________________
१३९६
पार्विक त्रि. (पर्वणि भवः, काला. ठञ् ) पर्वमा थनार. (पुं.) पूनमनो यन्द्र.
पार्शव पुं. (पर्शना आयुधेन जीवति, पर्शु + अण्) इ२सी ધારણ કરનાર યોદ્ધો.
पार्श्व पुं. न. ( स्पृश्यते, स्पृश् + श्वण् पृ आदेशश्च ) शरीरनुं पडतुं -शयने सन्निषण्णैकपार्श्वम् - मेघ० ८९ । सुट - पीठरं क्वथदतिमात्रं निजपार्श्वानेव दहतितराम्पञ्च० १।३२४ । सभीप, पासे- 'न मे दूरे किञ्चित् क्षणमपि न पार्श्वे रथजवात्' - शाकुन्तलम् १ ९ (न. पशूंना समूहः पर्शु + अण्) इ२शीनो समूह, 342 ભરેલો उपाय, લુચ્ચાઈ, शहता. (पुं. स्पृश् + श्वण् पृ आदेश्च) ঈवीशमा छैन तीर्थ५२, ते नामनो रोड सेव यक्ष- पार्श्वे चित्तमहं घेऽखिलविदे मां पार्श्व ! पार्श्व नय ।' (त्रि.) ननु, पडनु, संनिदृष्ट. पार्श्वक त्रि. (पार्श्वेन अनृजूपायेन शाठ्येनान्विच्छति कन्) उपरथी } सुय्याथी प्रयत्न उरवावाणुं - कुसृत्या विभवान्वेषी पार्श्वकः सन्धिजीवकःहेमचन्द्रः ।
शब्दरत्नमहोदधिः ।
पार्श्वग, पार्श्वगत त्रि. (पार्श्वे गच्छति, गम् +ड / पार्श्वे गतः, गम् + कर्मणि क्त / पार्श्वे तिष्ठति, स्था+क) પાસે રહેનાર, સમીપમાં રહેનાર નોકર, સૂત્રધારનો
सेव-12.
पार्श्वतस् अव्य. (पार्श्व+पञ्चम्याद्यर्थे तसिल् ) सभीपथी, पासेथी, पडणेथी -मित्रकृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः- रघु० - १९।३१ ।
पार्श्वतीय त्रि. (पार्शतो भवः, पार्श्व+छ) पडणे-आलुखे
४२नार.
raft (at. fa.) usta, yed. पार्श्वेकादशी स्त्री. (पार्श्वस्य हरेः पार्श्ववर्त्तनस्य
निमित्तमेकादशी) लारवा सुह अगियारश. पार्श्वोदरप्रिय पुं. (पार्श्वमुदरं च ताभ्यां प्रीणाति भोजनं,
प्री+क) ४२यसो नामनुं पयर प्राशी. पार्षत त्रि. ( पृषतस्य विराटनृपस्येदमण्) विराटराभनुं,
વિરાટ નૃપ સંબંધી કાબરચીતરા હરણ સાથે સંબંધ राजनार. (पुं. पृषतस्य विराटनृपस्यापत्यं पुमान् अण) धृष्टद्युम्न शुभ.
पार्षती स्त्री. ( पृषतस्यापत्यं स्त्री अण् + ङीप् ) द्रौपदी - युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती । द्रौपद्यां भज्यमानायां तदन्नं क्षयमेति च महा० ३।३।८५ । दुर्गा.
थनार, सभीप थनार.
पार्षद् स्त्री. ( परिषद् पृषो.) सभा.
पार्श्वद त्रि. (पास्व ददाति दा+क) सेव, नोड२, पार्षद, पार्षद्य त्रि. ( पार्षदमर्हति अण् / पार्षदमर्हति,
४२.
पार्षद + ष्यञ् ) सभासह, समाने योग्य अतौ द्वौ पार्षदौ मह्यं जयो विजय अव च भाग० ३ । १६ । २ । पार्षदंश त्रि. ( पृषदंशे भवः उत्सा० अञ्) पाएशीना બિન્દુમાં થનાર.
पार्षदश्व त्रि. ( पृषदश्वस्य वायोर्नृपभेदस्य वेदम् अण्) વાયુનું, વાયુ સંબંધી, પૃષદશ્વ નામના રાજાનું, તે राम संबंधी. (पुं.) गोत्रप्रवर्त खेड ऋषि.. पार्षिक (पुं.) ते नामनो गोत्रप्रवर्तः ऋषि पाष्ठिक त्रि. (पृष्ठे षडहे भवः ठञ् ) छ हिवसभां धनार
पार्श्वनाथ पुं. (पार्श्वः नाथः) ঈवीसभा छैन तीर्थ४२ पार्श्वनाथ, तेभना पितानुं नाम अश्वसेन अने भातानुं નામ વામાદેવી.
पार्श्वपरिवर्त्तन न. ( पार्श्वेन परिवर्त्तनम् ) पणुंपासुं
[पार्विक - पाष्ठिक
पार्श्वल त्रि. (पार्श्व + अस्त्यर्थे लच्) इस्सीना समुद्दायवानुं કુહાડીના સમૂહવાળું.
पार्श्ववक्त्र पुं. (पार्श्वे वक्त्रमस्य) महादेव, शं४२. पार्श्वशय त्रि. (पार्श्वाभ्यां शेके, शी+अच्) जने पडणे
ईश्ववुं पड हलवु.
पार्श्वपिप्पल न. ( पार्श्वे पिप्पलमिव) खेड भतनी हरडे. पार्श्वभाग पुं. (पार्श्वस्य भागः) पडजानो-पासेनो प्रदेश. पार्श्वयक्ष (पुं.) ঈवीशमा तीर्थरनो सेव खेड यक्ष.
Jain Education International
-
सुनार.
पार्श्वशूल पुं. (पार्श्वे जातः शूलः) पडणाभां थतो शूल रोग - पार्श्वशूल स विज्ञेयः कफानिलसमुद्भवःसुश्रुते ।
पार्श्वादि (पुं.) पाशिनीय व्या२श प्रसिद्ध शहगए। -
सच-पार्श्व, उदर, पृष्ठ, उत्तान, अवमूर्द्ध इति । पार्श्वास्थि न ( पार्श्वस्य अस्थि) पडजानुं हाउहुँ. पाश्विक त्रि. (पार्श्वे भवः, पार्श्व+टक्) पडजे थनार सभीपमां थनार. (पुं.) जाकगर, गारुडी, इन्द्रभज
For Private & Personal Use Only
www.jainelibrary.org