________________
१३९४
शब्दरत्नमहोदधिः।
[पारिमुखिक-पार्जन्य पारिमखिक. पारिमख्य त्रि. (परिमखं वर्तते ठक। कर्परपारीपतितं मौरेयमिव हारितम-राजत० ४।३७३।
परिमुख+ष्यञ्) भुम पासे. °४ २२j, उपस्थित, હાથીના પગે બાંધવા पासे .
पारीक्षित त्रि. (परीक्षितस्येदं अण्) ५क्षित, ५क्षित पारियानिक पुं. (परियानं प्रयोजनमस्य ठक्) २स्तामा संधी- ततः सुवर्णधर्माक्षो राजा काशीपतिः किल । ४वा योग्य २५, २usी. वगैरे.
वपुष्टमां शुभां कन्यां ददौ पारीक्षिताय चपारिरक्षक पुं. (परिरक्षति आत्मानं, परि+रक्ष्+ण्वुल् देवीभाग० २।११।१२।
परिरक्षक+ अण्) तपस्वी, योगी, यति. | पारीण त्रि. (पारं गच्छति, पार+खञ्) ५२ गये, पारिवित्य, पारिवेत्रय, पारिवेत्र्य (न.) मोटोcus પાર પહોંચેલા, કર્મ-કાર્ય સમાપ્ત કરનાર, સુપરિચિત
અપરિણીત હોય છતાં નાનોભાઈ પરણે તે. त्रिवर्गपारीणमसौ भवन्तमध्यासयन्नासनमेकमिन्द्रःपारिवाजक, पारिवाज्य न. (परिव्राजकस्य भावः अण्) भट्टि० २।४६।
સંન્યાસ, સંન્યાસીનું ભ્રમણશીલ જીવન. पारीणह्य न. (परिणह् +ष्यञ्, उपसर्गस्य दीर्घः) घ२नो पारिश पुं. (पिपूर्ति, पृ+णिनि पारी तं श्यति, शो+क) __सामान, वास वगेरे. પારસ પીપળાનું ઝાડ.
पारीरण पुं. (पार्यां जलपूरे रणति, रण्+अच्) stual, पारिशील पुं. (परिशील+अण्) २240, पुदी, भालपुs.. -ust. पारिशेष्य न. (परिशेष+ष्यञ्) क्येां, शेष, 48... पारीरणी स्त्री. (पारीरण+स्त्रियां जाति. ङीष) आयली. पारिषत्क त्रि. (परिषदं तत्प्रतिपादकग्रन्थमधीते वेत्ति पारु पुं. (पिबति जलं रश्मिभिः, पा+रु:) सूर्य, भाग्नि, वा ठक्) परिषद विषय अन्य मानार 3 ___A053lk 3, यित्रानुं जाउ. नार.
पारुच्छेपि (पुं.) भावा५-ॐ प्रधान डोमविशेष. पारिषद, पारिषद्य त्रि. (परिषदि साधु, परिषद्+अण्/ | पारुष्ण (पुं.) पशुविशेष.
परिषदि साधु ण्य) समान. वि. श्रेष्ठ समास. पारुष्य न. (परुषस्य भावः परुषि भवो वा व्यञ्) वगैरे -शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास्तथा- ખરાબ ભાષણ, દુષ્ટ વાક્ય, ગાળ દેવી, નિષ્ફરપણું, महा० २।१०।३२। सभाम. सा. (त्रि. परिषति (२ता, विरुद्ध माय२९, ईन्द्रनु वन, मगुरुयन्न, भवं, परिषद्+अण) समामा थनार.
अभिवाह - पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः । पारिषदक त्रि. (परिषदा कृतं वुड्) परिष:-समामे असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् - रेडं.
तिथ्यादितत्त्वम् । (पुं. पारुष्यं दुर्वाक्यं तदिव पारिसीर्य त्रि. (परिसीरं सीरं हलं वर्जयित्वा भवं ज्य्) नीतिवाक्यमस्ति अस्याऽस्मिन् वा इत्यच्) स्पति- હળ વિના થયેલ પાક વગેરે, ખેડ વિના થનાર.
દેવોનો ગુરુ. पारिहनव्य त्रि. (परिहनु+ञ्य्) हाढी 6५२ थना२, ४५०ी पारेगङ्ग अव्य. (गङ्गायाः पारम् अव्ययी. एदन्तत्वं) 6५२ थनार.
ગંગાની પારે. पारिहारिक त्रि. (परिहारे साधु परिहार+ठक्) ५२८२ | पारेरक पुं. (वध्यादेः पारमीर्ते गच्छति, ईर्+ण्वुल्) २॥२, २२, त्या ४२॥२. (पुं.) भाजी..
तवार. पारिहार्य पुं. (परिहियतेऽसौ, परि+ह+कर्मणि घञ्+स्वार्थे | पारेसमुद्र अव्य. (समुद्रस्य पारम् एदन्तत्वं निपा०)
ष्यञ्) थे. ५३२वान हनोई, पोथी. वगरे. समुद्रनी ५४२. _ (न.) Aj, A९५ ४२.
पारेसिन्धु अव्य. (सिन्धोः पारे पूर्वनि.) सिन्धुनहीनी पारिहास्य न. (परिहास+ष्यञ्) भ२४२, 680- साङ्केत्यं ___५२, समुद्रनी ॥२.
पारिहास्यं वा स्तम्भं हेलनमेव वा-भाग० अजामिल- पार्घट न. (पादे घटते, घट् + अच् पृषो.) २४, धूप, आ० २।१४।
२ . पारी स्त्री. (पारयत्यनया, पृ पूर्ती+णिच्+घञ्+ङीष्) पार्जन्य त्रि. (पर्जन्यस्येदम्, पर्जन्य+अण्) वृष्टि संoil,
પાણીનું પૂર, નાનું જલપાત્ર, દૂધની ડોલને | વૃષ્ટિનું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org