________________
पार्थ-पार्वायनान्तीया] शब्दरत्नमहोदधिः।
१३९५ पार्थ पुं. (पृथायाः कुन्त्या अपत्यं पृथा+अण्) कुन्तान पुत्र | पार्याप्तिकी स्त्री. (पार्याप्तिक+स्त्रियां जाति, ङीष)
युधिष्ठिर, अर्जुन वगैरे -सरस्तदासाद्य वनं च पुण्यं मे. तनी भगदी. ततः परं किमकुर्वन्त पार्थाः-महा० ३।२३५।१। - | पार्वण त्रि. (पर्वणि क्रियते, पर्वन्+अण्) पवन हिवसे. 'उवाच, पार्थ ! पश्यैतान् समवेतान् कुरूनिति'- 5२६योग्य. भ. बो३ -अमावस्यां यत् क्रियते गीतायाम् १।२५। (पुं. पृथेःपृथिव्या ईश्वरः अण्) तत् पार्वणमुच्यते-भविष्यपु० । (त्रि. पर्वणि भवः સાદડાનું ઝાડ, રાજા.
पर्वन्+अण) ५वमा डोना-थनाएं -क्रियते पर्वणि पार्थक्य न. (पृथक् इत्यस्य भावः, पृथक् +ष्यञ् न यत् तत् पार्वणमुदाहृतम्-भविष्यपु० । (न. पर्वणि
टिलोपः) cus, निराu५, पृथ३५ -घटप्रदीपवद् भवं अण) अमावास्यामे २वामां मावतुं श्राद्ध, व्यङ्ग्यव्यञ्जकयोः पार्थक्यमे-सान्द० ।
५वना हवसे. २रातुं पितृत. (पुं. पर्वणि पार्थव न. (पृथोर्भावः, पृथु+अण्) भोट५j, dunj,
ग्रहणयोग्यः अण्) . तनो भू. विस्तार, हुता-Bीमण५५. (पु. पृथोरयम्, | पार्वत त्रि. (पर्वते भवः, पर्वत+अण) पर्वतमा डोनार, पृथु+अण) पृथु२८%0. संबंधी, पृथुनु - ऋषिभि
पर्वतमा थना२. -भौमेन प्राविशद् भूमिं पार्वतेनार्याचितो भेजे नवमं पार्थवं वपुः-भागः० १।३।१४ ।
भवगिरिः-महा० ११३६।२०। (पुं.) 34. वी.आनु पार्थसारथि पुं. (पार्थस्य सारथिः) श्री.L, भीमांसा
83. (न. पर्वते भवं, पर्वत+अण) डिंगो , શાસ્ત્રનો ગ્રન્થ રચનાર તે નામનો વિદ્વાન.
શિલાજિત. पार्थिव पुं. (पृथिव्याः ईश्वरः अण्) २0%1, पृथ्वी पास
पार्वतायन, पार्वति पुं. (पर्वतस्यर्षेः गोत्रापत्यं फक्/ (त्रि. पृथिव्या विकारः इदं वा, पृथिवी+अञ्)
पर्वत इञ्) पर्वत. पिनो गोत्र. पृथ्वीन वि.२ ५६ वजे३, पृथ्वी संधी -यतो
| पार्वती स्त्री. (पर्वतस्य हिमाचलस्य तदधिष्ठातृदेवस्याऽरजः पार्थिवमुज्जिहीते-रघु० १३।६४ । पृथ्वीन -
पत्यम्, पर्वत+अण+डीप) उिमायनी पुत्री पार्वती, पार्थिवाद् दारुणो धूयस्तस्मादग्निस्त्रयीमय:भाग०१।२।२४ । (पुं. पृथिव्याः निमित्तं संयोग उत्पातो
दुहेवी -तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां वा अण) पृथ्वीन निमित्त, पृथ्वीना संयोग, पृथ्वीना
बन्धुजनो जुहाव कुमा० १।२६। (स्त्री. पर्वते भवा, उत्पात · मधुमत् पार्थिवं रजः-भाग० ११२।२४।
पर्वत+अण्+ङीप्) पी५२, ®ddl वनस्पति, (पुं. पृथिव्याः विकार अञ्) शरी२-हेड, सुशार..
સૌરાષ્ટ્ર દેશની માટી, દ્રૌપદી.
| पार्वतीतनय, पार्वतीनन्दन. पार्वतीपत्र. पार्वतीसत (न. पृथिव्यां भवं पृथिव्याः इदं वा, अञ्) तर्नु,
पुं. (पार्वत्याः तनयः/पार्वत्याः नन्दनः/पार्वत्याः पार्थिवी स्त्री. (पृथिव्यां भवा पृथिवी+अञ्+ङीप्) सीता पुत्रः। पार्वत्याः सुतः) स्वामी, पति. रामपत्नी, पृथ्वीना. पुत्री -पार्थिवीमुद्वहद् रघूद्वहः
पार्वतीपति, पार्वतीश्वर, पार्वतीश पुं. (पार्वत्याः रघु० ११।४५। (स्त्री. पार्थिवस्य स्त्री, पार्थिव+ङीष) पतिः (पार्वत्याः ईश्वरः-ईशः) शिव, माहेव.. २०%80-.. पत्नी , २४..
पार्वतीश्वर (न.) 10.. आवेडं शिवलिंगा. पार्दा पुं. (पृथेरपत्यं वा यक्) पृथिना वंशन में | पार्वतीय त्रि. (पर्वत+छ) ५डामनिवास. ४२॥२, २०%.
५.15, मे. विशेष ५४31 तिर्नु नाम -तत्र पार्पर (पुं.) यम.२.४, भूठीम.२ योगा, क्षयरोग, dud. जन्यं रघो|रं पार्वतीयगणैरभूत्-रघु० ४।७७। पार्य पुं. (पारे भवः पार+ष्यञ्) द्रविशेष. पार्वतेय त्रि. (पर्वते भवः ढक्) पर्वतमा डोना२-थनार, पार्यन्तिक त्रि. (पर्यन्त+ठक्) तिम, छेवटनु, नियs. ५६.31. (न. पर्वते भवं, पर्वत+ढक्) सुरमा, पार्याप्तिक त्रि. (पर्याप्तिरेव स्वार्थे क, साऽस्त्यस्य सौविरान. (पुं. पर्वते भवः, पर्वत+ढक्)
अण) संपए[-५२५२(पं.) . तनो भा. स२४भुजा इसन उ. (त्रि. पर्याप्तिमाह, पर्याप्ति+ठक्) संपूछा थयु- | पार्वायनान्तीया स्त्री. (पर्वणोऽयनस्य चान्ते विहिता બસ થયું એ પ્રમાણે બોલનાર.
छण) ते ना. म. ष्टि-यशनी सव.
ई
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org