________________
पारिणाय्य-पारिमाण्डल्य]
शब्दरत्नमहोदधिः।
१३९३
पारिणाय्य त्रि. (परिणये तत्काले लब्धम्, परिणय+ष्यञ्) । नारम्भयसि कुशीलवैः सह सङ्गीतम्-वेणी० १। -
વિવાહ સંસ્કાર વખતે મળેલું ધન, પહેરામણીનું 'नटो विदूषको वाऽपि पारिपाश्चिक एव- वा' - १२. 47- मातुः पारिणाय्यं स्त्रियो विभजेरन्- सा० द० । -माठरः पिङ्गलो दण्डचण्डांशोः दायभागधृतवशिष्ठवचनम् । मास, विशेष, पारिपाश्चिकाः -अमर० १।३।३१ । मसामान्य.
पारिप्लव त्रि. (परि+प्लु+अच् स्वार्थेऽण्) व्यास, पारिणाह्य त्रि. (परिणाहमर्हति, परिणाह+ष्यञ्) ५२नो. २२यो, यंयण- तयोपचाराञ्जलिखिन्नहस्तया ।
सामान-वास, शय्या व३ ५२५- अर्थस्य ननन्द पारिप्लवनेत्रया नृपः-रघु० ३।११। ४८. 6५२ संग्रहे चैनां व्यये चैव नियोजयेत । शौचे धर्मेऽन्नपाक्यां तरना२. (न.) तनामनं तीर्थ- ततः पारिप्लवं च पारिणाह्यस्य चेक्षणे-मनु० ९।११।
गच्छेत् तीर्थं त्रैलोक्यविश्रुतम्-महा० ३।८३।१२। ते. पारितथ्या स्त्री. (परितस्तथा परितथा+स्वार्थे ष्यञ्) नमन ण्यान. (पुं.) स- पारिप्लवशतैर्जुष्टा
સ્ત્રીઓના સેંથા ઉપર પહેરવાનું એક સોનાનું ઘરેણું, बर्हिक्रौञ्चनिनादिता । नौ.. વાળ બાંધવા માટે મોતીઓની સેર.
पारिप्लाव्य न. (परिप्लवस्य भावः, परिप्लव+ष्यञ्) पारितोषिक त्रि. (परितोषेण लब्धम् परितोषादागतं वा ___ यnjव्या५j. (पुं.) स..
ठक) बक्षिस, नाम- ममापि चन्द्रशेखर- पारिप्लाव्या स्त्री. (पारिप्लाव्य+टाप्) स... शरासनारोपणप्रथमवादिनः पारितोषिकं धारयसि- पारिबर्ह त्रि. (परिबर्हस्येदं अण्) विals संधी घरनी. मुरारिः । -गृह्यतां पारितोषिकमिदमङ्गुलीयकम्- સામગ્રી. मृच्छ० ५।
पारिभद्र पुं. (परितो भद्रमस्त्यस्य, परिभद्र+अण) मे. पारिधेय त्रि. (परिधौ भवः, परिधि+ढक्) परिमा तर्नु उ.
થનાર, સૂર્ય કે ચન્દ્રની આસપાસ થનારા કુડાલામાં | पारिभद्रक पुं. (पारिभद्राय कायति, कै+क) वा३ डोना२.
वृक्ष- पलाशैस्तिलकैश्चुतैश्चम्पकैः पारिभद्रकैः - पारि(री)न्द्र पुं. (पृ पालने, कर्मणि इण, पारिः पशुस्तस्य महा० १११२५३। शामसिद्वीपना रानी में इन्द्रः पारीन्द्र+पृषो.) सिंड, ४१२, सा५.
પુત્ર, શાલ્મલિ દ્વીપનો એક ખંડ, કુષ્ઠ નામની पारि(री)न्द्री स्त्री. (पारिन्द्र+स्त्रियां जाति ङीष्) सिंड, औषधि. माहा ४२.
पारिभाव्य न. (परिभवाय रोगप्रशमनाय हितं ष्यञ्) पारिपन्थिक त्रि. (पन्थानं वर्जयित्वा व्याप्य वा परिपन्थं दुष्ट नामनी औषधि. (न. परिभुवः प्रतिभुवः भावः
तिष्ठति हन्ति वा, परिपन्थ+ठक्) २२तो. २.डी. 3 ष्यञ्) 30मीन५j, Auslusj- 'साक्षित्वं पारिभाव्यं માર્ગ છોડીને ઊભો રહેનાર, હિંસા કરનાર, ઘાતકી, ___च' -इति स्मृतिः ।। इंट८.
पारिभाषिक त्रि. (परिभाषात आगतः ठञ्) परिभाषा पारिपाट्य न. (परिपाट्ये स्वार्थे ष्यञ्) अनुभ, usual. થકી પ્રાપ્ત થયેલ, પરિભાષા વડે અર્થ જણાવનાર पारि(या)पात्र, पारिपा(या)त्रक, पारियात्रिक પદ. (.) પરિભાષારૂપ આધુનિક સંકેતવાળો શબ્દ.
(पृ. पारिपा(या)त्र+स्वार्थे क) ते नामनामे पर्वत- | पारिभाषिकी स्त्री. (परिभाषात आगतः, ठञ् ङीप्) स तु विन्ध्यस्य पश्चिमे मालवदेशस्य सीमापर्वतः । - परिभाषा नामनी न्यायनी मे. संशा- 'उभयामहेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च वृत्तिधर्मेण संज्ञा स्यात् पारिभाषिकी ।'
पारिपात्रश्च सप्तैवात्र कुलाचलाः-मार्कण्डेये ५७।११।। पारिमाण्डल्य न. (परिमण्डलस्य परमाणो वः परिमण्डल पारिपार्श्व (न.), (त्रि.) मुटुं५-परिवार..
+ष्यञ्) न्यायमत प्रभारी म.समवाय १२५. विनानु पारिपाश्विक पुं. (परिपार्श्वि पारर्श्व व्याप्य वर्तते ठक्) ५२भाशुपरिभाए।- पारिमाण्डल्यभिन्नान्नां कारणत्व
દાસ-નોકર, હજૂરિયો, નાટ્ય પ્રસિદ્ધ સૂત્રધારને મદદ मुदाहृतम् -भाषापरिच्छेदे । (न. परिमण्डलं स्वार्थे ४२८२ सेव४, . नट, सेव:-21४२ वगे३- ष्यञ्) गोmut२, सपरिभा, सा, सूर्यन। (प्रविश्यपारिपार्श्वकः) तत् किमिति पारिपाश्चिक ! | २५म विद्यमान २४४९नो संत- भाषा० १५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org