________________
पित्तहन्-पिपासित शब्दरत्नमहोदधिः।
१४०९ पित्तहन् त्रि., पित्तारि पुं. (पित्तं हन्ति, पित्त+हन्+क्विप्/ | पिनद्ध त्रि. (अपि+नह+क्त अपेरल्लोपः) ५३२j,
पित्तस्य अरिः तन्नाशकत्वात्) पित्तनो ना ४२नार, मो. वस्त्र- यदस्थिभिर्निर्मितवंशवंश्यस्थूलं त्वचा (स्त्री.) वनस्पति पात५।५., दाम, पित्त २४ रोमनखैः पिनद्धम्-भाग० ११।८।३३।। यंहन.
पिनस पं. (पीनस पृषो.) सणेम, शहीनो रोग पित्तातिसार पुं. (पित्तजनितो अतिसारः) पित्तथा पहा पिनह्य अव्य. (अपि-नह+ ल्यप्) ५डेशन, मोढीन. થયેલો ઝાડાનો રોગ.
पिनाक पुं. न. (पा रक्षणे+आकन् नुट धातोरात पित्ताभिष्यन्द पुं. (पित्तकृतः अभिष्यन्दः) पित्तने दी। ___ इत्वम्) ते ना. मडावन धनुष- पिनाकमिव रुद्रस्य આંખમાંથી પાણી ઝરતો રોગ.
क्रुद्धस्याभिघ्नतः पशून्-महा० ६।६०।१८। त्रिशूण पित्र्य त्रि. (पितुः इदं प्रियं वा यत् रीङ्गादेशः) मापन, નામનું અસ્ત્ર, ધૂળનો વરસાદ. .
पितासम्बन्धी मापन य. तिमी म | पिनाकधर, पिनाकपाणि, पिनाकभृत्, पिनाकिन् ज्येष्ठ एव तु गृङ्ख्यात् पैत्र्यं धनमशेषतः ।
पुं. पिनाकं धारयति, धृ+अच्/पिनाकः पाणौ यस्य/ शेषास्तमुपजीबेयुर्यथैव पितरं तथा-दायभागः ।
पिनाकं बिभर्ति, भृ+क्विप् तुक् च/पिनाक+अस्त्यर्थे (न. पितरो देवता अस्य, पितृ+यत् रीङ्गादेशः)
इनि) महादेव, शिव, ४२- कुर्यां हरस्यापि भघा नक्षत्र, मध, पितृतीय. (पितॄणां प्रियः, पितृ+यत् ।
पिनाकपाणेधैर्यच्युति के -कुमा० । 'मृगानुसारिणं रींगादेशः) १६. (पुं. पितुस्तुल्यः बाहु० यत्
साक्षात् पश्यामीव पिनाकिनम्' -शाकुन्तले । रींगादेशः) भोटो. माS, 4.डी.ल. अन्धु. (त्रि. पितृत
पिनाकी स्त्री. (पा+आकन्+नुट्+ङीप्) मे तनी आगतः यत् रींगादेशः) 44थी. भावेस. हसत.
सा.. वगरे.
पिन्यास न. (अपिगतो विज्ञातो न्यासो यस्य अपेरल्लोपः)
डिं. पित्र्या स्त्री. (पितरो देवता अस्याः, पितृ+यत् रींगादेशः+ ___टाप्) पूनम, समास तिथि.
पिपतिषत् पिपतिषु त्रि. (पतितुमिच्छति, पत्+सन् पित्र्यावत् त्रि. (पित्र्यः तत्सम्बन्धि अस्त्यस्य मतुप्
+शतृ/पतितुमिच्छुः , पत्+ सन्+उ) 43वाने मस्य वः दीर्घ) पितृ-५. संci.
६२७तु, ५34। यातु. (पुं. पतितुमिच्छति, पत्+ पित्र्यावती स्त्री. (पित्र्यावत्+ङीप्) न्या.
सन्+शतृ) पंजी, पक्षी..
पिपतिषा स्त्री. (पतितुमिच्छा, पत्+सन्+भावे अ+टाप्) पित्सत् त्रि. (पतितुमिच्छति, पत्+ सन्+इस् अभ्यास
પડવાની ઈચ્છા, પડવાની ઉમેદ, लोपश्च पित्स्+ शतृ) ५3वानी ६२७। ७२तुं, ५उवा
पिपविषत्, पिपविषु त्रि. (पवितुमिच्छति, पू+सन्+शतृ/ यातुं. (पुं.) ५६l, jul.
पवितुमिच्छुः, पू+ सन्+भावे उ) पवित्र ४२वा पित्सल पुं. (पतितुमिच्छत्यत्र, पित्स्+आधारे कलच्)
ઇચ્છતું, શુદ્ધ કરવા ચાહતું પવિત્ર, કરવા ચાહનાર. भा.
पिपविषा स्री. (पवितुमिच्छा, पू+सन्+भावे अ+टाप्) पिदधत् त्रि. (अपि+धा+शत अपेरल्लोपः) isतुं,
પવિત્ર કરવાની ઇચ્છા, શુદ્ધ કરવાની ઇચ્છા. આચ્છાદન કરતું.
पिपासत्, पिपासावत्, पिपासु त्रि. (पातुमिच्छति, पिद्ध (पुं.) में तनो भृ.
पा+सन्+शतृ/पातुमिच्छुः, पा+सन्+ उ/पिपासा पिधान न. (अपि+धा+ल्युट अपेरल्लोपः) aisj, aisel,
+अस्त्यर्थे मतुप, मस्य वः) तरस्युं, तरसवाणु, पान ॥२७ाहन, शरी२. 6५२ ढांडवार्नु पर्छ- युगपज्ज
5२॥ २७तुं, पावा ६२७तुं- पिपासवो ययुर्देवाः घनोरःस्तनपिधानमधुरे ! त्रपा स्मितामुखि ! - आर्या
शतक्रतुपुरोगमाः-महा० ३।२२३।२५। सप्तशत्याम्-४८१।
पिपासा स्त्री. (पातुमिच्छा, पा-पाने+सन्+भावे अ+टाप्) पिधानक न. (पिधानाय कायति के+क) तलवार
तरस, तृषा, पावानी. छ... વગેરેનું મ્યાન.
पिपासित त्रि. (पिपासा संजाता यस्य, इतच्) पान. पिधानता स्त्री., पिधानत्व न. (पिधानस्य भावः
४२वी. मेवाणु, त२सवाणु- नग्नो मुण्डः कपालेन तल्+टाप्-त्व) aisatusj, in५.
भिक्षार्थी क्षुत्पिपासितः-मनु० ८।९३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org