्यत्) पिताना नानी
पित्तधरा स्त्री. (पित्तं धारयति) ते नामनी में. 5 - भोटो Mus-stst- पितृव्यो जनकभ्राता
षष्ठी पित्तधरा नाम या कला परिकीर्तिता । ज्येष्ठतातोऽग्रजो यदि । पितुः कनिष्ठभ्राता तु
__पक्वामाशयमध्यस्था, ग्रहणी सा प्रकीर्तिता' -सुश्रुते । खुल्लतातोऽभिधीयते-शब्दरत्नावली । पितृश्राद्ध न. (पितृप्रीत्यर्थ श्राद्धम्) मापन श्राद्ध.
पित्तरक्त न. (पित्तसंसृष्टं रक्तम्) २७त. पित्तनो रोग. पितृषदन न. (पितरः सीदन्ति उपविशन्त्यत्र, सद्+आधारे
पित्तल त्रि. (पित्तमस्त्यस्याधिक्येन लच्) पुष्प पित्तवाणु . ल्युट् षत्वम्) ६.
-सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु-सुश्रुते । पितृष्वसृ स्त्री. (पितुः स्वसा) मापन पाउन-05
(न. पित्तं तद्वर्णं लाति, ला+क) पित्तन. ५धातु, मातृष्वसा मातुलानी पितृव्यत्री पितृष्वसा-दायभागः ।
ભોજપત્રનું ઝાડ. पितृष्वसीय पं. (पितृष्वसरपत्यं पुमान छ) पापी | पित्तला स्त्री. (पित्तल+टाप्) ..तनी वनस्पति
जननी. ह.२, नो छोरी- पितृष्वस्रीयाय तोयपिप्पली । सुतामनपत्याय भारत ! -महा० ११११।२।
| पित्तवल्लभा स्त्री. (पित्तं वल्लभं यस्याः) tणु अतिविष.
२.t.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org