________________
पितृक-पितृमत्] शब्दरत्नमहोदधिः।
१४०७ पितृक त्रि. (पितुः सम्बन्धि. पितुरागतं वा कन् यद्वा | पितृता स्त्री., पितृत्व न. (पितु वः, पितृ+तल्+टाप्
पैतृक+पृषो.) थी. सावेडं, पित संबंधा... त्व) पिता, पितृप (पितृदत्त एव ठच् वा दत्तलोपः) पिता आपो, पितृदान, पितृदानक न. (पितरि पित्रे वा दानम्। दुस-भागत-मानुवंशि, भौहार
पितृदान+स्वार्थे क) पितृमोन तृप्त ७२वा माटे पितृकर्मन् न., पितृकल्प पुं., पितृक्रिया स्री. જલદાન, શ્રાદ્ધમાં પિતૃને ઉદ્દેશી વસ્ત્ર, અન્ન વગેરે
(पितृनुद्दिश्य कर्म-पितृनुद्दिश्य कार्यम्/पितृनुद्दिश्य मावत. कल्पो विधानम्/पितृनुद्दिश्य क्रिया) पितृप्रीत्यर्थ | पितृदेवत न. (पितरः दैवतं यस्य) मघा नक्षत्र.. यतुं 5 (5) पिता, 5- 3या, पितृभानु पितृपक्ष पुं. (पितृणां प्रियः पक्षः) मा६२ भासन श्राद्ध.
१५क्ष, पितृन गुणमा पथनार. (त्रि. पितृणां पितृकल्प त्रि. (पितृ+ईषदूने कल्प) पिता तुझ्य, पिता पक्षः) पिताथी. व ३ पुरुष स्त्री सोनु त्रि. समान.
पितृपति पुं. (पितृणां पतिः) यमरा -त्वं ब्रह्मा पितृकानन, पितृगृह न. (पितृणां काननमिव/पितृणां हरिरजसंज्ञिस्त्वमिन्द्रो वित्तेशः पितृपतिरग्बुपतिः
गृहमिव) स्म२॥न, PAUL -पञ्चवर्षाधिकान् मान् समीर:-मार्कण्डेये १०४।३७ ।
दाहयेत् पितृकानने-महानिर्वाणतन्त्रे १०७९।। | पितृपद न. (पितॄणां पदम् स्थानम्) पितृels, पितृमोन पितृकुल्या स्त्री. (पितृकृता कुल्या) ते. नामनु ताथ. । स्थान, पितार्नु स्थान. पितृगण पुं. (पितॄणां गणः) सोमस६, अग्निष्वात्त, | पितृपात्र न. (पितृकर्मणि उपयुक्तं पात्रम्) पितृभi
બહિષ, આજ્યપ, સોમપ વગેરે પિતૃલોકમાં રહેનાર श्राद्धमi 64यो स. પિતૃસમુદાય, પિતર, વંશ પ્રવર્તક, જે પ્રજાપતિના | पितृपितृ पुं. (पितुः पिता) Munaa auy, Euel. पुत्र हता- मनु० ३११९४-१९५।
पितप्रस स्त्री. (पितः प्रसः) मापनी. भाहाही. पितृगाथा स्त्री. (पितृभिः पठिता गाथा) पितृमी (सी. पितृणां प्रसूरिव) संध्या, सायं 50ભણેલ શ્લોકસમુદાય.
रजनीमियमुपनेतुं पितृप्रसूः प्रथममुपतस्थे- आर्यासप्तपितृग्रह (पुं.) ति स्वामीनो अनुय२. अड. __ शत्याम् ५०१। पितृघातक त्रि. (पितुः घातकः) पितानो न॥२५ ४२४२, | पितृप्रात त्रि. (पितृतः प्राप्तम्) माथी भेगवे-मजेल. पितानो १५ ४२।२.
पितृप्रिय पुं. (पितृणां प्रियः) Hind, wind. पितृतर्पण न. (पितृणां तर्पणम्) पितृमीनी. सहान. | (त्रि. पितुः प्रियः) मापने वायु, पिताने प्रिय.
३५.तृप्ति ४२॥छते. (न. तृप्यन्तेऽनेन, तृप्+करणे | पितृबन्धु, पितृबान्धव पुं. (पितुर्बन्धु/पितुर्बान्धवः) ल्युट पितॄणां तर्पणम्) पितृतीर्थ-मुष्ठ तथा બાપનો ભાઈ, બાપની ફઈનો દીકરો, પિતાની तठनीनो मध्य प्रदेश- अन्तराङ्गुष्ठदेशिन्यो पितृणां भासीन छोरी– “पितुः पितुःस्वसुःपुत्राः, पितुर्मातुः तीर्थमुत्तमम्-अमरः । (पुं. पितरस्तृप्यन्तेऽनेन, तृप्+ स्वसुःसुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाःल्युट) तर...
उद्वाहतत्त्वे ।' पितृतस अ. (पितृ+पञ्चम्यर्थे तसिल्) लापथी, पिताथी..पितृभ न. (पितृप्रियं भम्) मघा नक्षत्र पितृतिथि स्त्री., पितृदिन न., पितृदिवस पुं. (पितृप्रिया | पितृभक्ति स्त्री. (पितुः भक्ति) पिताना. मति, पितृमीनी.
तिथिः/पितृप्रियं दिनम्-दिवसम्) अमास., सेवा. समावास्या- अमावास्यादिनं वोऽस्तु तस्यां पितृभोजन न. (भुज्+भावे ल्युट. पितृणां भोजनम्) कुशतिलोदकैः-वराहे पितृसर्गस्थितिवर्णनम् । माता પિતૃને સમર્પણ કરવા યોગ્ય ભોજન. કે પિતાનો શ્રાદ્ધ દિવસ.
. (पुं. पितृभिर्भुज्यते, भुज्+कर्मणि ल्युट) ४.६. पितृतीर्थ न. (पितृप्रियं तीर्थम्) अंगुष्ठ तथा नीन| पितृभातृ पुं. (पितुर्भ्राता) unit. Hus-stat....
मध्यमा, या वगैरे तीर्थ- पितृतीर्थ-गया नाम | पितृमत् त्रि. (पितृ+अस्त्यर्थे मतुप्) लेने लाय. सोय सर्वतीर्थवरं शुभम्-कौमें उपविभागे ११. अ० । । त, पिdiuni.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org