SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ पाणि-पालि] पाष्णि पुं. स्त्री. (पृष्यते भूम्यादिकमनेन, पृष्+नि निपा. | वृद्धिः) घूंटीनो नीयेनो लाग-पगनी खेडी उद्वेजयत्यङ्गुलिपाणिभागान् मार्गे शिलीभूतहिमेऽपि यत्र - कुमा० १।११ । पीठ- शुद्धपाणिरयान्वितःरघु० ४ । २६ । सैन्यनो पाछणनो भाग -सैन्यपृष्ठे पुमान् पाष्णिः पश्चात् पदजिगीषयोः - रत्नकोषः । सातपा (स्त्री. पृष्+नि) उन्मत्त स्त्री, डुंती, व्यत्मियारी स्त्री. (पुं.) छतवानी ईच्छा. पाष्णिक्षेम (पुं.) ते नामे खेड विश्वदेव. पाणिग्राह पुं. ( पाष्णिं पृष्ठपदं गृह्णाति, ग्रह् + अण् ) વિજય માટે જતા રાજાની પૂંઠ પકડનાર પાછળ परेलो शत्रु - पाष्णिग्राहं संप्रेक्ष्य तथा क्रन्दनमण्डलेमनु० ७।२०७ । जार रामना मंडसभां पाछन રહેનાર રાજા. पाष्णित्र न. ( पाष्णि त्रायते, त्रै+क) २४२नो पाछलो लाग. पाष्णिवाह त्रि. (पाणि वहति, वह् + अण्) पडजे रही કામ સાધી આપનાર, કાર્ય નિભાવનાર બહાર રહેનારો ઘોડો. पार्णील त्रि. (पाणिरस्त्यस्य लच् दीर्घश्च) पीठवाणु, ઘૂંટીના નીચેના ભાગવાળું. पाल् (चुरा. उभ. स. सेट् पालयति - ते) रक्षा 5, पाणवु. पाल, पालक ( पालयति, पाल्+अच्ण्वुल्) पाजनार - यथा- गोपालः, वृष्णिपालः । रक्षा ४२नार दिवावक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत् तु पालो वक्तव्यतामियात्मनु० । घोषनार (पुं. पाल+भावे अच) रक्षा - विवादः स्वामिपालयोः - मनु० ८1५1) पालन. पालक पुं. ( पालयति, पाल् + ण्वुल् ) घोडानी रक्ष, अश्वपाल, चित्रानुं आउ. पालकाप्य (पुं.) ते नामनी डरेगुनी पुत्र खेड मुनि, (न.) पालप्राप्य भुनिखे जनावेसुं हाथी, घोडा वगेरेनां લક્ષણો જણાવનાર અર્થશાસ્ત્ર. पालक्या स्त्री. पालङ्क पुं. ( पालाय कायति, कै+क पृषो. / पालङ्क + स्वार्थे ष्यञ् / पाल् + क्विप् पाला अङ्कयते, अङ्क +घञ्) पावनी भाऊ. पालघ्न पुं. (पालं क्षेत्रं हन्ति, हन् + ठक् ) वरसाहभां ઊગતી કાગડાની ટોપી, એક જાતનું પાણીનું ઘાસ. शब्दरत्नमहोदधिः । Jain Education International १३९७ पालङ्की, पालङ्कया (पुं.) ( पालङ्क + स्त्रियां ङीप् / पालङ्कय+टाप्) पासडनी लाक, कुन्दुरु नामनुं वृक्ष. पालङ्क्य (पुं.) पक्षी. पालन न. ( पाल्यतेऽनेन, पाल् + ल्युट् ) २क्षा ४२, पाणवु, पोषएा कुं. (न. पाल्यतेऽनेन, पाल् + करणे ल्युट् ) ताल वियायेसी गायनुं दूध. पालयत् त्रि. (पाल्+शतृ) रक्षा हरतु, पाणतु. पालयितृ त्रि. (पाल + तृच्) रक्षा ४२नार, पाजनार पालल त्रि. ( पललस्य तिलचूर्णस्य विकारः अण्) तस કચરીને અથવા ખાંડીને કરેલ તલવટ વગેરે. पालवणिज् पुं. (पाले कन्यारक्षणे वणिक्) डुंवारी કન્યાનું રક્ષણ કરનાર કન્યાપાલ, पालाश त्रि. ( पलाशस्य विकारः अवयवो वा अण्) ખાખરાનું બનાવેલું, ખાખરાના ફૂલ-અવયવ વગેરે. (पुं. पलाशस्य वर्ण इव वर्णोऽस्त्यत्र अण् ) बीसो रंग, तमालपत्र (त्रि. पालाश + अस्त्यर्थे अच्) सीसा रंगनुं, सीसा रंगवानुं -पालाशता - प्रसितकर्बुराणाम्-बृहत्संहितायाम् ९३ । ४ । ब्राह्मणो वैल्वपालाशी क्षत्रियो वटखादिरौ - मनु० २।४५ पालाशक पुं. (पालाश + स्वार्थे क) तमालपत्र, सीलो रंग. पालाशषण्ड पुं. ( पालाशानां षण्डो यत्र ) भगध देशબિહાર પ્રાન્ત, તમાલપત્રનો સમૂહ. पालाशविधि (पुं.) भाशसनुं शज न भउतुं होय त्यारे ખાખરાના પાંદડાનું પૂતળું કરી તેની દાહક્રિયા વગેરે रवी ते. पालाशि पुं. ( पलाश + इञ्) ते नामनो गोत्रप्रवर्त ऋषि. पालाशी स्त्री. ( पालाश + ङीप् ) खेड भतनुं काउ पालि, पालिका, पाली स्त्री. (पल्+बा. इण्- ङीप् / पालि+स्वार्थे क+टाप्) तसवार, जग वगेरेनी धार, डाननो अग्रभाग -यस्य पालिद्वयमपि कर्णस्य न भवेदिह- सुश्रुते । पंगत खोज-विपुल पुलकपालिः स्फीतशीत्कारमन्तर्जनित-जडिमकाकुव्याकुलं व्याहरन्ती - गीत० ६ | १० | भूशो, थिल - निशानी, 3 દાઢી જેને આવી तेवी स्त्री, इ६-सीमा, नही વગેરેની પાળ, શિષ્યને આપવા યોગ્ય પદાર્થ, ઘેરાવ, बजाए, जोजो, खेड शेर, बताय, थाजी, तपेली. (स्त्री. पाल् + ण्वुल्+टाप् अत इत्वम् ) पालनारी स्त्री. (स्त्री. पालि+ संज्ञायां कन्+टाप्) ६हीं, भाषा વગેરે કાપવાની છરી, કાનની ચાંપ. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy